Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Kūrmapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 1, 13, 1.1 namas te astu vidyute namas te stanayitnave /
AVŚ, 4, 15, 11.2 pra pyāyatāṃ vṛṣṇo aśvasya reto 'rvān etena stanayitnunehi //
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 9, 1, 10.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi /
AVŚ, 9, 1, 20.1 stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi /
AVŚ, 9, 2, 15.1 cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān /
AVŚ, 9, 7, 14.0 nadī sūtrī varṣasya pataya stanā stanayitnur ūdhaḥ //
AVŚ, 11, 4, 2.1 namas te prāṇa krandāya namas te stanayitnave /
AVŚ, 11, 4, 3.1 yat prāṇa stanayitnunābhikrandaty oṣadhīḥ /
AVŚ, 11, 7, 20.2 ucchiṣṭe ghoṣiṇīr āpa stanayitnuḥ śrutir mahī //
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 7.1 stanayitnuvarṣavidyutsaṃnipāte tryaham anadhyāyo 'nyatra varṣākālāt //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 9.1 ayaṃ stanayitnuḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 9.2 asya stanayitnoḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 9.3 yaś cāyam asminstanayitnau tejomayo 'mṛtamayaḥ puruṣo yaś cāyam adhyātmaṃ śābdaḥ sauvaras tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 9, 6.2 stanayitnur evendro yajñaḥ prajāpatir iti /
BĀU, 3, 9, 6.3 katamaḥ stanayitnur iti /
BĀU, 5, 2, 3.7 tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti /
Chāndogyopaniṣad
ChU, 8, 12, 2.2 abhraṃ vidyut stanayitnur aśarīrāṇy etāni /
Gautamadharmasūtra
GautDhS, 2, 7, 23.1 stanayitnuvarṣavidyutaś ca prāduṣkṛtāgniṣu //
GautDhS, 2, 7, 28.1 stanayitnur aparāhṇe //
GautDhS, 2, 7, 41.1 sarve varṣāvidyutstanayitnusaṃnipāte //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 17.0 vidyutstanayitnupṛṣiteṣv ākālam //
Gopathabrāhmaṇa
GB, 1, 1, 33, 25.0 vidyud eva savitā stanayitnuḥ sāvitrī //
GB, 1, 1, 33, 26.0 yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti //
GB, 1, 1, 33, 26.0 yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 13, 1.1 jīmūtān prastāvaṃ stanayitnum udgīthaṃ vidyutam pratihāraṃ vṛṣṭiṃ nidhanam /
JUB, 4, 27, 9.3 stanayitnur eva savitā /
JUB, 4, 27, 10.1 sa yatra stanayitnus tad vidyud yatra vā vidyut tat stanayitnuḥ /
JUB, 4, 27, 10.1 sa yatra stanayitnus tad vidyud yatra vā vidyut tat stanayitnuḥ /
Jaiminīyabrāhmaṇa
JB, 1, 45, 5.0 stanayitnur evāgnir vaiśvānaraḥ //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
Jaiminīyaśrautasūtra
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
Kauśikasūtra
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 14, 3, 8.1 mā no devā ahir vadhīd arasasya śarkoṭasyendrasya prathamo ratho yas te sarpo vṛścikas tṛṣṭadaṃśmā namas te astu vidyuta āre 'sāv asmad astu yas te pṛthu stanayitnur iti saṃsthāpya homān //
KauśS, 14, 5, 43.1 varṣaṃ vidyut stanayitnur vā vipadyate //
Khādiragṛhyasūtra
KhādGS, 3, 2, 23.0 vidyutstanayitnuvarjam //
KhādGS, 3, 2, 26.0 vidyutstanayitnupṛṣiteṣu ca //
Kāṭhakasaṃhitā
KS, 8, 2, 67.0 tasya marutas stanayitnunā hṛdayam ācchindan //
KS, 14, 5, 36.0 yā divi sā bṛhati sā stanayitnau //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 35.0 yā divi sā bṛhati sā stanayitnau //
MS, 2, 8, 13, 4.0 stanayitnusanir asi //
Mānavagṛhyasūtra
MānGS, 1, 4, 11.1 ākāliko vidyutstanayitnuvarṣeṣu //
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 10.0 sa bṛhad asṛjata tat stanayitnor ghoṣo 'nvasṛjyata sa vairūpam asṛjata tad vātasya ghoṣo 'nvasṛjyata //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
Taittirīyāraṇyaka
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
Vārāhagṛhyasūtra
VārGS, 8, 11.0 ākālikavidyutstanayitnuvarṣaṃ varṣaṃ ca //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 23.0 dahre 'pararātre stanayitnunā //
ĀpDhS, 1, 11, 25.0 vidyuti cābhyagrāyāṃ stanayitnāv aprāyatye pretānne nīhāre ca mānasaṃ paricakṣate //
ĀpDhS, 1, 11, 27.0 vidyutstanayitnur vṛṣṭiś cāpartau yatra saṃnipateyus tryaham anadhyāyaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 4.3 dyaur vaśā stanayitnur garbho nakṣatrāṇi jarāyu sūryo vatso vṛṣṭiḥ pīyūṣaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 4.0 vidyutstanayitnuvarṣāsu trisaṃdhyam //
ŚāṅkhGS, 4, 7, 53.0 vidyutstanayitnuvarṣavarjaṃ kalpe varṣavad ardhaṣaṣṭheṣu //
ŚāṅkhGS, 6, 1, 12.0 agnividyutstanayitnuvarṣāmahābhraprādurbhāvāc ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 2, 1.0 āditye bṛhat candramasyannam vidyuti satyam stanayitnau śabdaḥ vāyāvindro vaikuṇṭhaḥ ākāśe pūrṇam agnau viṣāsahiḥ apsu tejaḥ //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
Ṛgveda
ṚV, 5, 83, 6.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ //
Ṛgvedakhilāni
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
Mahābhārata
MBh, 1, 217, 22.2 babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat //
MBh, 2, 7, 18.1 jalavāhāstathā meghā vāyavaḥ stanayitnavaḥ /
MBh, 3, 166, 8.1 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare /
MBh, 3, 252, 17.1 maurvīvisṛṣṭāḥ stanayitnughoṣā gāṇḍīvamuktās tvativegavantaḥ /
MBh, 4, 42, 24.2 stanayitnośca nirghoṣaḥ śrūyate bahuśastathā //
MBh, 4, 56, 3.2 śatahradām ivāyāntīṃ stanayitnor ivāmbare //
MBh, 5, 23, 20.2 gāṇḍīvamuktān stanayitnughoṣān ajihmagān kaccid anusmaranti //
MBh, 6, 15, 24.1 maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān /
MBh, 6, 55, 105.1 gāṇḍīvaghoṣaḥ stanayitnukalpo jagāma pārthasya nabho diśaśca /
MBh, 6, 56, 5.2 babhau savidyutstanayitnukalpā jalāgame dyaur iva jātameghā //
MBh, 6, 66, 11.2 āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat //
MBh, 7, 145, 50.3 niśīthe rājaśārdūla stanayitnor ivāmbare //
MBh, 7, 153, 17.1 tato vajranipātāśca sāśanistanayitnavaḥ /
MBh, 8, 58, 13.2 ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare //
Rāmāyaṇa
Rām, Yu, 26, 18.3 diśo vipradrutāḥ sarve stanayitnur ivoṣṇage //
Vaiśeṣikasūtra
VaiśSū, 5, 2, 12.1 apāṃ saṃyogād vibhāgācca stanayitnuḥ //
Amarakośa
AKośa, 1, 94.2 abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ //
Kūrmapurāṇa
KūPur, 1, 27, 26.2 meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam //
Suśrutasaṃhitā
Su, Sū., 2, 9.3 akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu //
Su, Sū., 5, 25.1 udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 1.0 meghāśaniśabdaḥ stanayitnuḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 78.1 nabhrāṭtaḍitvānmudiro ghanāghano 'bhraṃ dhūmayonistanayitnumeghāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 15.2 nirghātaśca mahāṃstāta sākaṃ ca stanayitnubhiḥ //
BhāgPur, 2, 6, 14.2 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ //
BhāgPur, 3, 19, 19.1 dyaur naṣṭabhagaṇābhraughaiḥ savidyutstanayitnubhiḥ /
BhāgPur, 4, 5, 10.2 vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik //
BhāgPur, 4, 10, 23.2 visphurattaḍitā dikṣu trāsayatstanayitnunā //