Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 44, 17.1 sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam /
MPur, 47, 142.2 saumyāya caiva mukhyāya dhārmikāya śubhāya ca //
MPur, 58, 34.1 śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam /
MPur, 72, 33.2 dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni //
MPur, 74, 9.2 saumye vikartanāyeti ravaye cāṣṭame dale //
MPur, 95, 31.1 avyaṅgāṅgāya saumyāya sadā kalpāṇakāriṇe /
MPur, 121, 14.1 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ /
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 126, 69.2 saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ //
MPur, 126, 71.1 saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā /
MPur, 126, 71.1 saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā /
MPur, 128, 7.2 vaidyuto jāṭharaḥ saumyo vaidyutaścāpyabindhanaḥ //
MPur, 128, 9.1 arciṣmānpacano'gnistu niṣprabhaḥ saumyalakṣaṇaḥ /
MPur, 128, 40.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
MPur, 141, 4.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 12.1 sadyo'bhikṣaratā tena saumyena madhunā ca saḥ /
MPur, 141, 13.1 svadhāmṛtena saumyena tarpayāmāsa vai pitṝn /
MPur, 141, 13.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 16.1 saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā /
MPur, 154, 293.3 soḍhuṃ kleśasvarūpasya tapasaḥ saumyadarśane //
MPur, 154, 532.1 saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ /
MPur, 174, 27.1 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham /
MPur, 176, 9.2 saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ //