Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gautamadharmasūtra
GautDhS, 1, 8, 24.1 dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāso maṅgalam akārpaṇyam aspṛheti //
Vasiṣṭhadharmasūtra
VasDhS, 8, 12.1 gṛheṣv abhyāgataṃ pratyutthānāsanavāksūnṛtānasūyābhir mahayet //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Ṛgvidhāna
ṚgVidh, 1, 2, 1.2 satyaṃ teṣāṃ sādhanaṃ saṃyamaś ca śamas titikṣānasūyā damaś ca //
Arthaśāstra
ArthaŚ, 1, 3, 13.1 sarveṣām ahiṃsā satyaṃ śaucam anasūyānṛśaṃsyaṃ kṣamā ca //
Carakasaṃhitā
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Mahābhārata
MBh, 3, 198, 91.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 3, 245, 17.2 anasūyāvihiṃsā ca śaucam indriyasaṃyamaḥ /
MBh, 5, 33, 69.2 satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ //
MBh, 5, 34, 69.1 anasūyārjavaṃ śaucaṃ saṃtoṣaḥ priyavāditā /
MBh, 5, 39, 39.1 mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ /
MBh, 5, 43, 12.1 dharmaśca satyaṃ ca damastapaśca amātsaryaṃ hrīstitikṣānasūyā /
MBh, 5, 138, 6.3 tattvārthaṃ paripṛṣṭāśca niyatenānasūyayā //
MBh, 12, 121, 31.1 asūyā cānasūyā ca dharmādharmau tathaiva ca /
MBh, 12, 154, 16.2 avivitsānasūyā cāpyeṣāṃ samudayo damaḥ //
MBh, 12, 184, 11.2 teṣāṃ pratyutthānābhivādanānasūyāvākpradānasaumukhyaśaktyāsanaśayanābhyavahārasatkriyāśceti //
MBh, 12, 189, 9.2 dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam //
MBh, 12, 213, 10.2 gurupūjānasūyā ca dayā bhūteṣvapaiśunam //
MBh, 12, 213, 17.1 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā /
MBh, 12, 309, 4.1 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ /
MBh, 14, 38, 3.2 akrodhaścānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ //
MBh, 14, 46, 35.2 akrodhaścānasūyā ca damo nityam apaiśunam //
Manusmṛti
ManuS, 1, 91.2 eteṣām eva varṇānāṃ śuśrūṣām anasūyayā //
ManuS, 4, 228.1 yat kiṃcid api dātavyaṃ yācitenānasūyayā /
Rāmāyaṇa
Rām, Bā, 3, 11.1 anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam /
Rām, Bā, 5, 4.2 dharmakāmārthasahitaṃ śrotavyam anasūyayā //
Rām, Ay, 109, 8.1 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 11.2 anasūyāvratais tāta pratyūhāś ca nibarhitāḥ //
Rām, Ay, 109, 16.1 anasūyeti yā loke karmabhiḥ khyātim āgatā /
Rām, Ay, 109, 19.1 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām /
Rām, Ay, 110, 1.1 sā tv evam uktā vaidehī anasūyānasūyayā /
Rām, Ay, 110, 13.1 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ /
Rām, Ay, 110, 22.1 tathā sītām upāsīnām anasūyā dṛḍhavratā /
Rām, Ay, 111, 1.1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām /
Agnipurāṇa
AgniPur, 7, 1.3 anasūyāṃ ca tatpatnīṃ śarabhaṅgaṃ sutīkṣṇakam //
AgniPur, 20, 12.1 rākāś cānumatiś cātrer anasūyāpyajījanat /
Kūrmapurāṇa
KūPur, 1, 2, 63.2 ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā //
KūPur, 1, 8, 17.2 saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā //
KūPur, 1, 12, 7.2 anasūyā tathaivātrerjajñe putrānakalmaṣān //
Liṅgapurāṇa
LiPur, 1, 5, 22.1 saṃnatiṃ cānasūyāṃ ca ūrjāṃ svāhāṃ surāraṇim /
LiPur, 1, 5, 46.1 atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ /
LiPur, 1, 70, 288.2 saṃnatiścānasūyā ca ūrjā svāhā svadhā tathā //
LiPur, 1, 70, 292.1 kratave saṃnatiṃ nāma anasūyāṃ tathātraye /
LiPur, 2, 11, 17.2 trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ //
Matsyapurāṇa
MPur, 52, 9.1 anasūyā tathā loke śaucamantarbahirdvijāḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 22.2 sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
ViPur, 1, 10, 8.1 anasūyā tathaivātrer jajñe putrān akalmaṣān /
ViPur, 3, 8, 36.2 anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ //
Viṣṇusmṛti
ViSmṛ, 99, 5.2 khyātir viśālā ca tathānasūyā svāhā ca medhā ca tathaiva buddhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 11.2 ṣaṣṭham atrerapatyatvaṃ vṛtaḥ prāpto 'nasūyayā //
BhāgPur, 3, 24, 22.1 marīcaye kalāṃ prādād anasūyām athātraye /
BhāgPur, 4, 1, 15.1 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān /
Garuḍapurāṇa
GarPur, 1, 1, 19.1 ṣaṣṭhamatrerapatyatvaṃ dattaḥ prāpto 'nasūyayā /
GarPur, 1, 5, 13.1 anasūyā tathaivātrerjajñe putrānakalmaṣān /
GarPur, 1, 5, 29.1 sannatiścānasūyā ca ūrjā svāhā svadhā tathā /
GarPur, 1, 49, 22.1 ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā /
GarPur, 1, 142, 18.1 pativratā tu sā sītā hyanasūyā yathaiva tu /
GarPur, 1, 142, 27.1 tasmātpativratāmatreranasūyāṃ tapasvinīm /
GarPur, 1, 142, 28.1 taiḥ sā prasāditā gatvā hyanasūyā pativratā /
GarPur, 1, 142, 28.3 pativratānasūyāyāḥ sītābhūdadhikā kila //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 191.1 adhyetavyam idaṃ śāstraṃ śrotavyam anasūyayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 58.2 sarvabhūteṣu kṣāntiranasūyā śaucamaṅgalam akārpaṇyam aspṛheti //
SkPur (Rkh), Revākhaṇḍa, 103, 6.2 anasūyeti vikhyātā bhāryā tasya guṇānvitā //
SkPur (Rkh), Revākhaṇḍa, 103, 42.1 anasūyā japaṃ tyaktvā nirīkṣya tānmuhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 58.1 anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param /
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 92.2 ādyaḥ putro 'nasūyāyāḥ svayaṃ sākṣātpitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 103.2 saṃjātaḥ prathamaḥ putro hyanasūyāsunandanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 108.1 ete devāstrayaḥ putrā anasūyāyā maheśvari /
SkPur (Rkh), Revākhaṇḍa, 103, 109.2 anasūyākṛtaṃ pārtha sarvapāpakṣayaṃ param //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.2 anasūyānandakaraḥ sarvayogijanastutaḥ //