Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āpastambagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 7.0 yadyasi saumī somāya tvā rājñe parikrīṇāmi yady asi vāruṇī varuṇāya tvā rājñe parikrīṇāmi yady asi vasubhyo vasubhyas tvā parikrīṇāmi yadyasi rudrebhyo rudrebhyastvā parikrīṇāmi yady asy ādityebhya ādityebhyastvā parikrīṇāmi yady asi marudbhyo marudbhyas tvā parikrīṇāmi yadyasi viśvebhyo devebhyo viśvebhyas tvā devebhyaḥ parikrīṇāmi //
Kauṣītakibrāhmaṇa
KauṣB, 10, 5, 14.0 tena rātriḥ saumī prītā //
Kāṭhakasaṃhitā
KS, 9, 2, 11.0 tena saumī //
KS, 9, 2, 19.0 tena saumī //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 4, 14.0 yat pāvamānī tena saumī //
MS, 1, 7, 4, 19.0 yad retasvatī tena saumī //
MS, 1, 10, 12, 24.0 saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 10.0 āyāhi somapītaya iti saumī pāvamānī //
Āpastambagṛhyasūtra
ĀpGS, 9, 5.1 śvastiṣyeṇeti triḥsaptair yavaiḥ pāṭhāṃ parikirati yadi vāruṇy asi varuṇāt tvā niṣkrīṇāmi yadi saumy asi somāt tvā niṣkrīṇāmīti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 31.2 saumī devatayā /