Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 40.1 parvatādimahābhāraskandhenodvahanaṃ punaḥ /
LiPur, 1, 17, 79.2 bakāro vāmapārśvaṃ vai bhakāraṃ skandhamasya tat //
LiPur, 1, 49, 33.1 nyagrodho vipulaskandho 'nekayojanamaṇḍalaḥ /
LiPur, 1, 51, 6.2 snigdhavarṇaṃ mahāmūlamanekaskandhapādapam //
LiPur, 1, 54, 49.1 viriñcocchvāsajāḥ sarve pravahaskandhajāstataḥ /
LiPur, 1, 65, 143.1 āṣāḍhaś ca suṣāḍhaś ca skandhado harito haraḥ /
LiPur, 1, 71, 34.2 vyūḍhoraskair vṛṣaskandhaiḥ sarvāyudhadharaiḥ sadā //
LiPur, 1, 80, 3.2 garuḍasya tathā skandhamāruhya puruṣottamaḥ //
LiPur, 1, 83, 42.1 nīlaskandhaṃ vṛṣaṃ gāṃ ca dattvā bhaktyā yathāvidhi /
LiPur, 1, 87, 21.1 samudreṣu ca sarveṣu vāyuskandheṣu sarvataḥ /
LiPur, 1, 97, 38.2 sthāpayāmāsa vai skandhe dvidhābhūtaś ca tena vai //
LiPur, 1, 98, 82.1 ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ /
LiPur, 1, 98, 94.1 jñānaskandho mahājñānī nirutpattir upaplavaḥ /
LiPur, 1, 98, 144.1 skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ /
LiPur, 1, 98, 144.1 skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ /
LiPur, 2, 3, 84.1 skandhe vipañcīmāsādya sarvalokāṃścacāra saḥ /
LiPur, 2, 10, 23.1 nirdeśāddevadevasya saptaskandhagato marut /
LiPur, 2, 33, 4.1 mūlaṃ ca nīlaratnena vajreṇa skandhamuttamam /