Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Khādiragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Viṣṇupurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 6, 14.2 āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 2.2 apsu caiva kuśastambe pāvakaḥ paripaṭhyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 15.1 athainān samuccitya darbhastambe nidadhāti /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 27.0 stambe haike nidadhati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 6, 13.4 iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 32.0 stambe nidadhatyeke //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 1.3 taṃ manasānudrutya darbhastambe 'juhot /
TB, 2, 2, 1, 1.9 sa daśahotāraṃ manasānudrutya darbhastambe juhuyāt /
TB, 2, 2, 1, 3.1 darbhastambe juhoti /
Taittirīyāraṇyaka
TĀ, 5, 2, 10.2 sa pūtīkastambe parākramata /
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
Āpastambagṛhyasūtra
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
ĀpGS, 12, 5.1 tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati //
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Aṣṭādhyāyī
Mahābhārata
MBh, 1, 120, 12.2 jagāma retastat tasya śarastambe papāta ha //
MBh, 1, 120, 13.1 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa /
MBh, 9, 43, 11.1 śarastambe mahātmānam analātmajam īśvaram /
MBh, 9, 43, 18.1 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ /
MBh, 13, 85, 56.1 kuśastambe juhotyagniṃ suvarṇaṃ tatra saṃsthitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 361.1 tatrānyatra śarastambe badarījhāṭaveṣṭite /
Harivaṃśa
HV, 3, 36.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 115.1 agniputraḥ kumāras tu śarastambe vyajāyata /
ViPur, 4, 6, 22.1 sā ca tenaivam uktātipativratā bhartṛvacanānantaraṃ tam iṣīkāstambe garbham utsasarja //
ViPur, 4, 19, 65.1 satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta //
Skandapurāṇa
SkPur, 11, 9.1 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn /
SkPur, 11, 10.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 19.2 śarastambe vinikṣipya jagāmāśu yathāgatam //
SkPur (Rkh), Revākhaṇḍa, 169, 8.2 vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām //