Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Kathāsaritsāgara
Nibandhasaṃgraha
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Rasakāmadhenu

Carakasaṃhitā
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 12.1 tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate /
AHS, Utt., 1, 19.2 praduṣṭadhātor garbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ //
AHS, Utt., 18, 7.2 drākṣāyaṣṭīśṛtaṃ stanyaṃ śasyate karṇapūraṇam //
Suśrutasaṃhitā
Su, Sū., 15, 5.3 raktalakṣaṇamārtavaṃ garbhakṛcca garbho garbhalakṣaṇaṃ stanyaṃ stanayor āpīnatvajananaṃ jīvanaṃ ceti //
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 45, 57.2 nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam //
Su, Nid., 10, 18.2 kṛtsnadehāt stanau prāptaḥ stanyamityabhidhīyate //
Su, Nid., 10, 21.2 āhārarasayonitvādevaṃ stanyam api striyāḥ //
Su, Śār., 10, 14.2 catūrātrāt trirātrādvā strīṇāṃ stanyaṃ pravartate //
Su, Śār., 10, 32.3 doṣā dehe prakupyanti tataḥ stanyaṃ praduṣyati //
Su, Utt., 10, 9.2 yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam //
Su, Utt., 12, 41.1 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 324.1 kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam /
Kathāsaritsāgara
KSS, 4, 1, 43.2 tad deva nāsti me stanyam etayor bhojanaṃ vinā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 stanyaṃ dhātavastridhā /
NiSaṃ zu Su, Sū., 24, 9.2, 14.0 stanyamārtavaṃ tasyeti katham tamodarśanetyādi //
Rasaratnākara
RRĀ, V.kh., 2, 30.2 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //
RRĀ, V.kh., 9, 5.2 strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /
RRĀ, V.kh., 18, 11.2 strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //
Rasārṇava
RArṇ, 8, 28.1 cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /
RArṇ, 8, 32.2 bhūlatā cāśmadalanī strīstanyaṃ suragopakaḥ //
RArṇ, 15, 51.2 strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 61.1 lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam /
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
Rājanighaṇṭu
RājNigh, Śālm., 137.2 kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram //
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
Ānandakanda
ĀK, 1, 4, 203.1 bhūlatā cāśmadamanī strīstanyaṃ suragopakaḥ /
ĀK, 1, 4, 432.2 aśvalālā nimbapatraṃ strīstanyaṃ ca samaṃ samam //
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 24, 51.1 lāṅgalī citrakaṃ caiva strīstanyaṃ kaṇavīrakam /
ĀK, 1, 24, 115.1 stanyaṃ ca taiḥ praliptāyāṃ mūṣāyāṃ caiva nikṣipet /
ĀK, 2, 8, 82.1 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
Rasakāmadhenu
RKDh, 1, 1, 220.1 stanyaṃ ṭaṃkaṇasauvīre lāṅgalī girikarṇikā /