Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Manusmṛti
Amarakośa
Viṣṇusmṛti
Yājñavalkyasmṛti
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha vā idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
Atharvaveda (Paippalāda)
AVP, 4, 26, 7.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 47.1 ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave /
AVŚ, 14, 1, 10.1 mano asyā ana āsīd dyaur āsīd uta chadiḥ /
AVŚ, 14, 1, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
AVŚ, 14, 1, 41.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 8, 31.1 anasi vā rathe vā śriyai svāhā viṣṇave svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 4, 17.1 atha jaghanena gārhapatyam agniṣṭham ano bhavati //
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 6.1 yady u vai nāno bhavati jaghanena gārhapatyaṃ sphyaṃ nidadhāti sphyopari pātrīṃ /
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 16, 29, 11.0 tasmin saṃsthite 'bhi yūpaṃ vahanty abhi dhiṣṇiyān haranty agniṣṭhe 'nasi samavaśamayante yad eṣāṃ samavaśamayitavyaṃ bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 17.0 anase svāheti śakaṭe //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
Chāndogyopaniṣad
ChU, 5, 2, 1.4 ano ha vai nāma pratyakṣam /
Gopathabrāhmaṇa
GB, 2, 3, 19, 7.0 yad ano vā ratho vā dadāti śarīraṃ tena //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
Jaiminīyabrāhmaṇa
JB, 1, 77, 17.0 tasmād yad antarā cakrāv anasas tad upajīvanīyatamam //
JB, 1, 221, 12.0 tāṃ khe 'naso 'tyavṛhat //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 9.0 atraitad ano yuktaṃ dadāti subrahmaṇyāya //
Kauṣītakibrāhmaṇa
KauṣB, 11, 8, 17.0 tad yathā ha vā ana evaṃ yajñaḥ pratimayā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 28.0 anas tat karma //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 9.1 tūṣṇīṃ vimucya khe rathasya khe 'nasaḥ khe yugasya śatakrato /
KāṭhGS, 26, 3.1 khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti //
Kāṭhakasaṃhitā
KS, 19, 12, 21.0 tām idam anukṛtiṃ dvīṣam anaḥ kriyate //
KS, 19, 12, 29.0 krandataiva hy anasā vahanti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 51.0 iti juhuyād yady ano vā ratho vāntarā viyāyāt //
Mānavagṛhyasūtra
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 3.9 uttānāyāṅgīrasāyāna ity āha /
Taittirīyasaṃhitā
TS, 5, 2, 2, 26.1 rakṣāṃsi vā etad yajñaṃ sacante yad ana utsarjati //
TS, 5, 2, 2, 29.1 anasā vahanti //
TS, 5, 4, 10, 10.0 yathānasi yukta ādhīyata evam eva tat praty āhutayas tiṣṭhanti prati stomāḥ praty ukthāni //
TS, 6, 1, 9, 26.0 anasāccha yāti //
TS, 6, 1, 9, 28.0 anasāccha yāti //
TS, 6, 1, 9, 29.0 tasmād anovāhyaṃ same jīvanam //
TS, 6, 2, 6, 9.0 yāvan nānase yātavai na rathāya //
TS, 6, 3, 2, 3.3 anv anāṃsi pravartayanti /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
VaikhŚS, 3, 3, 8.0 agreṇāhavanīyaṃ pradakṣiṇaṃ śākhām āhṛtyāpareṇa gārhapatyaṃ yajamānasya paśūn pāhīty agniṣṭhe 'nasi mekhalāyāṃ vā nidadhāti //
Vārāhagṛhyasūtra
VārGS, 14, 1.1 khe rathasya khe 'nasaḥ khe yugasya śatakratoḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 11.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastāt pratīcīṃ śākhām upakarṣati //
VārŚS, 2, 1, 3, 25.1 prayāsyann anasi vihāram ādadhāti //
VārŚS, 3, 4, 1, 44.1 vīṇāgāthibhyāṃ śate dadāty anasī ca yukte //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 6, 28, 4.1 yady anovāhyaṃ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
ĀpŚS, 18, 3, 4.2 saptadaśānāṃsi saptadaśāśvān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśājāḥ saptadaśāvīḥ saptadaśa vāsāṃsi saptadaśa gavāṃ śatāni //
ĀpŚS, 18, 3, 5.3 saptadaśānāṃsi yuktāni saptadaśāśvarathān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśa dundubhīn //
ĀpŚS, 19, 26, 2.0 utkare prāgīṣaṃ trigadham ano 'vasthitaṃ bhavati //
ĀpŚS, 19, 27, 4.1 anasa upastambhane śaṅkau vā kṛṣṇāvir baddhā bhavati //
ĀpŚS, 20, 7, 5.0 apavṛttāsv iṣṭiṣu vīṇāgāthibhyāṃ śatam anoyuktaṃ ca dadāti //
ĀpŚS, 20, 7, 6.0 śate cānoyukte cety eke //
ĀpŚS, 20, 22, 7.1 tasmai śatam anoyuktaṃ ca dadāti //
ĀpŚS, 20, 22, 8.1 śate cānoyukte cety eke //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 4, 4.2 avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate //
ĀśvŚS, 4, 4, 5.1 prapādyamāne rājany agreṇāno 'nusaṃvrajet //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 5.1 sa vā anasa eva gṛhṇīyāt /
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 6.1 bhūmā vā anaḥ /
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 9.1 tasya vā etasyānasaḥ /
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 6, 8, 1, 1.6 tasmād anasa eva pauroḍāśeṣu yajūṃṣy anaso 'gnau //
ŚBM, 6, 8, 1, 1.6 tasmād anasa eva pauroḍāśeṣu yajūṃṣy anaso 'gnau //
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 12.1 sa yadi purā vasatyai vimuñceta anasy evāgniḥ syāt /
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
Ṛgveda
ṚV, 2, 15, 6.1 sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa /
ṚV, 3, 33, 9.1 o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena /
ṚV, 3, 33, 10.1 ā te kāro śṛṇavāmā vacāṃsi yayātha dūrād anasā rathena /
ṚV, 4, 30, 10.1 apoṣā anasaḥ sarat sampiṣṭād aha bibhyuṣī /
ṚV, 4, 30, 11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā /
ṚV, 8, 91, 7.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
ṚV, 10, 59, 10.1 sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ /
ṚV, 10, 73, 6.1 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ /
ṚV, 10, 85, 10.1 mano asyā ana āsīd dyaur āsīd uta cchadiḥ /
ṚV, 10, 85, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
ṚV, 10, 102, 6.2 dudher yuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm //
ṚV, 10, 138, 5.2 indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 94.0 ano'śmāyaḥsarasāṃ jātisaṃjñāyām //
Manusmṛti
ManuS, 8, 209.2 hotā vāpi hared aśvam udgātā cāpy anaḥ kraye //
ManuS, 11, 141.2 pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret //
Amarakośa
AKośa, 2, 519.1 klībe 'naḥ śakaṭo 'strī syādgantrī kambalivāhyakam /
Viṣṇusmṛti
ViSmṛ, 50, 46.2 pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret //
Yājñavalkyasmṛti
YāSmṛ, 1, 184.1 sphyaśūrpājinadhānyānāṃ musalolūkhalānasām /
YāSmṛ, 3, 269.2 asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 42.1 tīrthe vaināyake snātvā gaṇānāntveti mantrataḥ /