Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Manusmṛti
Yājñavalkyasmṛti

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 19.1 ano 'bhimantrayate tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 9.0 atraitad ano yuktaṃ dadāti subrahmaṇyāya //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
Mānavagṛhyasūtra
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 3.9 uttānāyāṅgīrasāyāna ity āha /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 5.1 prapādyamāne rājany agreṇāno 'nusaṃvrajet //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
Ṛgveda
ṚV, 2, 15, 6.1 sodañcaṃ sindhum ariṇān mahitvā vajreṇāna uṣasaḥ sam pipeṣa /
ṚV, 10, 59, 10.1 sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ /
ṚV, 10, 73, 6.1 sanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ /
ṚV, 10, 85, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
ṚV, 10, 138, 5.2 indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
Manusmṛti
ManuS, 8, 209.2 hotā vāpi hared aśvam udgātā cāpy anaḥ kraye //
Yājñavalkyasmṛti
YāSmṛ, 3, 269.2 asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ //