Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 26, 7.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 47.1 ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave /
AVŚ, 14, 1, 41.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
Jaiminīyabrāhmaṇa
JB, 1, 77, 17.0 tasmād yad antarā cakrāv anasas tad upajīvanīyatamam //
JB, 1, 221, 12.0 tāṃ khe 'naso 'tyavṛhat //
JB, 1, 221, 17.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato 'pālām indra triṣ pūtvy akṛṇoḥ sūryatvacam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.1 tūṣṇīṃ vimucya khe rathasya khe 'nasaḥ khe yugasya śatakrato /
KāṭhGS, 26, 3.1 khe rathasya khe 'nasaḥ khe yugasya ca tardmasu khe akṣasya khe avadadhāmīti yugatardmasu śamīśākhām avadadhāti //
Mānavagṛhyasūtra
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
Vārāhagṛhyasūtra
VārGS, 14, 1.1 khe rathasya khe 'nasaḥ khe yugasya śatakratoḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 27, 4.1 anasa upastambhane śaṅkau vā kṛṣṇāvir baddhā bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 9.1 tasya vā etasyānasaḥ /
ŚBM, 6, 8, 1, 1.6 tasmād anasa eva pauroḍāśeṣu yajūṃṣy anaso 'gnau //
ŚBM, 6, 8, 1, 1.6 tasmād anasa eva pauroḍāśeṣu yajūṃṣy anaso 'gnau //
Ṛgveda
ṚV, 8, 91, 7.1 khe rathasya khe 'nasaḥ khe yugasya śatakrato /