Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 4.2 yatra prepsantīr abhiyanty āvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 5.2 yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 6.2 yatra prepsantīr abhiyanty āpaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 7.2 skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 10.2 asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 12.2 yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 13.2 skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 14.2 ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 15.2 samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 16.2 yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 17.3 jyeṣṭhaṃ ye brāhmaṇaṃ vidus te skambham anusaṃviduḥ //
AVŚ, 10, 7, 18.2 aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 20.2 sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
Ṛgveda
ṚV, 10, 44, 4.1 evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase /