Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Nāṭyaśāstra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda
Śyainikaśāstra
Dhanurveda
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 8, 5.2 tatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasya sauṣṭhave 'rthasya vijñāne vacanaśaktau ca bhūyo bhūyaḥ prayateta samyak //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 130.1 upāyaḥ punarbhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Ca, Śār., 6, 12.0 kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti //
Mahābhārata
MBh, 1, 122, 47.7 tulyeṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca /
MBh, 1, 123, 43.2 tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān /
MBh, 1, 124, 29.1 lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām /
MBh, 1, 125, 22.2 sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ //
MBh, 1, 154, 4.2 paśyato yonisaṃsthānam anyāvayavasauṣṭhavam /
MBh, 1, 213, 66.1 vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ /
MBh, 5, 9, 15.4 nṛtyaṃ saṃdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam //
MBh, 8, 11, 30.1 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ /
MBh, 8, 22, 35.2 sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ //
MBh, 9, 21, 15.1 lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ /
Rāmāyaṇa
Rām, Su, 13, 49.1 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam /
Rām, Su, 49, 36.1 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 79.1 deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 141.2 dhanurvedasya kṛtsnasya viddhasāraṃ hi sauṣṭhavam //
Daśakumāracarita
DKCar, 2, 8, 182.0 etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān api jānāsi māhiṣmatīvṛttāntam iti //
Harivaṃśa
HV, 30, 27.2 āyuḥ kṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam //
Kirātārjunīya
Kir, 1, 3.2 sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe //
Kir, 16, 22.2 sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām //
Kir, 17, 21.1 sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena /
Nāṭyaśāstra
NāṭŚ, 4, 61.1 samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
Suśrutasaṃhitā
Su, Cik., 24, 22.1 mukhavaiśadyasaugandhyakāntisauṣṭhavakārakam /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 42.1 atropasṛṣṭam iti cotsmitam indirāyāḥ svānāṃ dhiyā viracitaṃ bahusauṣṭhavāḍhyam /
Bhāratamañjarī
BhāMañj, 7, 154.2 lāghave sauṣṭhave citre yātamekamanekatām //
Garuḍapurāṇa
GarPur, 1, 147, 86.1 deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam /
Kathāsaritsāgara
KSS, 3, 2, 28.1 ākṛtyā saukumāryeṇa śayanāsanasauṣṭhavaiḥ /
Ānandakanda
ĀK, 1, 2, 244.2 sarvāṅgasauṣṭhavāḥ kāntāḥ snigdhā vaśyā bhavanti ca //
Śyainikaśāstra
Śyainikaśāstra, 4, 33.2 saṃsthāne sāhase mūlye pakṣapātādisauṣṭhave /
Śyainikaśāstra, 4, 45.2 cyotanta iva pīyūṣaṃ dṛśoḥ saṃsthānasauṣṭhavaiḥ //
Dhanurveda
DhanV, 1, 132.4 atyantasauṣṭhavaṃ bāhvor jāyate dṛḍhabheditā //
Sātvatatantra
SātT, 3, 20.2 akṣobhyatvaṃ svatantratvaṃ nairapekṣyaṃ svasauṣṭhavam //