Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 3.1 so 'pi kararuhairaśrukaṇānapanayannabhāṣata saumya magadhādhināthāmātyasya padmodbhavasyātmasaṃbhavo ratnodbhavo nāmāham /
DKCar, 1, 4, 16.1 sā rahasyasaṃjātaviśrambhatayā vihāya lajjābhaye śanairabhāṣata saumya mānasāro mālavādhīśvaro vārdhakyasya prabalatayā nijanandanaṃ darpasāramujjayinyāmabhyaṣiñcat /
DKCar, 1, 4, 19.1 saumya darpasāravasudhādhipāmātyasya bhavato 'smannivāse sāhasakaraṇamanucitam /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 2, 2, 74.1 so 'brūta saumya śrūyatām //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 3, 96.1 āha sma ca saumya upahāravarman mā sma te durvikalpo bhūt //
DKCar, 2, 4, 81.0 mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
DKCar, 2, 6, 100.1 nirbhayena ca mayā so 'bhyadhīyata saumya so 'hamasmi dvijanmā //