Occurrences

Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 1, 114.1 rauhiṇeyo budhaḥ saumyaḥ samau sauriśanaiścarau /
Kūrmapurāṇa
KūPur, 1, 39, 11.1 saurir dvilakṣeṇa guror grahāṇāmatha maṇḍalam /
KūPur, 2, 18, 33.2 mantraistu vividhaiḥ saurer ṛgyajuḥsāmasaṃbhavaiḥ //
Liṅgapurāṇa
LiPur, 1, 57, 14.2 pādahīnau vakrasaurī tathāyāmapramāṇataḥ //
LiPur, 1, 61, 34.1 bṛhaspateḥ pādahīnau vakrasaurī ubhau smṛtau /
LiPur, 1, 61, 45.2 revatīṣveva saptārciḥsthāne sauriḥ śanaiścaraḥ //
Matsyapurāṇa
MPur, 154, 438.1 saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam /
Viṣṇupurāṇa
ViPur, 2, 7, 9.1 saurir bṛhaspateścordhvaṃ dvilakṣe samavasthitaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 6.2 kujasūryau daśamasthau jayadau bhaṅgapradaḥ sauriḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 34.2 chāyāsuto 'sitaḥ sauriḥ saptārcī revatībhavaḥ //
Garuḍapurāṇa
GarPur, 1, 67, 2.1 kujo vahnī raviḥ pṛthvī saurirāpaḥ prakīrtitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.1 riktāṃ pañcadaśīṃ caiva sauribhaumadinaṃ tathā /
Rājanighaṇṭu
RājNigh, Śat., 178.2 maṇḍūkaparṇī surasambhavā ca sauriḥ sutejārkahitā ravīṣṭā //
RājNigh, Prabh, 132.1 asanas tu mahāsarjaḥ saurir bandhūkapuṣpakaḥ /
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
Ānandakanda
ĀK, 2, 8, 149.1 yo dadhāti śarīre'sya saurir maṅgalado bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 32.2 sauriṇā hyevamuktastu pippalādo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 33.3 pīḍāṃ karoṣi kasmāt tvaṃ saure brūhi hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 84.1 sauristvaṃ devadeveśa bhūmiputras tathaiva ca /