Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Rāmāyaṇa
Dhanvantarinighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 55, 3.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 7, 92, 1.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ /
AVŚ, 14, 1, 42.1 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
AVŚ, 18, 1, 58.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
AVŚ, 19, 55, 3.1 sāyaṃ sāyaṃ gṛhapatir no agniḥ prātaḥ prātaḥ saumanasasya dātā /
AVŚ, 19, 55, 4.1 prātaḥprātar gṛhapatir no agniḥ sāyaṃ sāyaṃ saumanasasya dātā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.4 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
KāṭhGS, 27, 3.7 yeṣāṃ madhye 'dhipravasann eti saumanasaṃ bahu /
Mānavagṛhyasūtra
MānGS, 1, 14, 5.2 yeṣv adhyeti pravasanyeṣu saumanasaṃ mahat /
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
Vaitānasūtra
VaitS, 1, 2, 6.1 āśāsānā saumanasam iti patnīṃ saṃnahyamānām //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 21.1 yoktreṇa patnī saṃnahyate 'ntarvastram āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ tanūm /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
Ṛgveda
ṚV, 1, 76, 2.2 avatāṃ tvā rodasī viśvaminve yajā mahe saumanasāya devān //
ṚV, 1, 92, 6.2 śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ //
ṚV, 1, 108, 4.2 tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam //
ṚV, 3, 1, 21.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
ṚV, 3, 59, 4.2 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //
ṚV, 5, 42, 11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya //
ṚV, 6, 44, 16.2 matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ //
ṚV, 6, 47, 13.1 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma /
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 8, 59, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
ṚV, 9, 97, 28.2 arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo //
ṚV, 10, 14, 6.2 teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma //
ṚV, 10, 131, 7.1 tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma /
Ṛgvedakhilāni
ṚVKh, 1, 6, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
Rāmāyaṇa
Rām, Ki, 39, 51.2 śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 33.2 madaśauṇḍaṃ jātiśṛṅgaṃ puṭaṃ saumanasaṃ phalam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 31.1 candanāgarutāṃbūladhūpasaumanasāñcitā /