Occurrences

Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Pañcārthabhāṣya
Suśrutasaṃhitā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 15, 15.1 saindhavasāmudrabiḍayavakṣārasauvarcalodbhedajā lavaṇavargaḥ //
Carakasaṃhitā
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Cik., 5, 69.1 hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ /
Ca, Cik., 5, 71.1 iti hiṅgusauvarcalādyaṃ ghṛtam /
Rāmāyaṇa
Rām, Su, 9, 13.1 varāhavārdhrāṇasakān dadhisauvarcalāyutān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 148.2 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ //
AHS, Sū., 14, 25.2 hiṅgusauvarcalājājīyavānīdhānyacitrakāḥ //
AHS, Cikitsitasthāna, 1, 93.1 viḍaṅgasauvarcalacavyapāṭhāvyoṣāgnisindhūdbhavayāvaśūkaiḥ /
AHS, Cikitsitasthāna, 3, 60.2 sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ //
AHS, Cikitsitasthāna, 4, 51.1 kaṇāsauvarcalakṣāravayaḥsthāhiṅgucorakaiḥ /
AHS, Cikitsitasthāna, 5, 56.2 dhānyasauvarcalājājīvarāṅgaṃ cārdhakārṣikam //
AHS, Cikitsitasthāna, 7, 40.2 sitāsauvarcalājājītintiḍīkāmlavetasam //
AHS, Cikitsitasthāna, 8, 62.1 pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām /
AHS, Cikitsitasthāna, 8, 83.2 sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam //
AHS, Cikitsitasthāna, 9, 106.2 sauvarcalavacāvyoṣahiṅguprativiṣābhayāḥ //
AHS, Cikitsitasthāna, 10, 11.1 kaliṅgahiṅgvativiṣāvacāsauvarcalābhayam /
AHS, Cikitsitasthāna, 10, 12.1 pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam /
AHS, Cikitsitasthāna, 11, 5.1 sauvarcalāḍhyāṃ madirāṃ piben mūtrarujāpahām /
AHS, Cikitsitasthāna, 14, 9.1 hiṅgusauvarcalavyoṣaviḍadāḍimadīpyakaiḥ /
AHS, Cikitsitasthāna, 17, 5.1 takraṃ sauvarcalavyoṣakṣaudrayuktaṃ guḍābhayām /
AHS, Cikitsitasthāna, 21, 31.3 sauvarcalābhayāvyoṣasiddhaṃ sarpiścale 'dhike //
AHS, Utt., 6, 22.2 hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam //
AHS, Utt., 18, 27.2 sauvarcalayavakṣārasvarjikaudbhidasaindhavam //
AHS, Utt., 30, 39.1 sāmudrasauvarcalasindhujanmasupakvaghoṇṭāphalaveśmadhūmāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 32.1 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 16, 4.0 atra lavaṇaṃ nāma saindhavasauvarcalādyaṃ māṃsavat prasiddham //
Suśrutasaṃhitā
Su, Sū., 46, 313.1 saindhavasāmudraviḍasauvarcalaromakaudbhidaprabhṛtīni lavaṇāni yathottaram uṣṇāni vātaharāṇi kaphapittakarāṇi yathāpūrvaṃ snigdhāni svādūni sṛṣṭamūtrapurīṣāṇi ceti //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Utt., 40, 35.1 kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ /
Su, Utt., 42, 27.1 hiṅgusauvarcalājājīviḍadāḍimadīpyakaiḥ /
Su, Utt., 42, 29.2 hiṅgusauvarcalakṣārarugvṛkṣāmlāmlavetasaiḥ //
Su, Utt., 42, 94.2 surasām aśvamūtrīṃ ca sauvarcalayutān pibet //
Su, Utt., 47, 24.2 madyaṃ tu cukramaricārdrakadīpyakuṣṭhasauvarcalāyutam alaṃ pavanasya śāntyai //
Su, Utt., 47, 36.1 sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ //
Su, Utt., 51, 17.1 sauvarcalābhayābilvaiḥ saṃskṛtaṃ vānavaṃ ghṛtam /
Su, Utt., 51, 25.2 sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ //
Su, Utt., 51, 28.1 bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ /
Su, Utt., 55, 21.2 sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet //
Rasahṛdayatantra
RHT, 7, 2.1 sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ /
RHT, 9, 7.1 sauvarcalasaindhavakacūlikasāmudraromakabiḍāni /
RHT, 15, 2.1 vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
Rasaprakāśasudhākara
RPSudh, 1, 92.1 kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ /
Rasaratnasamuccaya
RRS, 12, 23.1 saindhavaṃ citrakaṃ bhāgaṃ sauvarcalalavaṇaṃ tathā /
Rasendracintāmaṇi
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 4, 37.1 svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /
Rasārṇava
RArṇ, 6, 29.1 sauvarcalayuto megho vajravallīrasaplutaḥ /
RArṇ, 6, 31.1 vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 11, 37.1 somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /
RArṇ, 11, 194.1 tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
Ānandakanda
ĀK, 1, 19, 155.2 sauvarcalayutaṃ mastu pañcakolarajoyutam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 79.1 sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 8.0 sindhusauvarcalopetaṃ biḍaṃ sāmudrajaṃ gaḍam iti pañcalavaṇam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 103.2 sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ //
KaiNigh, 2, 117.1 sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 7, 2.2, 1.0 biḍavidhānamāha sauvarcaletyādi //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 9, 7.2, 1.0 lavaṇakṣārasaṃjñe āha sauvarcaletyādi //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 14.2 somavallīrasaiḥ piṣṭvā vyomaṃ sauvarcalānvitam //
Yogaratnākara
YRā, Dh., 276.1 tathā recakaraḥ proktaḥ sauvarcalaphalatrikāt /