Occurrences

Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 6, 23.3 striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Mahābhārata
MBh, 1, 57, 69.41 stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani /
MBh, 8, 61, 7.1 stanyasya mātur madhusarpiṣo vā mādhvīkapānasya ca satkṛtasya /
MBh, 13, 84, 76.2 jātasnehāśca taṃ bālaṃ pupuṣuḥ stanyavisravaiḥ //
MBh, 13, 86, 13.2 jātasnehāśca sauhārdāt pupuṣuḥ stanyavisravaiḥ //
Nyāyasūtra
NyāSū, 3, 1, 21.0 pretyāhārābhyāsakṛtāt stanyābhilāṣāt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 22.1 kṣatakṣīṇahitaṃ medhyaṃ balyaṃ stanyakaraṃ saram /
AHS, Sū., 5, 67.2 surānilaghnī medo'sṛkstanyamūtrakaphāvahā //
AHS, Sū., 6, 20.2 niṣpāvo vātapittāsrastanyamūtrakaro guruḥ //
AHS, Sū., 10, 8.1 praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasaṃdhānakṛd guruḥ /
AHS, Sū., 10, 16.1 laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ /
AHS, Sū., 15, 12.2 stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ //
AHS, Sū., 15, 36.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AHS, Sū., 15, 40.2 kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AHS, Sū., 18, 3.1 śvāsahṛllāsavīsarpastanyadoṣordhvarogiṇaḥ /
AHS, Sū., 24, 17.1 madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam /
AHS, Sū., 26, 41.1 lāgayed ghṛtamṛtstanyaraktaśastranipātanaiḥ /
AHS, Sū., 28, 35.1 duṣṭavātaviṣastanyaraktatoyādi cūṣaṇaiḥ /
AHS, Śār., 1, 51.2 amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau //
AHS, Śār., 1, 69.2 prāg dakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī //
AHS, Śār., 3, 81.2 dvāv añjalī tu stanyasya catvāro rajasaḥ striyāḥ //
AHS, Nidānasthāna, 11, 51.2 hṛllāsadaurhṛdastanyadarśanakṣāmatādikam //
AHS, Cikitsitasthāna, 4, 48.2 stanyena makṣikāviṣṭhām alaktakarasena vā //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Cikitsitasthāna, 13, 28.2 pāṭayet pālayan stanyavāhinīḥ kṛṣṇacūcukau //
AHS, Utt., 1, 12.1 tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate /
AHS, Utt., 1, 14.2 stanyānupānaṃ dvau kālau navanītaṃ prayojayet //
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
AHS, Utt., 1, 15.2 stanyadhātryāvubhe kārye tadasaṃpadi vatsale //
AHS, Utt., 1, 17.2 śukkrodhalaṅghanāyāsāḥ stanyanāśasya hetavaḥ //
AHS, Utt., 1, 18.1 stanyasya sīdhuvarjyāni madyānyānūpajā rasāḥ /
AHS, Utt., 1, 19.2 praduṣṭadhātor garbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ //
AHS, Utt., 1, 20.1 stanyābhāve payaśchāgaṃ gavyaṃ vā tadguṇaṃ pibet /
AHS, Utt., 2, 9.2 tatra vātātmake stanye daśamūlaṃ tryahaṃ pibet //
AHS, Utt., 2, 20.1 stanye tridoṣamaline durgandhyāmaṃ jalopamam /
AHS, Utt., 2, 25.2 samustamūrvendrayavāḥ stanyadoṣaharāḥ param //
AHS, Utt., 2, 32.2 stanyasya tṛptaṃ vamayet kṣīrakṣīrānnasevinam //
AHS, Utt., 2, 35.1 sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param /
AHS, Utt., 2, 44.2 atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ //
AHS, Utt., 2, 58.2 pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā //
AHS, Utt., 2, 68.2 pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt //
AHS, Utt., 3, 5.1 rodanaṃ kūjanaṃ stanyavidveṣaḥ svaravaikṛtam /
AHS, Utt., 9, 29.2 sindhūtthakṛṣṇāpāmārgabījājyastanyamākṣikam //
AHS, Utt., 13, 33.2 gomūtre chagaṇarase 'mlakāñjike ca strīstanye haviṣi viṣe ca mākṣike ca /
AHS, Utt., 13, 73.1 piṣṭaṃ stanyājyadugdhābhyāṃ vartistimiraśukrajit /
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
AHS, Utt., 16, 15.1 puṇḍrayaṣṭīniśāmūtī plutā stanye saśarkare /
AHS, Utt., 16, 16.2 vastrasthaṃ stanyamṛditaṃ pittaraktābhighātajit //
AHS, Utt., 16, 29.2 sarpiryuktaṃ stanyapiṣṭam añjanaṃ ca mahauṣadham //
AHS, Utt., 16, 35.1 śaṅkhaṃ tāmre stanyaghṛṣṭaṃ ghṛtāktaiḥ śamyāḥ pattrair dhūpitaṃ tad yavaiśca /
AHS, Utt., 16, 36.1 udumbaraphalaṃ lohe ghṛṣṭaṃ stanyena dhūpitam //
AHS, Utt., 16, 40.1 stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayecca taiḥ /
AHS, Utt., 16, 42.2 tāḥ stanyaghṛṣṭā gharṣāśruśophakaṇḍūvināśanāḥ //
AHS, Utt., 18, 7.2 drākṣāyaṣṭīśṛtaṃ stanyaṃ śasyate karṇapūraṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 29.2 tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat //
BKŚS, 20, 150.2 na stanyam api yāvante jananīr api bālakāḥ //
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Divyāvadāna
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Harṣacarita
Harṣacarita, 1, 244.1 tau tu sā nirviśeṣaṃ sāmānyastanyādinā śanaiḥ śanaiḥ śiśū samavardhayat //
Liṅgapurāṇa
LiPur, 1, 92, 69.2 gavāṃ stanyajatoyena tīrthaṃ puṇyatamaṃ mahat //
Suśrutasaṃhitā
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 12.2 stanyakṣaye stanayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ /
Su, Sū., 15, 12.2 stanyakṣaye stanayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ /
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 27, 5.10 mārutodakasaviṣarudhiraduṣṭastanyeṣvācūṣaṇamāsyena viṣāṇair vā /
Su, Sū., 38, 28.1 etau vacāharidrādī gaṇau stanyaviśodhanau /
Su, Sū., 38, 36.2 jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 38, 55.2 yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 45, 57.2 nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam //
Su, Sū., 45, 62.2 varjayitvā striyāḥ stanyamāmam eva hi taddhitam //
Su, Sū., 45, 176.1 stanyaraktakṣayahitā surā bṛṃhaṇadīpanī /
Su, Sū., 45, 177.1 śvetā mūtrakaphastanyaraktamāṃsakarī surā /
Su, Sū., 46, 34.2 saṃtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca //
Su, Sū., 46, 35.2 svādurvipāke madhuro 'lasāndraḥ saṃtarpaṇaḥ stanyarucipradaśca //
Su, Sū., 46, 98.2 nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt //
Su, Sū., 46, 116.3 muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 46, 176.1 bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit /
Su, Sū., 46, 299.2 gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca //
Su, Nid., 10, 18.2 kṛtsnadehāt stanau prāptaḥ stanyamityabhidhīyate //
Su, Nid., 10, 21.2 āhārarasayonitvādevaṃ stanyam api striyāḥ //
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 10, 14.2 catūrātrāt trirātrādvā strīṇāṃ stanyaṃ pravartate //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 28.1 ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati //
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Śār., 10, 29.2 tasmād evaṃvidhānāṃ stanyaṃ na pāyayet //
Su, Śār., 10, 30.1 krodhaśokāvātsalyādibhiśca striyāḥ stanyanāśo bhavati /
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 32.3 doṣā dehe prakupyanti tataḥ stanyaṃ praduṣyati //
Su, Śār., 10, 48.2 dadyād ā stanyaparyāpter bālānāṃ vīkṣya mātrayā //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 20, 57.1 dhātryāḥ stanyaṃ śodhayitvā bāle sādhyāhipūtanā /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Utt., 9, 21.1 stanyodakābhyāṃ kartavyaṃ śuṣkapāke tadañjanam /
Su, Utt., 9, 23.2 sarpiryutaṃ stanyaghṛṣṭamañjanaṃ vā mahauṣadham //
Su, Utt., 10, 8.2 tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ //
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 10, 9.2 yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam //
Su, Utt., 10, 11.1 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ /
Su, Utt., 10, 11.2 yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca //
Su, Utt., 12, 15.2 tadvatsaindhavakāsīsaṃ stanyaghṛṣṭaṃ ca pūjitam //
Su, Utt., 12, 18.2 vetrāmlastanyasaṃyuktaṃ phāṇitaṃ ca sasaindhavam //
Su, Utt., 12, 19.2 ikṣukṣaudrasitāstanyadārvīmadhukasaindhavaiḥ //
Su, Utt., 12, 41.1 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam /
Su, Utt., 12, 42.1 sarpiḥ saindhavatāmrāṇi yoṣitstanyayutāni vā /
Su, Utt., 17, 61.2 saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ //
Su, Utt., 17, 72.2 tatra strīstanyayaṣṭyāhvapakvaṃ seke hitaṃ ghṛtam //
Su, Utt., 18, 26.1 stanyajāṅgalamadhvājyatiktadravyavipācitaḥ /
Su, Utt., 19, 9.1 stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ /
Su, Utt., 39, 22.2 stanyāvataraṇe caiva jvaro doṣaiḥ pravartate //
Su, Utt., 39, 167.1 strīṇāmapaprajātānāṃ stanyāvataraṇe ca yaḥ /
Viṣṇupurāṇa
ViPur, 5, 6, 1.3 cikṣepa caraṇāvūrdhvaṃ stanyārthī praruroda ca //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 42.2 stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ //
AṣṭNigh, 1, 150.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AṣṭNigh, 1, 166.2 kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AṣṭNigh, 1, 287.2 stanyākhyo dugdhapāṣāṇaḥ saudhaḥ pāṣāṇako lavaḥ //
AṣṭNigh, 1, 324.1 kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 18.2 stanyena vṛddhaś ca vilajjate yāṃ bhāryeti vā voḍhum iḍaspatir mām //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 147.1 stanyadoṣasya haraṇī pittaśūlaniṣūdanī /
Garuḍapurāṇa
GarPur, 1, 160, 51.2 hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā //
Kathāsaritsāgara
KSS, 4, 1, 43.2 tad deva nāsti me stanyam etayor bhojanaṃ vinā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 73.1 medāyugmaṃ guru svādu vṛṣyaṃ stanyakaphāvaham /
MPālNigh, Abhayādivarga, 76.2 bṛṃhaṇaḥ pittadāhāsraśoṣaghnaḥ stanyagarbhakṛt //
MPālNigh, Abhayādivarga, 84.1 śukrakṛd bṛṃhaṇaḥ śītaḥ stanyagarbhakaphapradaḥ /
MPālNigh, Abhayādivarga, 179.2 śukrastanyakarā balyā vātapittāsraśophajit //
MPālNigh, Abhayādivarga, 217.1 vidārī madhurā snigdhā bṛṃhaṇī stanyaśukradā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 1.0 stanyadarśanādilakṣaṇena eva śukrārtavayoḥ rasādhīnatvād darśayannāha garbhasya upadiśannāha cikitsārthamāha saptavidhavyādhīnāṃ vyādhibhedaṃ pratipādayannāha yogavāhitāṃ sarvendriyādhiṣṭhānatvena khalvityādi //
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 stanyaṃ dhātavastridhā /
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Sū., 24, 9.2, 14.0 stanyamārtavaṃ tasyeti katham tamodarśanetyādi //
Rasahṛdayatantra
RHT, 12, 3.2 strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam //
Rasaratnasamuccaya
RRS, 5, 115.1 hiṅgulasya palānpañca nārīstanyena peṣayet /
Rasaratnākara
RRĀ, R.kh., 5, 37.2 nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 9, 13.1 hiṅgulasya palān pañca nārīstanyena peṣayet /
RRĀ, Ras.kh., 3, 21.1 strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet /
RRĀ, Ras.kh., 3, 23.2 caṇḍālīkandamādāya strīstanyena su peṣayet //
RRĀ, Ras.kh., 3, 84.2 strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet //
RRĀ, Ras.kh., 5, 2.1 pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet /
RRĀ, V.kh., 2, 30.2 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //
RRĀ, V.kh., 3, 28.2 snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //
RRĀ, V.kh., 3, 40.1 bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /
RRĀ, V.kh., 3, 111.0 nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //
RRĀ, V.kh., 4, 32.2 nārīstanyena sampiṣya lepayed gandhapiṣṭikām //
RRĀ, V.kh., 4, 90.3 sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //
RRĀ, V.kh., 7, 85.2 kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //
RRĀ, V.kh., 7, 113.2 stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //
RRĀ, V.kh., 8, 34.1 meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 86.2 strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //
RRĀ, V.kh., 8, 87.1 bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 2.2 strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //
RRĀ, V.kh., 9, 5.2 strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /
RRĀ, V.kh., 9, 6.2 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 8.1 strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 21.1 meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 65.2 tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet //
RRĀ, V.kh., 12, 52.1 sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /
RRĀ, V.kh., 13, 26.1 snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /
RRĀ, V.kh., 13, 31.1 stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
RRĀ, V.kh., 13, 54.1 stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet /
RRĀ, V.kh., 13, 84.3 strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ //
RRĀ, V.kh., 13, 87.2 nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 95.2 strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 16, 91.2 sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //
RRĀ, V.kh., 18, 11.2 strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //
RRĀ, V.kh., 20, 16.1 āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /
Rasendracintāmaṇi
RCint, 7, 72.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /
Rasendracūḍāmaṇi
RCūM, 16, 12.2 strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //
Rasārṇava
RArṇ, 6, 81.2 snukkīlālarasaṃ stanyaṃ kāntapāṣāṇameva ca //
RArṇ, 6, 92.2 āraktarākāmūlaṃ vā strīstanyena tu peṣitam //
RArṇ, 6, 99.2 aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //
RArṇ, 7, 8.1 mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /
RArṇ, 7, 9.3 strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam //
RArṇ, 7, 148.2 stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //
RArṇ, 8, 28.1 cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /
RArṇ, 8, 32.2 bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ //
RArṇ, 8, 36.2 milanti sarvadvaṃdvāni strīstanyaparipeṣitaiḥ //
RArṇ, 8, 37.2 strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //
RArṇ, 11, 44.1 nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam /
RArṇ, 11, 187.2 strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /
RArṇ, 12, 41.1 narasārarasastanye bhāvanāḥ saptadhā pṛthak /
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 13, 18.2 strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet //
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
RArṇ, 14, 159.2 bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //
RArṇ, 15, 51.2 strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 61.1 lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam /
RArṇ, 15, 122.2 strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet //
RArṇ, 17, 6.2 tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
RArṇ, 17, 13.1 śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
RArṇ, 18, 113.2 stanyena hemaghṛṣṭena na khādyo'yaṃ sureśvari //
Rājanighaṇṭu
RājNigh, Parp., 132.2 śvetātimadhurā śītā stanyadā rucikṛt parā //
RājNigh, Pipp., 15.2 balāsavātahantrī ca stanyavarṇavivardhinī //
RājNigh, Śālm., 137.2 kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram //
RājNigh, Āmr, 135.2 gurviṇīgarbhasaṃrakṣe hitā stanyapradāyinī //
RājNigh, 13, 97.2 rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
RājNigh, Kṣīrādivarga, 48.2 cakṣuṣyaṃ grahadoṣaghnaṃ dadhi strīstanyasambhavam //
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
Ānandakanda
ĀK, 1, 4, 118.2 stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ //
ĀK, 1, 4, 130.1 sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram /
ĀK, 1, 4, 191.1 stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam /
ĀK, 1, 4, 192.2 nārīstanyena tenaiva mūṣāmantaḥ pralepayet //
ĀK, 1, 4, 203.1 bhūlatā cāśmadamanī strīstanyaṃ suragopakaḥ /
ĀK, 1, 4, 207.1 milanti sarvadravyāṇi strīstanyaparipeṣitaiḥ /
ĀK, 1, 4, 208.1 strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane /
ĀK, 1, 4, 214.2 piṣṭvā yoṣitstanyanīraistena mūṣāṃ pralepayet //
ĀK, 1, 4, 219.2 stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā //
ĀK, 1, 4, 222.2 ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet //
ĀK, 1, 4, 224.1 manuṣyacikurāsthīni strīstanyena vimardayet /
ĀK, 1, 4, 226.1 stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 4, 263.1 strīstanyair mardayitvā tu puṭedatha kalāṃśakam /
ĀK, 1, 4, 432.2 aśvalālā nimbapatraṃ strīstanyaṃ ca samaṃ samam //
ĀK, 1, 4, 510.2 strīstanyaraktaṃ sampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //
ĀK, 1, 4, 513.1 rocanaṃ gugguluṃ stanyam indragopaṃ viṣaṃ tathā /
ĀK, 1, 4, 516.1 śrīveṣṭanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
ĀK, 1, 7, 21.2 stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ //
ĀK, 1, 7, 23.2 stanyena mardayettau dvau punar gajapuṭe pacet //
ĀK, 1, 7, 121.1 lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet /
ĀK, 1, 15, 416.1 śatadhā stanyadhautaṃ tacchatadhautamitīritam /
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 23, 70.2 kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute //
ĀK, 1, 23, 202.1 āraktakṣīrakandotthadravaiḥ strīstanyasaṃyutaiḥ /
ĀK, 1, 23, 274.1 narasārarase stanye bhāvitaṃ saptadhā pṛthak /
ĀK, 1, 23, 328.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
ĀK, 1, 23, 731.1 tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet /
ĀK, 1, 23, 738.1 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
ĀK, 1, 24, 42.1 strīstanyaṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 24, 51.1 lāṅgalī citrakaṃ caiva strīstanyaṃ kaṇavīrakam /
ĀK, 1, 24, 84.2 stanyakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //
ĀK, 1, 24, 115.1 stanyaṃ ca taiḥ praliptāyāṃ mūṣāyāṃ caiva nikṣipet /
ĀK, 2, 1, 116.2 snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam //
ĀK, 2, 1, 123.1 stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /
ĀK, 2, 1, 287.2 rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param //
ĀK, 2, 5, 28.2 stanyena hiṅgulasyātha peṣayetpalapañcakam //
ĀK, 2, 7, 79.1 viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe /
ĀK, 2, 7, 85.1 viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam /
ĀK, 2, 8, 82.1 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam /
ĀK, 2, 8, 93.1 snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet /
ĀK, 2, 8, 104.2 bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 15.0 ādigrahaṇād ārtavastanyādigrahaṇam //
Śyainikaśāstra
Śyainikaśāstra, 5, 29.3 kārśyaṃ yadi bhajeyuste tadā strīstanyasaṃyutam //
Śyainikaśāstra, 5, 55.1 stanyaṃ bhaṅgārasonmiśraṃ māṃsena saha yojayet /
Śyainikaśāstra, 5, 62.1 pāṭale madhunā yojyā puṣpake stanyayogataḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 48.1 stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /
ŚdhSaṃh, 2, 11, 89.2 kumāryās taṇḍulīyena stanyena ca niṣecayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 14.1 tathā ca hiṅgulasya palān pañca nārīstanyena peṣayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
Abhinavacintāmaṇi
ACint, 1, 122.2 stanyakṛd bṛṃhaṇo vṛṣyo garbhasandhānakṛd guru //
Bhāvaprakāśa
BhPr, 6, 2, 131.1 medāyugaṃ guru svādu vṛṣyaṃ stanyakaphāvaham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
Mugdhāvabodhinī
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
Rasakāmadhenu
RKDh, 1, 1, 220.1 stanyaṃ ṭaṃkaṇasauvīre lāṅgalī girikarṇikā /
Rasasaṃketakalikā
RSK, 5, 26.1 sadyo'kṣikopaṃ stanyena timiraṃ rodhratoyataḥ /
Rasārṇavakalpa
RAK, 1, 108.1 narasārarase stanye bhāvayetsaptadhā pṛthak /
RAK, 1, 154.1 raktakañcukikandāttu strīstanyena tu peṣayet /
RAK, 1, 155.1 vṛścikāpattrikābījaṃ nārīstanyena miśritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 62.1 yadi tvaṃ na pibeḥ stanyaṃ payo bālo mariṣyati /
SkPur (Rkh), Revākhaṇḍa, 111, 20.2 kṛttikāṃ preṣayāmāsuḥ stanyaṃ pāyayituṃ tadā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 123.1 pītapūtanikāstanyaḥ pūtanāprāṇaśoṣaṇaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 6.2 śmaśāne gatvā ulūkakapotakāñjīrāṇām atisatvaraṃ stanyaṃ gṛhītvā japet saptāhena //
Yogaratnākara
YRā, Dh., 318.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /