Occurrences

Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 2, 7, 9, 8.1 ā taṃ bhaja sauśravaseṣv agna uktha ukthā ābhaja śasyamāne /
MS, 3, 16, 1, 3.2 abhipriyaṃ yat puroḍāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
Pañcaviṃśabrāhmaṇa
PB, 14, 6, 7.0 sauśravasaṃ bhavati //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 27.1 ā taṃ bhaja sauśravaseṣv agna uktha uktha ābhaja śasyamāne /
Ṛgveda
ṚV, 1, 162, 3.2 abhipriyaṃ yat puroᄆāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //
ṚV, 6, 1, 12.2 pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu //
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 68, 8.1 nū na indrāvaruṇā gṛṇānā pṛṅktaṃ rayiṃ sauśravasāya devā /
ṚV, 6, 74, 2.2 āre bādhethāṃ nirṛtim parācair asme bhadrā sauśravasāni santu //
ṚV, 10, 36, 7.2 rāyas poṣaṃ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 45, 10.1 ā tam bhaja sauśravaseṣv agna uktha uktha ā bhaja śasyamāne /