Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Liṅgapurāṇa
Bhāratamañjarī

Aṣṭasāhasrikā
ASāh, 8, 5.10 anāgateṣu dharmeṣvanāgatā dharmā iti saṃjānīte saṅgaḥ /
Carakasaṃhitā
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Liṅgapurāṇa
LiPur, 1, 7, 29.2 samatīteṣu kalpeṣu tathā cānāgateṣu vai //
Bhāratamañjarī
BhāMañj, 5, 172.1 anāgateṣu doṣeṣu yo na jānāti saṃvṛtim /