Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 8.2 oṃ skandaṃ tarpayāmi /
BaudhDhS, 2, 9, 8.9 oṃ skandapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 8.10 oṃ skandapārṣadīś ca tarpayāmi //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
Chāndogyopaniṣad
ChU, 7, 26, 2.12 taṃ skanda ity ācakṣate //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.12 skandam aṅgārakaṃ caiva budho nārāyaṇaṃ sthitaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
Kāṭhakasaṃhitā
KS, 13, 10, 15.0 askandāya //
KS, 19, 4, 11.0 yajñenaiva yajñaṃ saṃbharaty askandāya //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 5.2 tan naḥ skandaḥ pracodayāt //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 21.0 prastaram āsadyodgāyeddhaviṣo 'skandāya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
Taittirīyasaṃhitā
TS, 1, 5, 8, 49.1 askandāya //
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 4, 5, 18.0 etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāya //
Taittirīyāraṇyaka
TĀ, 5, 8, 6.1 tejaso 'skandāya /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
Lalitavistara
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
Mahābhārata
MBh, 1, 57, 69.27 skandaḥ skannena śuklena jātaḥ śaravaṇe purā /
MBh, 1, 173, 1.5 tejasā vahnitulyena grastaḥ skandena dhīmatā //
MBh, 1, 218, 31.3 skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ /
MBh, 3, 3, 20.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ //
MBh, 3, 214, 16.2 ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ //
MBh, 3, 214, 36.2 ārtā skandaṃ samāsādya punar balavatī babhau //
MBh, 3, 214, 37.2 athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm //
MBh, 3, 215, 4.2 upagamya śanaiḥ skandam āhāhaṃ jananī tava //
MBh, 3, 215, 13.1 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan /
MBh, 3, 215, 13.2 aviṣahyabalaṃ skandaṃ jahi śakrāśu māciram //
MBh, 3, 215, 16.1 sarvās tvadyābhigacchantu skandaṃ lokasya mātaraḥ /
MBh, 3, 215, 21.2 dhātrī sā putravat skandaṃ śūlahastābhyarakṣata //
MBh, 3, 216, 12.1 tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat /
MBh, 3, 216, 12.2 tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam /
MBh, 3, 216, 13.1 vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ /
MBh, 3, 216, 14.2 bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ //
MBh, 3, 216, 15.1 tasyābhayaṃ dadau skandaḥ sahasainyasya sattama /
MBh, 3, 217, 1.2 skandasya pārṣadān ghorāñśṛṇuṣvādbhutadarśanān /
MBh, 3, 217, 1.3 vajraprahārāt skandasya jajñus tatra kumārakāḥ /
MBh, 3, 217, 4.2 tataḥ kumārapitaraṃ skandam āhur janā bhuvi //
MBh, 3, 217, 6.2 kiṃ karomīti tāḥ skandaṃ samprāptāḥ samabhāṣata //
MBh, 3, 217, 9.1 tataḥ saṃkalpya putratve skandaṃ mātṛgaṇo 'gamat /
MBh, 3, 217, 10.2 skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ //
MBh, 3, 217, 11.1 eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ /
MBh, 3, 217, 12.1 ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat /
MBh, 3, 218, 1.2 upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam /
MBh, 3, 218, 5.2 idam āhus tadā caiva skandaṃ tatra maharṣayaḥ //
MBh, 3, 218, 8.1 skanda uvāca /
MBh, 3, 218, 14.1 skanda uvāca /
MBh, 3, 218, 19.1 skanda uvāca /
MBh, 3, 218, 20.3 yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu //
MBh, 3, 218, 22.1 skanda uvāca /
MBh, 3, 218, 29.2 tatra jātas tataḥ skando rudrasūnus tato 'bhavat //
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 3, 218, 35.2 skandena saha jātāni sarvāṇyeva janādhipa //
MBh, 3, 218, 42.1 śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā /
MBh, 3, 218, 44.1 skandaṃ covāca balabhid iyaṃ kanyā surottama /
MBh, 3, 218, 47.1 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ /
MBh, 3, 218, 48.1 yadā skandaḥ patir labdhaḥ śāśvato devasenayā /
MBh, 3, 218, 49.1 śrījuṣṭaḥ pañcamīṃ skandas tasmācchrīpañcamī smṛtā /
MBh, 3, 219, 6.1 skanda uvāca /
MBh, 3, 219, 7.3 uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ //
MBh, 3, 219, 9.2 kālaṃ tvimaṃ paraṃ skanda brahmaṇā saha cintaya //
MBh, 3, 219, 12.1 vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ /
MBh, 3, 219, 13.1 skanda uvāca /
MBh, 3, 219, 14.2 atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt /
MBh, 3, 219, 15.1 skanda uvāca /
MBh, 3, 219, 18.1 skanda uvāca /
MBh, 3, 219, 20.1 skanda uvāca /
MBh, 3, 219, 21.2 parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi /
MBh, 3, 219, 21.3 tvayā no rocate skanda sahavāsaś ciraṃ prabho //
MBh, 3, 219, 22.1 skanda uvāca /
MBh, 3, 219, 24.2 tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ /
MBh, 3, 219, 25.2 skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ //
MBh, 3, 219, 31.1 kumārāś ca kumāryaś ca ye proktāḥ skandasambhavāḥ /
MBh, 3, 219, 40.1 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā /
MBh, 3, 219, 43.2 sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ //
MBh, 3, 219, 44.2 balikarmopahāraś ca skandasyejyā viśeṣataḥ //
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 220, 2.2 tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm //
MBh, 3, 220, 5.1 skanda uvāca /
MBh, 3, 220, 7.2 evam uktā tataḥ svāhā tuṣṭā skandena pūjitā /
MBh, 3, 220, 7.3 pāvakena samāyuktā bhartrā skandam apūjayat //
MBh, 3, 220, 19.1 ekā tatra viśākhasya ghaṇṭā skandasya cāparā /
MBh, 3, 220, 27.2 prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt //
MBh, 3, 221, 27.1 skanda uvāca /
MBh, 3, 221, 29.3 visarjite tataḥ skande babhūvautpātikaṃ mahat /
MBh, 3, 221, 60.2 sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ //
MBh, 3, 221, 67.2 skandahastam anuprāptā dṛśyate devadānavaiḥ //
MBh, 3, 221, 68.3 skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ //
MBh, 3, 221, 70.2 tathā skando 'jayacchatrūn svena vīryeṇa kīrtimān //
MBh, 3, 221, 72.1 naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram /
MBh, 3, 221, 73.1 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ /
MBh, 3, 221, 78.2 uktāś ca devā rudreṇa skandaṃ paśyata mām iva //
MBh, 3, 221, 80.1 skandasya ya idaṃ janma paṭhate susamāhitaḥ /
MBh, 3, 221, 80.2 sa puṣṭim iha samprāpya skandasālokyatām iyāt //
MBh, 6, BhaGī 10, 24.2 senānīnām ahaṃ skandaḥ sarasāmasmi sāgaraḥ //
MBh, 6, 107, 44.2 skandaśaktyā yathā krauñcaḥ purā nṛpatisattama //
MBh, 7, 5, 37.2 senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ //
MBh, 7, 35, 41.2 bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm //
MBh, 7, 38, 2.2 vikrīḍitaṃ kumārasya skandasyevāsuraiḥ saha //
MBh, 7, 80, 17.2 yathā skandasya rājendra mayūreṇa virājatā //
MBh, 7, 141, 15.2 eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva /
MBh, 7, 148, 56.2 yathendrastārakaṃ pūrvaṃ skandena saha jaghnivān //
MBh, 8, 6, 29.1 devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ /
MBh, 8, 6, 35.4 senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ //
MBh, 8, 6, 46.2 devair iva yathā skandaḥ saṃgrāme tārakāmaye //
MBh, 9, 5, 20.2 śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam //
MBh, 9, 5, 26.3 so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave //
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 41, 7.1 tatra sarve surāḥ skandam abhyaṣiñcannarādhipa /
MBh, 9, 42, 40.2 sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna //
MBh, 9, 43, 3.1 skando yathā ca daityānām akarot kadanaṃ mahat /
MBh, 9, 43, 37.2 skandaḥ śākho viśākhaśca naigameṣaśca pṛṣṭhataḥ //
MBh, 9, 43, 38.2 yato rudrastataḥ skando jagāmādbhutadarśanaḥ //
MBh, 9, 44, 23.3 dadau skandāya rājendra surārivinibarhaṇam //
MBh, 9, 44, 31.3 aṃśo 'pyanucarān pañca dadau skandāya dhīmate //
MBh, 9, 44, 33.2 skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ //
MBh, 9, 44, 34.2 skandāya dadatuḥ prītāvaśvinau bharatarṣabha //
MBh, 9, 44, 36.2 dadau tvaṣṭā mahāmāyau skandāyānucarau varau //
MBh, 9, 44, 51.1 śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ /
MBh, 9, 44, 109.2 vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan //
MBh, 11, 23, 18.2 āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā //
MBh, 12, 15, 16.2 hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ //
MBh, 12, 122, 32.2 kumāraṃ dvādaśabhujaṃ skandaṃ rājānam ādiśat //
MBh, 12, 314, 8.2 yatrovāca jagatskandaḥ kṣipan vākyam idaṃ tadā //
MBh, 12, 314, 14.2 rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā //
MBh, 13, 14, 143.1 skando mayūram āsthāya sthito devyāḥ samīpataḥ /
MBh, 13, 16, 22.1 brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ /
MBh, 13, 17, 101.1 dhanvantarir dhūmaketuḥ skando vaiśravaṇastathā /
MBh, 13, 32, 6.2 sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca //
MBh, 13, 84, 77.2 skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat //
MBh, 13, 86, 14.2 skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat //
MBh, 13, 86, 30.1 sa senāpatir evātha babhau skandaḥ pratāpavān /
MBh, 13, 135, 49.1 skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ /
MBh, 13, 135, 49.1 skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ /
MBh, 13, 151, 5.1 umāpatir virūpākṣaḥ skandaḥ senāpatistathā /
Rāmāyaṇa
Rām, Bā, 36, 27.1 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt /
Rām, Ay, 22, 4.2 skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ //
Rām, Utt, 8, 11.1 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā /
Śira'upaniṣad
ŚiraUpan, 1, 4.1 yo vai rudraḥ sa bhagavān yaś ca skandas tasmai vai namonamaḥ //
Agnipurāṇa
AgniPur, 1, 1.1 śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram /
AgniPur, 12, 48.2 nandivināyakaskandamukhāstārkṣādibhirjitāḥ //
Amarakośa
AKośa, 1, 48.2 pārvatīnandanaḥ skandaḥ senānīr agnibhūr guhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 2.1 skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṃjñitaḥ /
AHS, Utt., 3, 9.1 skandārtas tena vaikalyaṃ maraṇaṃ vā bhaveddhruvam /
AHS, Utt., 4, 17.1 rudraḥ skando viśākho 'ham indro 'ham iti vādinam /
AHS, Utt., 5, 18.3 skandonmādapiśācarākṣasasurāveśajvaraghnaṃ param //
Harivaṃśa
HV, 1, 32.2 skandaḥ sanatkumāraś ca tejaḥ saṃkṣipya tiṣṭhataḥ //
Kūrmapurāṇa
KūPur, 1, 10, 29.2 skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ //
KūPur, 2, 6, 29.2 skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ //
KūPur, 2, 29, 35.3 divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā //
KūPur, 2, 36, 18.2 tatra saṃnihito nityaṃ skando 'maranamaskṛtaḥ //
KūPur, 2, 36, 19.2 ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate //
KūPur, 2, 39, 29.2 upāsate mahātmānaṃ skandaṃ śaktidharaṃ prabhum //
Liṅgapurāṇa
LiPur, 1, 27, 23.2 skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet //
LiPur, 1, 27, 45.1 virūpākṣeṇa skandena śatargbhiḥ śivais tathā /
LiPur, 1, 45, 22.2 skandena nandinā sārdhaṃ gaṇapaiḥ sarvato vṛtaḥ //
LiPur, 1, 60, 2.2 surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ //
LiPur, 1, 71, 8.2 skandena vā prayatnena tasya putrā mahābalāḥ //
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 71, 130.1 skandamāliṅgya cāghrāya nṛtya putretyuvāca ha /
LiPur, 1, 71, 132.2 tuṣṭuvurgaṇapāḥ skandaṃ mumodāṃbā ca mātaraḥ //
LiPur, 1, 74, 27.1 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham /
LiPur, 1, 76, 2.1 skandomāsahitaṃ devamāsīnaṃ paramāsane /
LiPur, 1, 76, 3.1 skandomāsahitaṃ devaṃ sampūjya vidhinā sakṛt /
LiPur, 1, 76, 57.2 vināyakaṃ tathā skandaṃ jyeṣṭhaṃ durgāṃ suśobhanām //
LiPur, 1, 82, 37.2 skandaḥ śaktidharaḥ śāntaḥ senānīḥ śikhivāhanaḥ //
LiPur, 1, 85, 53.1 chanda ṛṣirbharadvājaḥ skando daivatamucyate /
LiPur, 1, 92, 161.2 kadambeśvaram etaddhi skandenaiva pratiṣṭhitam //
LiPur, 1, 101, 27.2 tayoryogena sambhūtaḥ skandaḥ śaktidharaḥ prabhuḥ //
LiPur, 1, 105, 30.1 etadvaḥ kathitaṃ sarvaṃ skandāgrajasamudbhavam /
LiPur, 1, 106, 1.3 vaktumarhasi cāsmākaṃ śrutaḥ skandāgrajodbhavaḥ //
LiPur, 2, 18, 1.3 skandaścāpi tathā cendro bhuvanāni caturdaśa /
LiPur, 2, 46, 5.2 skandasya gaṇarājasya nandinaśca viśeṣataḥ //
LiPur, 2, 46, 17.2 rudrāśca vasavaḥ skando viśākhaḥ śākha eva ca //
LiPur, 2, 47, 35.1 skandaṃ tayośca madhye tu skandakuṃbhe sucitrite /
LiPur, 2, 47, 35.1 skandaṃ tayośca madhye tu skandakuṃbhe sucitrite /
LiPur, 2, 47, 35.2 brahmāṇaṃ skandakuṃbhe vā īśakumbhe hariṃ tathā //
LiPur, 2, 48, 9.2 tannaḥ skandaḥ pracodayāt //
LiPur, 2, 48, 47.2 vighneśvaro mahābhṛṅgī skandaḥ saumyāditaḥ kramāt //
LiPur, 2, 54, 8.1 kathitaṃ meruśikhare skandāyāmitatejase /
LiPur, 2, 54, 8.2 skandena devadevena brahmaputrāya dhīmate //
LiPur, 2, 54, 11.1 skandasya saṃbhavaṃ śrutvā sthitāya ca mahātmane /
Matsyapurāṇa
MPur, 68, 33.2 brahmā rudro vasuḥ skando viṣṇuḥ śakro hutāśanaḥ //
MPur, 93, 13.2 skandamaṅgārakasyāpi budhasya ca tathā harim //
MPur, 138, 24.2 skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ //
MPur, 159, 1.3 skandācca vadane vahneḥ śukrātsuvadano'rihā //
MPur, 159, 3.2 skando viśākhaḥ ṣaḍvaktraḥ kārtikeyaśca viśrutaḥ //
MPur, 159, 11.0 dadurmuditacetaskāḥ skandāyādityavarcase //
MPur, 159, 13.2 namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya /
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
MPur, 159, 43.2 skanda jaya bāla saptavāsara jaya bhuvanāvaliśokavināśana //
MPur, 160, 29.1 daduścāpi varaṃ sarve devāḥ skandamukhaṃ prati /
MPur, 160, 30.2 yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ /
MPur, 160, 32.1 saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet /
Meghadūta
Megh, Pūrvameghaḥ, 47.1 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ /
Nāṭyaśāstra
NāṭŚ, 1, 93.2 tṛtīye ca sthito viṣṇuścaturthe skanda eva ca //
NāṭŚ, 3, 25.1 nārāyaṇo mahendraśca skandaḥ sūryo 'śvinau śaśī /
NāṭŚ, 3, 51.1 devasenāpate skanda bhagavan śaṅkarapriya /
NāṭŚ, 3, 76.2 viṣṇuparvaṇi vai pītaṃ raktaṃ skandasya parvaṇi //
Suśrutasaṃhitā
Su, Sū., 14, 27.1 tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ vā sravati //
Su, Utt., 27, 4.1 skandagrahastu prathamaḥ skandāpasmāra eva ca /
Su, Utt., 27, 8.2 udvignaḥ sululitacakṣur alparodī skandārto bhavati ca gāḍhamuṣṭivarcāḥ //
Su, Utt., 27, 21.1 namaḥ skandāya devāya grahādhipataye namaḥ /
Su, Utt., 28, 3.1 skandagrahopasṛṣṭānāṃ kumārāṇāṃ praśasyate /
Su, Utt., 28, 8.2 ghaṇṭā ca devāya balirnivedyaḥ sukukkuṭaḥ skandagrahe hitāya //
Su, Utt., 28, 11.2 nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu //
Su, Utt., 29, 5.2 utsādanaṃ vacāhiṅguyuktaṃ skandagrahe hitam //
Su, Utt., 29, 8.1 bhūtaudano nivedyaśca skandāpasmāriṇe 'vaṭe /
Su, Utt., 29, 9.1 skandāpasmārasaṃjño yaḥ skandasya dayitaḥ sakhā /
Su, Utt., 30, 6.1 skandagrahe dhūpanāni tānīhāpi prayojayet /
Su, Utt., 37, 3.1 nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ /
Su, Utt., 37, 7.2 sa ca skandasakhā nāma viśākha iti cocyate //
Su, Utt., 37, 8.1 skandaḥ sṛṣṭo bhagavatā devena tripurāriṇā /
Su, Utt., 37, 10.1 kumāraḥ skandasāmānyādatra kecidapaṇḍitāḥ /
Su, Utt., 37, 11.1 tato bhagavati skande surasenāpatau kṛte /
Su, Utt., 37, 12.2 teṣāmarthe tataḥ skandaḥ śivaṃ devamacodayat //
Su, Utt., 37, 21.2 vaikalyaṃ maraṇaṃ cāpi dhruvaṃ skandagrahe matam //
Su, Utt., 37, 22.1 skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
Varāhapurāṇa
VarPur, 27, 19.2 indrādyā lokapālāstu skandaḥ senāpatis tathā /
Viṣṇupurāṇa
ViPur, 1, 8, 11.2 skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 122.1 skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 16, 22.2 skando 'haṃ sarvasenānyām agraṇyāṃ bhagavān ajaḥ //
Bhāratamañjarī
BhāMañj, 1, 260.2 suṣuve sadṛśaṃ putraṃ sā skandamiva pārvatī //
BhāMañj, 1, 653.2 devaḥ śaktimatā sākṣātskandeneva trilocanaḥ //
BhāMañj, 7, 275.1 tayoḥ śabdena pavanaskandasaṃghaṭṭakāriṇā /
BhāMañj, 7, 381.2 mohanaṃ sarvalokānāṃ skandatārakayoriva //
BhāMañj, 7, 701.2 kṣaṇaṃ gajarathaskandaniṣaṇṇāstatyajuḥ śramam //
BhāMañj, 10, 49.2 skandābhiṣekātsnātvātha vahnitīrthaṃ samāyayau //
BhāMañj, 13, 616.1 skande viṭapinastasya kapotaḥ kṛtasaṃśrayaḥ /
BhāMañj, 13, 656.1 śatāyuṣaṃ skandavarātte yayuḥ prāpya taṃ sutam /
BhāMañj, 13, 662.1 śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ /
BhāMañj, 13, 1569.2 skandotpattimayācanta kathāṃ vijñāya bhāvinīm //
Garuḍapurāṇa
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 45, 33.2 gajāsyaśca gaṇaḥ skandaḥ ṣaṇmukho 'nekadhā guṇāḥ //
GarPur, 1, 134, 3.2 khaḍgena ghātayitvā tu dadyātskandaviśākhayoḥ //
Kathāsaritsāgara
KSS, 1, 2, 77.2 skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'pyamanyata //
KSS, 1, 7, 9.1 tato 'ntaḥ prabhuṇā tena skandena mama darśanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 tatparimāṇam ca skandagrahaprabhṛtayaḥ //
Rasaratnasamuccaya
RRS, 22, 29.1 skandenāmandakṛpayā trilokatrāṇahetave /
Rasārṇava
RArṇ, 2, 55.2 śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare //
Rājanighaṇṭu
RājNigh, 13, 108.1 skandaḥ skandāṃśakaḥ sūto devo divyarasastathā /
Skandapurāṇa
SkPur, 1, 12.2 skandasambhavaśuśrūṣāsaṃjātautsukyamānasāḥ //
SkPur, 2, 3.2 purāṇākhyānajijñāsorvakṣye skandodbhavaṃ śubham //
Tantrāloka
TĀ, 4, 251.1 tasmānmukhyatayā skanda lokadharmānna cācaret /
TĀ, 8, 126.1 meghāḥ skandodbhavāścānye piśācā oghamārute /
TĀ, 8, 241.2 brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā //
Ānandakanda
ĀK, 1, 1, 14.1 tat dvidhābhūdbahiḥ prāpya caikaṃ skandaprasūtaye /
ĀK, 1, 2, 71.2 rasāṃkuśāyāḥ skandasyārdraṃ bījaṃ kīlakaṃ rasaḥ //
ĀK, 1, 2, 139.1 apūjayan rūpyabaddhaṃ gaṇeśaskandanandinaḥ /
ĀK, 1, 2, 161.2 mahālakṣmīṃ mahākālīṃ durgāṃ skandavināyakau //
ĀK, 1, 3, 113.1 tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ /
ĀK, 1, 23, 9.2 amaro dehadaḥ skandaḥ skandeśo mṛtyunāśanaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 1.3 pṛṣṭaḥ provāca pārvatyai skandāya ca maheśvaraḥ //
Haribhaktivilāsa
HBhVil, 3, 13.1 kāśīkhaṇḍe skandāgastyasaṃvāde /
HBhVil, 3, 34.1 tathā ca skānde skandaṃ prati śrīśivoktau /
HBhVil, 3, 166.1 kāśīkāṇḍe śrīskandāgastyasaṃvāde /
HBhVil, 5, 383.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 433.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 445.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
Rasasaṃketakalikā
RSK, 1, 2.1 skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 13.1 vāyoḥ sakāśātskandena śrutametatpurātanam /
SkPur (Rkh), Revākhaṇḍa, 15, 3.1 skandakroḍanṛsiṃhānāṃ vicarantyo bhayānakāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 111.2 tasyāḥ putro yathā skando devasaṅgheṣu cottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 7.1 śrutaṃ me rudrasāṃnidhye nandiskandagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 83, 104.1 uraḥ skandaḥ śiro brahmā lalāṭe vṛṣabhadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 2.2 pūrvaṃ tretāyuge skanda hato rāmeṇa rāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 35.2 tad dvādaśaguṇaṃ skanda kumbheśvarasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 40.2 snānena kiṃ punaḥ skanda brahmahatyāṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 84, 46.1 purā tretāyuge jātaṃ tattīrthaṃ skandanāmakam /
SkPur (Rkh), Revākhaṇḍa, 90, 8.2 yamaḥ skando jaleśo 'gnirvāyurdevo dhaneśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 1.3 skandena nirmitaṃ pūrvaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 111, 2.2 skandasya caritaṃ sarvamājanma dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 159, 103.1 iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'narakeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 20.1 ṛṇamocanatīrthe dve tathā skandeśvaradvayam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 23.1 skandasya ca yathā śaktir viṣṇoś cakraṃ sudarśanam /