Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 13, 1, 19.1 vācaspate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ /
AVŚ, 14, 1, 42.1 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.4 āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim /
KāṭhGS, 27, 3.7 yeṣāṃ madhye 'dhipravasann eti saumanasaṃ bahu /
Taittirīyasaṃhitā
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
Vaitānasūtra
VaitS, 1, 2, 6.1 āśāsānā saumanasam iti patnīṃ saṃnahyamānām //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 21.1 yoktreṇa patnī saṃnahyate 'ntarvastram āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ tanūm /
Ṛgveda
ṚV, 8, 59, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
ṚV, 9, 97, 28.2 arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo //
Ṛgvedakhilāni
ṚVKh, 1, 6, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /