Occurrences

Kauśikasūtra
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Pañcārthabhāṣya
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Yogaratnākara

Kauśikasūtra
KauśS, 4, 12, 12.0 bhagena mā nyastikedaṃ khanāmīti sauvarcalam oṣadhivacchuklaprasūnaṃ śirasyupacṛtya grāmaṃ praviśati //
Arthaśāstra
ArthaŚ, 2, 15, 15.1 saindhavasāmudrabiḍayavakṣārasauvarcalodbhedajā lavaṇavargaḥ //
Carakasaṃhitā
Ca, Sū., 1, 88.2 sauvarcalaṃ saindhavaṃ ca viḍamaudbhidameva ca //
Ca, Sū., 23, 20.2 sauvarcalamajājīṃ ca hapuṣāṃ ceti cūrṇayet //
Ca, Sū., 24, 49.2 tadvatsauvarcalaṃ dadyādyuktaṃ madyāmlakāñjikaiḥ //
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Cik., 5, 69.1 hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ /
Ca, Cik., 5, 71.1 iti hiṅgusauvarcalādyaṃ ghṛtam /
Rāmāyaṇa
Rām, Su, 9, 13.1 varāhavārdhrāṇasakān dadhisauvarcalāyutān /
Amarakośa
AKośa, 2, 629.2 sauvarcale 'kṣarucake tilakaṃ tatra mecake //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 46.1 mastu sauvarcalāḍhyaṃ vā pañcakolāvacūrṇitam /
AHS, Sū., 6, 145.2 laghu sauvarcalaṃ hṛdyaṃ sugandhy udgāraśodhanam //
AHS, Sū., 6, 148.2 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ //
AHS, Sū., 10, 27.1 varaṃ sauvarcalaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam /
AHS, Sū., 14, 25.2 hiṅgusauvarcalājājīyavānīdhānyacitrakāḥ //
AHS, Cikitsitasthāna, 1, 93.1 viḍaṅgasauvarcalacavyapāṭhāvyoṣāgnisindhūdbhavayāvaśūkaiḥ /
AHS, Cikitsitasthāna, 3, 60.2 sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ //
AHS, Cikitsitasthāna, 3, 141.2 pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale //
AHS, Cikitsitasthāna, 3, 145.1 tābhyāṃ dāḍimavṛkṣāmle dvir dviḥ sauvarcalāt palam /
AHS, Cikitsitasthāna, 4, 23.1 peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā /
AHS, Cikitsitasthāna, 4, 51.1 kaṇāsauvarcalakṣāravayaḥsthāhiṅgucorakaiḥ /
AHS, Cikitsitasthāna, 5, 56.2 dhānyasauvarcalājājīvarāṅgaṃ cārdhakārṣikam //
AHS, Cikitsitasthāna, 6, 29.2 sauvarcalasya dvipale pathyāpañcāśadanvite //
AHS, Cikitsitasthāna, 7, 40.2 sitāsauvarcalājājītintiḍīkāmlavetasam //
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 8, 62.1 pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām /
AHS, Cikitsitasthāna, 8, 83.2 sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam //
AHS, Cikitsitasthāna, 9, 106.2 sauvarcalavacāvyoṣahiṅguprativiṣābhayāḥ //
AHS, Cikitsitasthāna, 9, 111.1 maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ /
AHS, Cikitsitasthāna, 10, 11.1 kaliṅgahiṅgvativiṣāvacāsauvarcalābhayam /
AHS, Cikitsitasthāna, 10, 12.1 pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam /
AHS, Cikitsitasthāna, 11, 5.1 sauvarcalāḍhyāṃ madirāṃ piben mūtrarujāpahām /
AHS, Cikitsitasthāna, 14, 9.1 hiṅgusauvarcalavyoṣaviḍadāḍimadīpyakaiḥ /
AHS, Cikitsitasthāna, 17, 5.1 takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām /
AHS, Cikitsitasthāna, 21, 31.3 sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike //
AHS, Cikitsitasthāna, 21, 37.1 hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmlavetasam /
AHS, Utt., 6, 22.2 hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam //
AHS, Utt., 18, 27.2 sauvarcalayavakṣārasvarjikaudbhidasaindhavam //
AHS, Utt., 30, 39.1 sāmudrasauvarcalasindhujanmasupakvaghoṇṭāphalaveśmadhūmāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 29.1 laghu sauvarcalaṃ hṛdyaṃ sugandhyudgāraśodhanam /
ASaṃ, 1, 12, 32.1 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 16, 4.0 atra lavaṇaṃ nāma saindhavasauvarcalādyaṃ māṃsavat prasiddham //
Suśrutasaṃhitā
Su, Sū., 46, 313.1 saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //
Su, Sū., 46, 317.1 laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Utt., 40, 35.1 kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ /
Su, Utt., 40, 37.2 abhayātiviṣā hiṅgu vacā sauvarcalaṃ tathā //
Su, Utt., 40, 48.2 harītakīmativiṣāṃ hiṅgu sauvarcalaṃ vacām //
Su, Utt., 42, 27.1 hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ /
Su, Utt., 42, 29.2 hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ //
Su, Utt., 42, 35.1 sauvarcalaṃ sarjikāṃ ca devadārvatha saindhavam /
Su, Utt., 42, 94.2 surasām aśvamūtrīṃ ca sauvarcalayutān pibet //
Su, Utt., 42, 120.1 tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 42, 127.1 nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 42, 128.2 vacā sauvarcalaṃ hiṅgu kuṣṭhaṃ sātiviṣābhayā //
Su, Utt., 43, 12.2 sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam //
Su, Utt., 44, 25.1 sauvarcalaṃ hiṅgu kirātatiktaṃ kalāyamātrāṇi sukhāmbunā vā /
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 47, 25.1 pṛthvīkadīpyakamahauṣadhahiṅgubhir vā sauvarcalena ca yutaṃ vitaret sukhāya /
Su, Utt., 47, 36.1 sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ //
Su, Utt., 47, 80.1 sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni /
Su, Utt., 51, 17.1 sauvarcalābhayābilvaiḥ saṃskṛtaṃ vānavaṃ ghṛtam /
Su, Utt., 51, 25.2 sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ //
Su, Utt., 51, 28.1 bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ /
Su, Utt., 55, 21.2 sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 293.1 sauvarcalaṃ tu rucakam akṣāhvaṃ kṛṣṇasaṃjñakam /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 30.1 akṣaṃ sauvarcalaṃ proktaṃ rucakaṃ hṛdyagandhakam /
DhanvNigh, 2, 31.1 laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu /
Madanapālanighaṇṭu
MPālNigh, 2, 53.2 sauvarcalaṃ sugandhākṣaṃ rucakam pūtigandhakam //
MPālNigh, 2, 54.1 sauvarcalaṃ vahnikaraṃ kaṭūṣṇaṃ viśadaṃ laghu /
Rasahṛdayatantra
RHT, 7, 2.1 sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /
RHT, 9, 7.1 sauvarcalasaindhavakacūlikasāmudraromakabiḍāni /
RHT, 15, 2.1 vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
Rasamañjarī
RMañj, 6, 204.1 sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam /
Rasaprakāśasudhākara
RPSudh, 1, 92.1 kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ /
RPSudh, 1, 98.1 sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate /
Rasaratnasamuccaya
RRS, 10, 67.2 sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā //
RRS, 12, 23.1 saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā /
RRS, 16, 97.1 sauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca /
RRS, 16, 147.1 tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ /
RRS, 16, 155.1 sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam /
Rasaratnākara
RRĀ, Ras.kh., 1, 19.2 sauvarcalaṃ gavāṃ mūtraiḥ pibed vā tatpraśāntaye //
RRĀ, V.kh., 15, 11.1 śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /
Rasendracintāmaṇi
RCint, 3, 61.1 sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 4, 37.1 svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /
Rasendracūḍāmaṇi
RCūM, 9, 9.2 sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca //
Rasendrasārasaṃgraha
RSS, 1, 104.2 sauvarcalaṃ romakaṃ ca cullikālavaṇaṃ tathā //
Rasādhyāya
RAdhy, 1, 187.1 sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam /
Rasārṇava
RArṇ, 5, 32.2 sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ //
RArṇ, 6, 29.1 sauvarcalayuto megho vajravallīrasaplutaḥ /
RArṇ, 6, 31.1 vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 9, 2.3 sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /
RArṇ, 11, 37.1 somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 11, 87.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RArṇ, 11, 190.2 śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //
RArṇ, 11, 194.1 tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /
RArṇ, 15, 189.2 sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
Rājanighaṇṭu
RājNigh, Pipp., 3.2 sauvarcalaṃ ca kācāhvaṃ viḍaṃ ca gaḍanāmakam //
RājNigh, Pipp., 91.1 sauvarcalaṃ tu rucakaṃ tilakaṃ hṛdyagandhakam /
RājNigh, Pipp., 92.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit /
RājNigh, Miśrakādivarga, 49.0 kācasaindhavasāmudraviḍasauvarcalaiḥ samaiḥ //
Ānandakanda
ĀK, 1, 4, 330.1 sauvarcalaṃ sarjikā ca mālatītīrasambhavam /
ĀK, 1, 4, 404.2 kāsīsaṃ ṭaṅkaṇaṃ gandhaṃ tāpyaṃ sauvarcalaṃ śilām //
ĀK, 1, 19, 155.2 sauvarcalayutaṃ mastu pañcakolarajoyutam //
ĀK, 1, 24, 177.2 sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //
ĀK, 2, 1, 344.1 sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam /
ĀK, 2, 1, 345.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /
ĀK, 2, 2, 45.1 pīlukaṅkuṣṭhabukkāṇasauvarcalam apeṣitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 79.1 sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /
ŚdhSaṃh, 2, 12, 223.1 sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 8.0 sindhusauvarcalopetaṃ biḍaṃ sāmudrajaṃ gaḍam iti pañcalavaṇam //
Abhinavacintāmaṇi
ACint, 1, 119.1 sauvarcalaṃ saindhavaṃ ca viḍam audbhidam eva ca /
Bhāvaprakāśa
BhPr, 6, 2, 250.1 sauvarcalaṃ syād rucakaṃ manthapākaṃ ca tanmatam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 100.2 sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam //
KaiNigh, 2, 103.2 sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ //
KaiNigh, 2, 117.1 sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 2.2, 1.0 biḍavidhānamāha sauvarcaletyādi //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 9, 7.2, 1.0 lavaṇakṣārasaṃjñe āha sauvarcaletyādi //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 237.2 sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā //
RKDh, 1, 5, 14.2 somavallīrasaiḥ piṣṭvā vyomaṃ sauvarcalānvitam //
Rasataraṅgiṇī
RTar, 2, 3.1 saindhavaṃ cātha sāmudraṃ viḍaṃ sauvarcalaṃ tathā /
Yogaratnākara
YRā, Dh., 271.1 pippalī citrakaṃ pathyā tathā sauvarcalaṃ kṣipet /
YRā, Dh., 275.1 sauvarcalaṃ lavaṅgaṃ ca bhūnimbaśca harītakī /
YRā, Dh., 276.1 tathā recakaraḥ proktaḥ sauvarcalaphalatrikāt /
YRā, Dh., 278.1 sauvarcalaṃ haridrā ca vijayā dīpyakastathā /
YRā, Dh., 281.1 sauvarcalena dīpyena cāgnimāndyaharaḥ paraḥ /