Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Tantrāloka
Toḍalatantra
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
BaudhDhS, 3, 8, 14.1 saurībhir ādityam upatiṣṭhate cāndramasībhiś candramasam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 6, 15.0 amūr yā upa sūrye yābhir vā sūryaḥ saha tā no hinvantv adhvaram ity etayā sauryā gāyatryā vasatīvarīr gṛhṇīyāt //
BaudhŚS, 16, 17, 9.0 atha sauryarcā sauryam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 16, 31, 18.0 ekaviṃśa ukthyaḥ saurīṣu //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 10.1 saurīṃ pūrvāṃ prātareke samāmananti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 9.1 saurīṃ pūrvāṃ prātar eke samāmananti //
Jaiminīyabrāhmaṇa
JB, 1, 350, 13.0 saurīṣu stuvanti //
Kāṭhakasaṃhitā
KS, 6, 5, 43.0 saurī prātaḥ //
KS, 8, 11, 3.0 āgneyī sāyam āhutis saurī prātaḥ //
KS, 13, 1, 1.0 tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi //
KS, 13, 1, 4.0 yat saurī //
KS, 13, 8, 45.0 saurīṃ śvetām ālabheta rukkāmaḥ //
KS, 13, 12, 18.0 tasmāt saurī bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 17.0 tat sauryā prātaḥ prajanayāmakaḥ //
MS, 1, 8, 5, 20.0 prajananaṃ hi saurī //
MS, 2, 3, 6, 45.0 saurībhir ādadhāti //
MS, 2, 5, 2, 27.0 śvetā malhā ālabheta brahmavarcasakāma āgneyīṃ bārhaspatyāṃ saurīṃ vasantāgneyīṃ prāvṛṣi bārhaspatyāṃ śiśire saurīm //
MS, 2, 5, 2, 27.0 śvetā malhā ālabheta brahmavarcasakāma āgneyīṃ bārhaspatyāṃ saurīṃ vasantāgneyīṃ prāvṛṣi bārhaspatyāṃ śiśire saurīm //
MS, 2, 5, 2, 30.0 yat saurī rucaṃ tayā //
MS, 2, 5, 7, 84.0 saurīṃ śvetām ālabheta brahmavarcasakāmaḥ //
Taittirīyasaṃhitā
TS, 2, 1, 8, 1.4 yo brahmavarcasakāmaḥ syāt tasmā etāṃ saurīṃ śvetāṃ vaśām ālabheta /
TS, 5, 5, 3, 19.0 sauryā juhoti //
TS, 6, 1, 11, 37.0 ud u tyaṃ jātavedasam iti sauryarcā kṛṣṇājinam pratyānahyati rakṣasām apahatyai //
TS, 6, 6, 1, 8.0 saurībhyām ṛgbhyāṃ gārhapatye juhoti //
Taittirīyāraṇyaka
TĀ, 5, 9, 11.13 ud u tyaṃ citram iti saurībhyām ṛgbhyāṃ punar etya gārhapatye juhoti /
TĀ, 5, 9, 11.17 yat saurī bhavataḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
Vaitānasūtra
VaitS, 5, 3, 11.2 saurāṇāṃ na bhakṣaṇam //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 2, 1, 2, 31.1 ukhye bhriyamāṇe vṛṣṭikāmasya yāḥ saurī raśmivatīs tāsāṃ tisṛbhis tisra āśvatthīḥ samidha ādadhyād bhrājasvatībhiḥ saurībhir avṛṣṭikāmasya //
VārŚS, 3, 4, 5, 14.1 nava saurīr vaśā śvetā anubandhyāḥ //
Āpastambagṛhyasūtra
ĀpGS, 7, 21.1 saurī pūrvāhutiḥ prātar ity eke //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.1 yadi kāmayeta varṣed iti yāḥ saurī raśmivatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt /
ĀpŚS, 16, 11, 13.1 yadi kāmayeta na varṣed iti yāḥ saurīr bhrājasvatīs tābhis tisṛbhis tisraḥ samidha ādadhyāt //
ĀpŚS, 20, 22, 10.1 saurīr nava śvetā vaśā anūbandhyā bhavanti //
ĀpŚS, 20, 22, 11.2 rohiṇīr aindrīḥ saurīḥ śvetāḥ śitipṛṣṭhā bārhaspatyāḥ //
ĀpŚS, 20, 24, 15.1 ekādaśānūbandhyāḥ saurīr vaiśvadevīḥ prājāpatyā vā //
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 5.3 sauryā grahā bhavanti sauryaḥ purorucaḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 21.2 saurī devatayā /
Mahābhārata
MBh, 3, 234, 17.1 sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ /
MBh, 7, 58, 15.2 sahasrānucarān saurān aṣṭau daśaśatāni ca //
MBh, 12, 318, 57.2 ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham //
Manusmṛti
ManuS, 5, 86.2 saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ //
Rāmāyaṇa
Rām, Bā, 26, 15.1 prasvāpanapraśamane dadmi sauraṃ ca rāghava /
Rām, Yu, 59, 84.1 atikāyo 'titejasvī sauram astraṃ samādade /
Rām, Yu, 88, 6.2 rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat //
Saundarānanda
SaundĀ, 12, 29.2 tamo naiśaṃ prabhā saurī vinirgīrṇeva meruṇā //
Kirātārjunīya
Kir, 16, 17.2 śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ //
Kūrmapurāṇa
KūPur, 1, 1, 22.1 brāhmī bhagavatī saurī vaiṣṇavī ca prakīrtitāḥ /
KūPur, 2, 18, 75.1 anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
KūPur, 2, 18, 76.2 śatarudrīyamatharvaśiraḥ saurāṃśca śaktitaḥ //
KūPur, 2, 18, 82.2 saurān mantrān śaktito vai pāvamānīstu kāmataḥ //
KūPur, 2, 44, 5.1 praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ /
Liṅgapurāṇa
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 8, 93.1 trikoṇaṃ ca tathāgneyaṃ saumyaṃ sauraṃ svaśaktibhiḥ /
LiPur, 1, 8, 93.2 sauraṃ saumya tathāgneyamatha vānukrameṇa tu //
LiPur, 1, 8, 94.1 āgneyaṃ ca tataḥ sauraṃ saumyamevaṃ vidhānataḥ /
LiPur, 1, 26, 7.1 tathā saurāṇi sūktāni ṛgyajuḥsāmajāni ca /
LiPur, 1, 28, 1.2 āgneyaṃ sauramamṛtaṃ bimbaṃ bhāvyaṃ tata upari /
LiPur, 1, 54, 6.2 sarvaiḥ sāyamanaiḥ sauro hyudayo dṛśyate dvijāḥ //
LiPur, 1, 55, 1.2 sauraṃ saṃkṣepato vakṣye rathaṃ śaśina eva ca /
LiPur, 1, 55, 2.1 saurastu brahmaṇā sṛṣṭo rathastvarthavaśena saḥ /
LiPur, 1, 59, 11.2 vaidyuto jāṭharaḥ sauro vārigarbhāstrayo 'gnayaḥ //
LiPur, 1, 59, 14.2 prabhā saurī tu pādena hyastaṃ yāte divākare //
LiPur, 1, 59, 16.2 prakāśoṣṇasvarūpe ca saurāgneye tu tejasī //
LiPur, 1, 59, 42.1 evaṃ raśmisahasraṃ tatsauraṃ lokārthasādhakam /
LiPur, 1, 61, 9.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
LiPur, 1, 61, 22.1 sauram agnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ /
LiPur, 1, 61, 31.2 ādityameti somācca punaḥ saureṣu parvasu //
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 1, 98, 12.2 saurai raudrais tathā bhīmaiḥ kampanair jṛmbhaṇair dṛḍhaiḥ //
LiPur, 2, 22, 6.2 saurair ebhiśca vividhaiḥ sarvasiddhikaraiḥ śubhaiḥ //
LiPur, 2, 22, 7.1 saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 22, 28.1 tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam /
LiPur, 2, 22, 30.1 dantadhāvanapūrvaṃ ca snānaṃ sauraṃ ca śāṅkaram /
LiPur, 2, 22, 35.1 tāmrapātrāṇi saurāṇi sarvakāmārthasiddhaye /
LiPur, 2, 23, 19.1 saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
LiPur, 2, 23, 24.6 evaṃ prasaṃgādeveha saurāṇi kathitāni ha /
Matsyapurāṇa
MPur, 51, 4.1 śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ /
MPur, 58, 34.2 saurasūktaṃ japenmantraṃ dakṣiṇena yajurvidaḥ //
MPur, 68, 22.1 saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam /
MPur, 68, 24.2 gṛhītvā brāhmaṇastatra saurānmantrānudīrayet //
MPur, 74, 2.2 sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm /
MPur, 77, 6.2 saurasūktaṃ smarannāste purāṇaśravaṇena ca //
MPur, 124, 80.2 vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate //
MPur, 128, 10.1 prabhā saurī tu pādena astaṃ yāti divākare /
MPur, 128, 26.2 evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam //
MPur, 128, 40.2 sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca //
MPur, 128, 62.1 ādityameti somācca punaḥ saureṣu parvasu /
MPur, 128, 69.1 sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.8 abhibhavād yathāhani saurībhir bhābhir abhibhūtaṃ grahanakṣatramaṇḍalaṃ na paśyati /
Sūryasiddhānta
SūrSiddh, 1, 13.1 aindavas tithibhis tadvat saṃkrāntyā saura ucyate /
Viṣṇupurāṇa
ViPur, 2, 7, 5.1 bhūmeryojanalakṣe tu sauraṃ maitreya maṇḍalam /
ViPur, 2, 12, 22.2 ādityameti somācca punaḥ saureṣu parvasu //
Bhāratamañjarī
BhāMañj, 7, 114.1 saureṇāstreṇa tanmāyāṃ chittvā kātaramohinīm /
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
Garuḍapurāṇa
GarPur, 1, 15, 95.1 sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ /
GarPur, 1, 50, 27.1 mantraistu vividhaiḥ sauraiḥ ṛgyajuḥsāmasaṃjñitaiḥ /
GarPur, 1, 50, 54.1 anyaiḥ saurairvaidikaiśca gāyattrīṃ ca tato japet /
GarPur, 1, 128, 15.1 ravisaṃkramaṇātsauro nākṣatraḥ saptaviṃśatiḥ /
GarPur, 1, 128, 15.2 sauro māso vivāhāya yajñādau sāvanasthitiḥ //
Mātṛkābhedatantra
MBhT, 11, 10.2 adyetyādi samuccāryaṃ sauramāsaṃ samuccaret //
Tantrāloka
TĀ, 3, 185.2 saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 34.2 adyetyādi samuccārya sauramāsaṃ samuccaret //
Haribhaktivilāsa
HBhVil, 1, 148.3 gāṇapatyeṣu śaiveṣu śāktasaureṣv abhīṣṭadam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 118.2 nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 97, 156.1 akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam /
SkPur (Rkh), Revākhaṇḍa, 97, 172.1 sauraṃ ca śāṃkaraṃ lokaṃ vairañcaṃ vaiṣṇavaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 44.1 brahmāvartaṃ ca pattreśaṃ vāhnaṃ sauraṃ ca kīrtyate /