Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 22.1 kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram /
AHS, Sū., 5, 67.2 surānilaghnī medo'sṛkstanyamūtrakaphāvahā //
AHS, Sū., 6, 20.2 niṣpāvo vātapittāsrastanyamūtrakaro guruḥ //
AHS, Sū., 10, 8.1 praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasaṃdhānakṛd guruḥ /
AHS, Sū., 10, 16.1 laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ /
AHS, Sū., 15, 12.2 stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ //
AHS, Sū., 15, 36.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AHS, Sū., 15, 40.2 kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AHS, Sū., 18, 3.1 śvāsahṛllāsavīsarpastanyadoṣordhvarogiṇaḥ /
AHS, Sū., 24, 17.1 madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam /
AHS, Sū., 26, 41.1 lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ /
AHS, Sū., 28, 35.1 duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ /
AHS, Śār., 1, 51.2 amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau //
AHS, Śār., 1, 69.2 prāg dakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī //
AHS, Śār., 3, 81.2 dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ //
AHS, Nidānasthāna, 11, 51.2 hṛllāsadaurhṛdastanyadarśanakṣāmatādikam //
AHS, Cikitsitasthāna, 4, 48.2 stanyena makṣikāviṣṭhām alaktakarasena vā //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 13, 28.2 pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau //
AHS, Utt., 1, 12.1 tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate /
AHS, Utt., 1, 14.2 stanyānupānaṃ dvau kālau navanītaṃ prayojayet //
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
AHS, Utt., 1, 15.2 stanyadhātryāvubhe kārye tadasaṃpadi vatsale //
AHS, Utt., 1, 17.2 śukkrodhalaṅghanāyāsāḥ stanyanāśasya hetavaḥ //
AHS, Utt., 1, 18.1 stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ /
AHS, Utt., 1, 19.2 praduṣṭadhātor garbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ //
AHS, Utt., 1, 20.1 stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet /
AHS, Utt., 2, 9.2 tatra vātātmake stanye daśamūlaṃ tryahaṃ pibet //
AHS, Utt., 2, 20.1 stanye tridoṣamaline durgandhyāmaṃ jalopamam /
AHS, Utt., 2, 25.2 samustamūrvendrayavāḥ stanyadoṣaharāḥ param //
AHS, Utt., 2, 32.2 stanyasya tṛptaṃ vamayet kṣīrakṣīrānnasevinam //
AHS, Utt., 2, 35.1 sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param /
AHS, Utt., 2, 44.2 atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ //
AHS, Utt., 2, 58.2 pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā //
AHS, Utt., 2, 68.2 pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt //
AHS, Utt., 3, 5.1 rodanaṃ kūjanaṃ stanyavidveṣaḥ svaravaikṛtam /
AHS, Utt., 9, 29.2 sindhūtthakṛṣṇāpāmārgabījājyastanyamākṣikam //
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 13, 73.1 piṣṭaṃ stanyājyadugdhābhyāṃ vartistimiraśukrajit /
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
AHS, Utt., 16, 15.1 puṇḍrayaṣṭīniśāmūtī plutā stanye saśarkare /
AHS, Utt., 16, 16.2 vastrasthaṃ stanyamṛditaṃ pittaraktābhighātajit //
AHS, Utt., 16, 29.2 sarpiryuktaṃ stanyapiṣṭam añjanaṃ ca mahauṣadham //
AHS, Utt., 16, 35.1 śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca /
AHS, Utt., 16, 36.1 udumbaraphalaṃ lohe ghṛṣṭaṃ stanyena dhūpitam //
AHS, Utt., 16, 40.1 stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayecca taiḥ /
AHS, Utt., 16, 42.2 tāḥ stanyaghṛṣṭā gharṣāśruśophakaṇḍūvināśanāḥ //
AHS, Utt., 18, 7.2 drākṣāyaṣṭīśṛtaṃ stanyaṃ śasyate karṇapūraṇam //