Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 34.10 mayaite sarvasattvāḥ parimocayitavyā aparimāṇato duḥkhaskandhāt /
Mahābhārata
MBh, 3, 145, 22.2 avaterus tataḥ sarve rākṣasaskandhataḥ śanaiḥ //
MBh, 6, 45, 39.2 sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ //
MBh, 7, 28, 3.2 bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayoḥ //
MBh, 7, 91, 47.2 naiṣādiṃ pātayāmāsa gajaskandhād viśāṃ pate //
Rāmāyaṇa
Rām, Ay, 9, 31.1 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam /
Rām, Ki, 24, 31.1 avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 61.1 athāvatāryatām eṣa skandhād ity abhidhāya tān /
Divyāvadāna
Divyāv, 18, 41.1 tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati //
Kumārasaṃbhava
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
Nāradasmṛti
NāSmṛ, 2, 5, 40.2 skandhād ādāya tasyāpi bhindyāt kumbhaṃ sahāmbhasā //
Viṣṇupurāṇa
ViPur, 1, 9, 18.2 mahendro vāraṇaskandhād avatīrya tvarānvitaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 39.1 avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ /
Kathāsaritsāgara
KSS, 3, 4, 159.1 tatrāvatīrya vetālaskandhātpravrājakastataḥ /
KSS, 3, 4, 398.1 avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 155.3 upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //