Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
Mahābhārata
MBh, 3, 234, 17.2 āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ //
MBh, 6, BhaGī 11, 51.2 dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana /
Rāmāyaṇa
Rām, Bā, 71, 13.1 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ /
Rām, Ār, 47, 6.1 sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ /
Rām, Ki, 25, 19.2 bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ //
Rām, Yu, 102, 35.2 udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā //
Liṅgapurāṇa
LiPur, 1, 8, 93.1 trikoṇaṃ ca tathāgneyaṃ saumyaṃ sauraṃ svaśaktibhiḥ /
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
LiPur, 1, 61, 9.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
LiPur, 2, 18, 10.1 saumyena saumyaṃ grasati tejasā svena līlayā /
Matsyapurāṇa
MPur, 58, 34.1 śākraṃ raudraṃ ca saumyaṃ ca kūṣmāṇḍaṃ jātavedasam /
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 128, 40.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
Bhāratamañjarī
BhāMañj, 6, 140.1 prasīda darśaya vibho vapuḥ saumyaṃ tadeva me /
BhāMañj, 14, 106.2 tadgirā svavapuḥ saumyaṃ tadeva punarādade //
Rājanighaṇṭu
RājNigh, 13, 214.2 śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 25.1 tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam /