Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
Atharvaprāyaścittāni
AVPr, 5, 2, 6.0 yadi tāṃ na vinded darbhastambeṣu juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 5.1 yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ /
AVŚ, 8, 6, 14.2 āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 2.2 apsu caiva kuśastambe pāvakaḥ paripaṭhyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 15.1 athainān samuccitya darbhastambe nidadhāti /
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 7.0 darbhastambaṃ parigṛhṇāti yāvantam alaṃ prastarāya manyate devānāṃ pariṣūtam asi iti //
BaudhŚS, 1, 2, 13.0 sarvaśa evainaṃ stambaṃ lunoti //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 8.0 viṣṇo stūpo 'si iti prathamaṃ stambam utsṛjati //
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 7, 13, 8.0 yady abhicared dāruṃ stambaṃ vābhidadhyād arātīyantam adharaṃ kṛṇomīti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 27.0 stambe haike nidadhati //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Kauśikasūtra
KauśS, 4, 5, 4.0 śikhāsici stambān udgrathnāti //
KauśS, 4, 7, 15.0 stambarajasā //
KauśS, 5, 1, 1.0 ambayo yantīti kṣīraudanotkucastambapāṭāvijñānāni //
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
KauśS, 11, 7, 12.0 śṛṇātv agham ity upariśira stambam ādadhāti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 32.0 stambe nidadhatyeke //
KhādGS, 3, 2, 7.0 tata utthāya somo rājeti darbhastambamupasthāya //
Kāṭhakasaṃhitā
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 9, 16, 66.0 darbhastambam udgrathya vyācaṣṭe //
KS, 9, 16, 67.0 agnir vai darbhastambaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 1.3 taṃ manasānudrutya darbhastambe 'juhot /
TB, 2, 2, 1, 1.9 sa daśahotāraṃ manasānudrutya darbhastambe juhuyāt /
TB, 2, 2, 1, 3.1 darbhastambe juhoti /
TB, 2, 2, 1, 4.2 darbhastambam udgrathya /
TB, 2, 2, 1, 4.10 darbhastambam udgrathya vyācaṣṭe //
TB, 2, 2, 1, 5.1 agnivān vai darbhastambaḥ /
Taittirīyāraṇyaka
TĀ, 5, 2, 10.2 sa pūtīkastambe parākramata /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 15.1 devānāṃ pariṣūtam asīti pariṣūya viṣṇoḥ stupa iti stambaṃ gṛhītvātisṛṣṭo gavāṃ bhāga ity ekāṃ śnuṣṭiṃ dve vā visṛjati //
VārŚS, 1, 6, 5, 10.1 stambaṃ sthāṇuṃ vāpidadhyāt /
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
Āpastambagṛhyasūtra
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
ĀpGS, 12, 5.1 tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 7.1 viṣṇo stūpo 'sīty abhipretānām ekaṃ stambam utsṛjati //
ĀpŚS, 1, 3, 8.1 ekaṃ vā stambaṃ pariṣūya taṃ sarvaṃ dāti //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 16, 22, 1.1 tat tvā yāmi brahmaṇā vandamāna iti śālāmukhīye hutvā prāñcam aśvam abhy asthād viśvā iti dakṣiṇena padā darbhastambam ākramayya pradakṣiṇam āvartayitvā yad akranda iti punar evākramayati //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 14, 20.1 upadhānakāle 'greṇa darbhastambaṃ daśahotāraṃ pratimantram udañcam upadadhāti /
ĀpŚS, 19, 27, 7.1 utkare varṣāhūstambaṃ pratiṣṭhāpyonnambhaya pṛthivīm iti varṣāhvāṃ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 5, 5, 10.1 ūrdhvo vā eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
Arthaśāstra
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
Aṣṭasāhasrikā
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.11 tatkasya hetos tathā hi imāni pūrvanimittāni stambeṣu dṛśyanta iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 13.0 stambakarṇayo ramijapoḥ //
Aṣṭādhyāyī, 3, 2, 24.0 stambaśakṛtor in //
Mahābhārata
MBh, 1, 41, 4.1 ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān /
MBh, 1, 41, 6.1 ke bhavanto 'valambante vīraṇastambam āśritāḥ /
MBh, 1, 41, 22.1 yaṃ tu paśyasi no brahman vīraṇastambam āśritān /
MBh, 1, 41, 22.2 eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ //
MBh, 1, 119, 43.5 śarastambasamudbhūtaṃ vedaśāstrārthapāragam /
MBh, 1, 120, 1.3 śarastambāt kathaṃ jajñe kathaṃ cāstrāṇyavāptavān //
MBh, 1, 120, 12.2 jagāma retastat tasya śarastambe papāta ha //
MBh, 1, 120, 13.1 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa /
MBh, 1, 127, 14.4 ācāryaḥ kalaśājjātaḥ śarastambād guruḥ kṛpaḥ /
MBh, 3, 214, 10.2 apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam //
MBh, 5, 54, 48.2 śarastambodbhavaḥ śrīmān avadhya iti me matiḥ //
MBh, 6, 13, 6.1 kuśadvīpe kuśastambo madhye janapadasya ha /
MBh, 9, 43, 11.1 śarastambe mahātmānam analātmajam īśvaram /
MBh, 9, 43, 18.1 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 85, 56.1 kuśastambe juhotyagniṃ suvarṇaṃ tatra saṃsthitam /
Rāmāyaṇa
Rām, Ay, 74, 8.1 apare vīraṇastambān balino balavattarāḥ /
Amarakośa
AKośa, 2, 58.1 aprakāṇḍe stambagulmau vallī tu vratatirlatā /
AKośa, 2, 608.1 dhānyaṃ vrīhiḥ stambakariḥ stambo gucchas tṛṇādinaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 361.1 tatrānyatra śarastambe badarījhāṭaveṣṭite /
BKŚS, 20, 381.1 dāvakālānalaḥ stambakakṣasaṃsāram āyatam /
Harivaṃśa
HV, 3, 36.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
HV, 7, 11.1 aurvo vasiṣṭhaputraś ca stambaḥ kāśyapa eva ca /
HV, 20, 38.2 iṣīkāstambam āsādya jvalantam iva pāvakam //
Kirātārjunīya
Kir, 4, 26.1 amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ /
Kir, 17, 51.2 śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ //
Kāmasūtra
KāSū, 4, 1, 6.1 paripūteṣu ca haritaśākavaprān ikṣustambāñ jīrakasarṣapājamodaśatapuṣpātamālagulmāṃśca kārayet //
Liṅgapurāṇa
LiPur, 1, 96, 53.2 tvadādistambaparyantaṃ rudraśaktivijṛmbhitam //
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
Matsyapurāṇa
MPur, 9, 8.1 datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca /
MPur, 117, 19.2 vaṃśastambavanākāraiḥ pradeśairupaśobhitam //
MPur, 123, 37.1 kuśadvīpe kuśastambo madhye janapadasya tu /
Sāṃkhyakārikā
SāṃKār, 1, 54.2 madhye rajoviśālo brahmādistambaparyantaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 115.1 agniputraḥ kumāras tu śarastambe vyajāyata /
ViPur, 2, 4, 44.2 kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam //
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 19, 65.1 satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 11.2 brahmādistambaparyantaṃ jagannāśe 'pi tiṣṭhataḥ //
Aṣṭāvakragīta, 11, 7.1 ā brahmastambaparyantam aham eveti niścayī /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 30.2 cetanāṃ harate buddheḥ stambastoyamiva hradāt //
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
Bhāratamañjarī
BhāMañj, 1, 92.2 dadarśa vīraṇastambalambamānānpitāmahān //
Garuḍapurāṇa
GarPur, 1, 92, 10.2 brahmādistambaparyantabhūtajātahṛdisthitaḥ //
Skandapurāṇa
SkPur, 11, 9.1 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn /
SkPur, 11, 10.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ /
SkPur, 11, 12.2 tvaṃ cāpi vīraṇastambastvayi lambāmahe vayam //
Ānandakanda
ĀK, 1, 12, 192.2 tatrāste stambakadalī praviśettatra sādhakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 111, 19.2 śarastambe vinikṣipya jagāmāśu yathāgatam //
SkPur (Rkh), Revākhaṇḍa, 169, 8.2 vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām //