Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Gopathabrāhmaṇa
GB, 1, 3, 10, 2.0 havir hy eva saumyam //
Kauśikasūtra
KauśS, 9, 6, 16.1 saumyaṃ tanvacchyāmākaṃ śaradi //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 17.0 pavasa it tat saumyaṃ rūpam //
Kāṭhakasaṃhitā
KS, 11, 2, 60.0 saumyaṃ vai madhu //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 4.0 saumyaṃ dugdham //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.4 saumyaṃ dugdham /
TB, 2, 2, 5, 2.5 saumyaṃ vai vāsaḥ /
Taittirīyasaṃhitā
TS, 2, 1, 3, 3.7 saumyaṃ vā annam /
TS, 2, 1, 3, 4.2 saumyaṃ vai rājyam /
TS, 6, 1, 1, 22.0 saumyaṃ vai kṣaumaṃ devatayā //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 28.1 caturthyāṃ saumyamahaḥ //
VārŚS, 3, 3, 4, 31.1 trayodaśyāṃ saumyam ahas tad ahar diśām aveṣṭibhiḥ //
Mahābhārata
MBh, 6, 116, 38.1 āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam /
MBh, 7, 172, 67.3 aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam //
MBh, 13, 128, 6.1 paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham /
MBh, 13, 129, 30.2 aduḥkham asukhaṃ saumyam ajarāmaram avyayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 29.3 saumyaṃ pathyaṃ ca tatrādyam āgneyaṃ vaindhyam auṣadham //
Kūrmapurāṇa
KūPur, 1, 11, 214.2 dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam //
Liṅgapurāṇa
LiPur, 1, 8, 94.1 āgneyaṃ ca tataḥ sauraṃ saumyamevaṃ vidhānataḥ /
LiPur, 1, 72, 91.2 hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti //
LiPur, 1, 81, 34.2 saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam //
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 1, 102, 14.1 āsthāya rūpaṃ yatsaumyaṃ sameṣye'haṃ saha tvayā /
LiPur, 2, 18, 9.1 prājāpatyaṃ pavitraṃ ca saumyamagrāhyamavyayam /
Nāṭyaśāstra
NāṭŚ, 2, 30.2 trīṇyuttarāṇi saumyaṃ ca viśākhāpi ca revatī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
Suśrutasaṃhitā
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Śār., 3, 3.1 saumyaṃ śukram ārtavam āgneyam itareṣām apyatra bhūtānāṃ sāṃnidhyam astyaṇunā viśeṣeṇa parasparopakārāt parasparānupraveśāc ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 44.2, 1.3 ūrdhvam ityaṣṭau sthānāni gṛhyante tad yathā brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 53.2, 1.1 tatra daivam aṣṭaprakāraṃ brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
Garuḍapurāṇa
GarPur, 1, 35, 10.2 arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca //
GarPur, 1, 65, 56.2 kṛṣṇe ca paruṣo vakraṃ samaṃ saumyaṃ ca saṃvṛtam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 215.1 ūrdhvapuṇḍram ṛjuṃ saumyaṃ lalāṭe dṛśyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 āha abhidhāya kāle saumyam hetuṃ yā garbhāvakramaṇaṃ darśayannāha apatyānām abhighātādityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 12.2, 4.0 sarvadhātuṣu āha yasmād apīṣad oṣadhayaḥ rasaḥ tejasā saumyaṃ sāraḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 5.0 'tra iti darśayati vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ athavā veṣṭitaṃ svabalotkarṣāt strīṇāṃ viḍādimalarahita caśabda pariṇamanti vartate atandrito saumyaṃ kartāraḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 5.0 avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam //
Tantrāloka
TĀ, 1, 116.2 saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate //
Ānandakanda
ĀK, 1, 19, 202.1 taccāmbusadṛśaṃ svacchaṃ saumyaṃ garbhāya no bhavet /
ĀK, 2, 1, 182.1 sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /
ĀK, 2, 2, 48.2 tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci //
ĀK, 2, 7, 96.1 tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham /
Haribhaktivilāsa
HBhVil, 4, 183.2 ūrdhvapuṇḍraṃ mṛdā saumyaṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 193.2 ūrdhvapuṇḍraṃ mudā saumyaṃ lalāṭe yasya dṛśyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 118.2 nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 51, 31.1 vārijaṃ saumyamāgneyaṃ vāyavyaṃ pārthivaṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 32.2 vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhughṛtaṃ payaḥ //