Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 4, 48.2 stanyena makṣikāviṣṭhām alaktakarasena vā //
AHS, Cikitsitasthāna, 4, 49.1 sasaindhavaṃ ghṛtācchaṃ vā siddhaṃ stanyena vā ghṛtam /
AHS, Utt., 2, 68.2 pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt //
AHS, Utt., 14, 14.1 sāntvayann āturaṃ cānu netraṃ stanyena secayet /
AHS, Utt., 16, 36.1 udumbaraphalaṃ lohe ghṛṣṭaṃ stanyena dhūpitam //
AHS, Utt., 16, 40.1 stanyenāścyotanaṃ kāryaṃ triḥ paraṃ nāñjayecca taiḥ /
Suśrutasaṃhitā
Su, Utt., 17, 61.2 saṃsicya viddhamātraṃ tu yoṣitstanyena kovidaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 18.2 stanyena vṛddhaś ca vilajjate yāṃ bhāryeti vā voḍhum iḍaspatir mām //
Rasahṛdayatantra
RHT, 12, 3.2 strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam //
Rasaratnasamuccaya
RRS, 5, 115.1 hiṅgulasya palānpañca nārīstanyena peṣayet /
Rasaratnākara
RRĀ, R.kh., 5, 37.2 nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //
RRĀ, R.kh., 9, 13.1 hiṅgulasya palān pañca nārīstanyena peṣayet /
RRĀ, Ras.kh., 3, 23.2 caṇḍālīkandamādāya strīstanyena su peṣayet //
RRĀ, Ras.kh., 3, 84.2 strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet //
RRĀ, Ras.kh., 5, 2.1 pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet /
RRĀ, V.kh., 3, 40.1 bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /
RRĀ, V.kh., 3, 111.0 nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //
RRĀ, V.kh., 4, 32.2 nārīstanyena sampiṣya lepayed gandhapiṣṭikām //
RRĀ, V.kh., 7, 85.2 kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //
RRĀ, V.kh., 7, 113.2 stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //
RRĀ, V.kh., 8, 34.1 meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 87.1 bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 6.2 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 21.1 meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 65.2 tribhāgaṃ drutasūtasya sarvaṃ stanyena mardayet //
RRĀ, V.kh., 13, 54.1 stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet /
RRĀ, V.kh., 13, 87.2 nārīstanyena saṃpeṣya mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 13, 95.2 strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //
RRĀ, V.kh., 16, 91.2 sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //
Rasendracintāmaṇi
RCint, 7, 72.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /
Rasārṇava
RArṇ, 6, 92.2 āraktarākāmūlaṃ vā strīstanyena tu peṣitam //
RArṇ, 7, 148.2 stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 13, 18.2 strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet //
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
RArṇ, 14, 159.2 bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //
RArṇ, 15, 122.2 strīstanyena praliptāyāṃ mūṣāyāṃ ca vinikṣipet //
RArṇ, 18, 113.2 stanyena hemaghṛṣṭena na khādyo'yaṃ sureśvari //
Ānandakanda
ĀK, 1, 4, 219.2 stanyena yoṣitāṃ piṣṭvā mūṣāyāmantare tathā //
ĀK, 1, 4, 222.2 ṭaṅkaṇorṇāsamaṃ sarvaṃ kāntāstanyena mardayet //
ĀK, 1, 4, 224.1 manuṣyacikurāsthīni strīstanyena vimardayet /
ĀK, 1, 4, 226.1 stanyena mardayetsarvaṃ mūṣālepaṃ tu kārayet /
ĀK, 1, 7, 21.2 stanyena golake kṣiptvā mūṣāyāṃ nikṣipet tataḥ //
ĀK, 1, 7, 23.2 stanyena mardayettau dvau punar gajapuṭe pacet //
ĀK, 1, 7, 121.1 lohasya ṣoḍaśāṃśaṃ ca nārīstanyena mardayet /
ĀK, 1, 23, 328.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
ĀK, 1, 23, 731.1 tatsarvaṃ tu samaṃ yojyaṃ strīstanyena tu mardayet /
ĀK, 1, 23, 738.1 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
ĀK, 2, 5, 28.2 stanyena hiṅgulasyātha peṣayetpalapañcakam //
ĀK, 2, 8, 104.2 bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 48.1 stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /
ŚdhSaṃh, 2, 11, 89.2 kumāryās taṇḍulīyena stanyena ca niṣecayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 14.1 tathā ca hiṅgulasya palān pañca nārīstanyena peṣayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
Mugdhāvabodhinī
MuA zu RHT, 12, 3.2, 4.0 guḍaḥ pratītaḥ puro gugguluḥ ṭaṅkaṇaṃ saubhāgyaṃ lākṣā jatu sarjaraso rālā etaiḥ dhātakīsamāyuktaiḥ dhātakī pratītā tatsamāyuktaiḥ punaḥ strīstanyena nārīdugdhena piṣṭairmarditaiḥ etairdvandvamelāpakaiḥ kṛtvā //
Rasasaṃketakalikā
RSK, 5, 26.1 sadyo'kṣikopaṃ stanyena timiraṃ rodhratoyataḥ /
Rasārṇavakalpa
RAK, 1, 154.1 raktakañcukikandāttu strīstanyena tu peṣayet /
RAK, 1, 155.1 vṛścikāpattrikābījaṃ nārīstanyena miśritam /
Yogaratnākara
YRā, Dh., 318.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /