Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Liṅgapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa

Carakasaṃhitā
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.3 tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate'nasūyakaḥ //
Mahābhārata
MBh, 3, 61, 43.1 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ /
MBh, 3, 80, 50.2 tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ /
MBh, 3, 106, 39.2 bhagīratha iti khyātaḥ satyavāg anasūyakaḥ //
MBh, 3, 189, 21.2 dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ /
MBh, 3, 198, 51.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 3, 203, 7.1 prakāśabahulo dhīro nirvivitso 'nasūyakaḥ /
MBh, 3, 246, 3.3 āsīd rājan kurukṣetre satyavāg anasūyakaḥ //
MBh, 4, 1, 17.4 akliṣṭaveṣadhārī ca dhārmiko hyanasūyakaḥ /
MBh, 8, 49, 35.2 svadharmanirato nityaṃ satyavāg anasūyakaḥ //
MBh, 12, 28, 54.2 pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ //
MBh, 12, 37, 36.1 nirmantro nirvrato yaḥ syād aśāstrajño 'nasūyakaḥ /
MBh, 12, 60, 29.1 śūdra etān paricaret trīn varṇān anasūyakaḥ /
MBh, 12, 81, 21.1 rūpavarṇasvaropetastitikṣur anasūyakaḥ /
MBh, 12, 81, 28.2 kulīnaḥ śīlasampannastitikṣur anasūyakaḥ //
MBh, 12, 148, 31.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 172, 4.1 svasthaḥ śakto mṛdur dānto nirvivitso 'nasūyakaḥ /
MBh, 12, 227, 24.1 vartate teṣu gṛhavān akrudhyann anasūyakaḥ /
MBh, 12, 227, 27.1 kriyāvāñ śraddadhānaśca dātā prājño 'nasūyakaḥ /
MBh, 12, 231, 2.2 prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ /
MBh, 12, 234, 16.1 āyuṣastu caturbhāgaṃ brahmacāryanasūyakaḥ /
MBh, 12, 313, 15.2 devatānāṃ pitṝṇāṃ cāpyanṛṇaścānasūyakaḥ //
MBh, 13, 100, 23.1 etāṃstu dharmān gārhasthān yaḥ kuryād anasūyakaḥ /
MBh, 13, 110, 11.1 satyavāg dānaśīlaśca brahmaṇyaścānasūyakaḥ /
MBh, 13, 110, 24.1 sadā triṣavaṇasnāyī brahmacāryanasūyakaḥ /
MBh, 13, 110, 91.1 dhṛtimān ahiṃsānirataḥ satyavāg anasūyakaḥ /
MBh, 13, 129, 11.1 pañcayajñaviśuddhātmā satyavāg anasūyakaḥ /
Manusmṛti
ManuS, 10, 128.1 yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ /
Rāmāyaṇa
Rām, Bā, 1, 4.1 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ /
Rām, Ay, 2, 20.2 dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ //
Rām, Ay, 2, 21.2 mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ //
Kāmasūtra
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Liṅgapurāṇa
LiPur, 1, 40, 28.2 nāvyāhṛtakrūravākyo nārjavī nānasūyakaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 39.1 tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ /
Skandapurāṇa
SkPur, 20, 38.1 dakṣaḥ śucir adīnātmā priyavāganasūyakaḥ /