Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 6.0 saumyaś caruḥ //
KātyŚS, 5, 6, 20.0 saumyamuttarāt //
KātyŚS, 5, 12, 3.0 saumyaś caruḥ //
KātyŚS, 10, 3, 11.0 śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti //
KātyŚS, 10, 3, 19.0 saumyaś carur vāruṇaś caikakapālo 'dhikau //
KātyŚS, 10, 6, 7.0 ā pātraprakṣālanāt kṛtvā saumyena carati //
KātyŚS, 10, 6, 11.0 saumyasya yajeti saumyena caran //
KātyŚS, 10, 6, 11.0 saumyasya yajeti saumyena caran //
KātyŚS, 10, 6, 12.0 yāvaduktaṃ saumyasya punargrahaṇāt //
KātyŚS, 10, 6, 13.0 ājyam āsicyodgātre saumyaṃ prayacchati //
KātyŚS, 10, 7, 16.0 sarvā vā savanīyasaumyabhāvāt //
KātyŚS, 15, 2, 15.0 agnīṣomīya aindrāsaumyaḥ saumyo babhrur dakṣiṇā //
KātyŚS, 15, 8, 4.0 sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni yathoktam //
KātyŚS, 15, 9, 2.0 āgneya aindraḥ saumyo vā vaiśvadevaś caruḥ payasyā maitrāvaruṇī bārhaspatyaś caruḥ //
KātyŚS, 15, 9, 6.0 aindrasya ṛṣabhaḥ saumyasya babhrur brahmaṇe //
KātyŚS, 15, 9, 13.0 āgneyasaumyasāvitrabārhaspatyatvāṣṭravaiśvānarā yathoktam //