Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
BKŚS, 9, 60.1 baddhaṃ skandhe kadambasya pañcabhir lohaśaṅkubhiḥ /
BKŚS, 9, 61.1 athāvatāryatām eṣa skandhād ity abhidhāya tān /
BKŚS, 10, 42.1 mayā caite yathāśakti skandhadāntās tvarāvatā /
BKŚS, 12, 70.2 tasya skandhe hriyālīnam apaśyaṃ prāṇadāyinīm //
BKŚS, 18, 123.2 skandhaḥ kaṭukatailena mrakṣitaś ca tayā mama //
BKŚS, 18, 179.2 skandhāsaktajaraccarmasthagikāpacanālikān //
BKŚS, 18, 413.1 te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ /
BKŚS, 18, 698.1 ity uktvā sadhanaskandhāṃ nikṣipya bhāginīṃ mayi /
BKŚS, 20, 233.1 pratimallabhujānāma bandhuraskandhakaṃdharam /
BKŚS, 20, 431.1 etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ /
BKŚS, 21, 169.2 samahādraviṇaskandhām upayeme dṛḍhodyamaḥ //
BKŚS, 27, 101.2 puraḥ puruṣam adrākṣaṃ skandhāropitadārakam //