Occurrences

Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Amarakośa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa

Kāṭhakasaṃhitā
KS, 9, 16, 67.0 agnir vai darbhastambaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 5.1 agnivān vai darbhastambaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 5, 5, 10.1 ūrdhvo vā eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
Aṣṭasāhasrikā
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
Mahābhārata
MBh, 1, 41, 22.2 eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ //
MBh, 6, 13, 6.1 kuśadvīpe kuśastambo madhye janapadasya ha /
Amarakośa
AKośa, 2, 608.1 dhānyaṃ vrīhiḥ stambakariḥ stambo gucchas tṛṇādinaḥ /
Harivaṃśa
HV, 7, 11.1 aurvo vasiṣṭhaputraś ca stambaḥ kāśyapa eva ca /
Matsyapurāṇa
MPur, 9, 8.1 datto niścyavanastambaḥ prāṇaḥ kaśyapa eva ca /
MPur, 123, 37.1 kuśadvīpe kuśastambo madhye janapadasya tu /
Viṣṇupurāṇa
ViPur, 2, 4, 44.2 kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 30.2 cetanāṃ harate buddheḥ stambastoyamiva hradāt //
Skandapurāṇa
SkPur, 11, 12.2 tvaṃ cāpi vīraṇastambastvayi lambāmahe vayam //