Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Harṣacarita
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 2, 10, 1.2 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 2.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 3.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 4.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 5.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 6.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 7.3 anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 2, 10, 8.3 anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām //
AVŚ, 6, 27, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ /
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 83, 3.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
AVŚ, 9, 5, 2.2 ye no dviṣanty anu tān rabhasvānāgaso yajamānasya vīrāḥ //
AVŚ, 10, 1, 7.2 taṃ kṛtye 'bhinivartasva māsmān icho anāgasaḥ //
AVŚ, 10, 1, 18.2 agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam //
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
AVŚ, 16, 6, 1.0 ajaiṣmādyāsanāmādyābhūmānāgaso vayam //
AVŚ, 18, 4, 69.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 10.3 anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 4.2 irāvatīr anamīvā anāgasaḥ śivā no bhavata jīvase //
MS, 1, 2, 18, 3.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
Mānavagṛhyasūtra
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
Taittirīyāraṇyaka
TĀ, 2, 4, 5.2 te ye 'smad yakṣmam anāgaso dūrād dūram acīcatam //
Vaitānasūtra
VaitS, 3, 14, 1.4 tat saṃdhatsvājyenota vardhayasvānāgaso yathā sadam it saṃkṣiyema /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 12.2 tā asmabhyam ayakṣmā anamīvā anāgasaḥ svadantu devīr amṛtā ṛtāvṛdhaḥ //
VSM, 12, 12.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.5 anāgaso aditaye vayaṃ devasya savituḥ save /
ĀpŚS, 7, 17, 2.2 yo no dveṣṭy anu taṃ ravasvānāgaso yajamānasya vīrā iti ca vāśyamāne 'vekṣete //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 8.7 athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ vā aditiḥ /
ŚBM, 6, 7, 3, 8.8 anāgasas tubhyaṃ cāsyai syāmety etat //
Ṛgveda
ṚV, 1, 24, 15.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
ṚV, 1, 123, 3.2 devo no atra savitā damūnā anāgaso vocati sūryāya //
ṚV, 2, 23, 7.1 uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ /
ṚV, 4, 39, 3.2 anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ //
ṚV, 4, 54, 3.2 deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //
ṚV, 5, 82, 6.1 anāgaso aditaye devasya savituḥ save /
ṚV, 5, 83, 2.2 utānāgā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ //
ṚV, 7, 60, 1.1 yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam /
ṚV, 7, 62, 2.2 pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca //
ṚV, 7, 66, 4.1 yad adya sūra udite 'nāgā mitro aryamā /
ṚV, 7, 86, 7.1 araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ /
ṚV, 8, 47, 18.1 ajaiṣmādyāsanāma cābhūmānāgaso vayam /
ṚV, 8, 67, 7.1 asti devā aṃhor urv asti ratnam anāgasaḥ /
ṚV, 10, 35, 3.1 dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāya mātarā /
ṚV, 10, 36, 9.1 sanema tat susanitā sanitvabhir vayaṃ jīvā jīvaputrā anāgasaḥ /
ṚV, 10, 37, 7.1 viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ /
ṚV, 10, 63, 4.2 jyotīrathā ahimāyā anāgaso divo varṣmāṇaṃ vasate svastaye //
ṚV, 10, 63, 10.2 daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye //
ṚV, 10, 164, 5.1 ajaiṣmādyāsanāma cābhūmānāgaso vayam /
ṚV, 10, 165, 2.1 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu /
Ṛgvedakhilāni
ṚVKh, 4, 5, 3.2 tam evaṃ te ni kṛtye ha māsmāṁ ṛṣyo anāgasaḥ //
Buddhacarita
BCar, 8, 43.2 anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat //
Mahābhārata
MBh, 1, 43, 32.1 na mām arhasi dharmajña parityaktum anāgasam /
MBh, 1, 43, 36.3 kathaṃ tyaktvā mahātmā san gantum icchasyanāgasam //
MBh, 1, 46, 10.1 anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat /
MBh, 1, 56, 5.1 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ /
MBh, 1, 68, 69.23 tvannāthāṃ lokanāthastvaṃ nārhasi tvam anāgasam //
MBh, 1, 72, 11.2 na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam //
MBh, 1, 109, 24.1 kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam /
MBh, 1, 136, 13.2 anāgasaḥ suviśvastān yo dadāha narottamān //
MBh, 1, 137, 7.2 niṣādīṃ dadṛśur dagdhāṃ pañcaputrām anāgasam /
MBh, 1, 197, 8.1 tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi /
MBh, 2, 20, 2.1 vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam /
MBh, 2, 20, 3.2 yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ //
MBh, 2, 20, 5.2 anāgasaṃ prajānānāḥ pramādād iva jalpatha //
MBh, 2, 20, 7.2 tad āgaḥ krūram utpādya manyase kiṃ tvanāgasam //
MBh, 3, 40, 10.1 yan māṃ prārthayase hantum anāgasam ihāgatam /
MBh, 3, 62, 32.2 vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam //
MBh, 3, 63, 5.1 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ /
MBh, 3, 63, 16.1 anāgā yena nikṛtas tvam anarho janādhipa /
MBh, 3, 74, 10.1 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām /
MBh, 3, 117, 2.2 mṛtyur evaṃvidho yuktaḥ sarvabhūteṣvanāgasaḥ //
MBh, 3, 138, 11.2 anāgāḥ sarvabhūteṣu karkaśatvam upeyivān //
MBh, 3, 138, 15.2 tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyācchīghram anāgasam //
MBh, 3, 154, 12.1 na ca rājāvamantavyo rakṣasā jātvanāgasi /
MBh, 3, 154, 33.2 atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam /
MBh, 3, 291, 3.1 anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca /
MBh, 4, 15, 23.2 yaḥ paśyanmāṃ marṣayati vadhyamānām anāgasam //
MBh, 4, 22, 27.1 evaṃ te bhīru vadhyante ye tvāṃ kliśyantyanāgasam /
MBh, 4, 23, 18.2 kanyā dadṛśur āyāntīṃ kṛṣṇāṃ kliṣṭām anāgasam //
MBh, 4, 23, 19.3 diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyantyanāgasam //
MBh, 4, 64, 2.1 sa taṃ rudhirasaṃsiktam anekāgram anāgasam /
MBh, 5, 71, 18.1 ye tatrāsan samānītāste dṛṣṭvā tvām anāgasam /
MBh, 5, 165, 10.2 anāgasaṃ sadā dveṣād evam eva pade pade /
MBh, 5, 172, 10.1 bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam /
MBh, 6, 117, 5.2 dveṣyo 'tyantam anāgāḥ sann iti cainam uvāca ha //
MBh, 7, 16, 12.2 anāgaḥsvapi cāgaskṛd asmāsu bharatarṣabha //
MBh, 7, 107, 11.1 dagdhum aicchaśca yat kuntīṃ saputrāṃ tvam anāgasam /
MBh, 7, 160, 29.1 imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ /
MBh, 8, 28, 4.2 yena tvaṃ māṃ mahābāho hantum icchasy anāgasam //
MBh, 8, 49, 79.2 nihanti yaḥ śatrugaṇān anekaśaḥ sa mābhivaktuṃ prabhavaty anāgasam //
MBh, 9, 32, 39.2 anāgaḥsu ca pārtheṣu tasya paśya mahat phalam //
MBh, 11, 12, 9.2 yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa //
MBh, 12, 118, 5.2 na pāpe kurute buddhiṃ nindyamāno 'pyanāgasi //
MBh, 12, 250, 4.1 bālān vṛddhān vayaḥsthāṃśca na hareyam anāgasaḥ /
MBh, 12, 259, 10.1 dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ /
MBh, 13, 1, 54.3 nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi //
MBh, 14, 77, 22.3 surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā //
MBh, 15, 44, 23.2 na mām arhasi dharmajña parityaktum anāgasam //
Rāmāyaṇa
Rām, Bā, 53, 4.2 yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ //
Rām, Ki, 10, 24.2 anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava //
Bhallaṭaśataka
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
Harṣacarita
Harṣacarita, 1, 55.1 roṣadoṣaniṣadye svahṛdaye nigrāhye kimarthamasi nigṛhītavānanāgasaṃ sarasvatīm //
Matsyapurāṇa
MPur, 26, 11.2 na māmarhasi dharmajña tyaktuṃ bhaktāmanāgasam //
Viṣṇusmṛti
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 35.2 yo 'sāv anāgasaḥ suptān avadhīn niśi bālakān //
BhāgPur, 1, 17, 14.1 jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam /
BhāgPur, 1, 17, 15.1 anāgaḥsviha bhūteṣu ya āgaskṛn niraṅkuśaḥ /
BhāgPur, 3, 16, 25.2 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa //
BhāgPur, 3, 18, 22.3 viprāṇāṃ saurabheyīṇāṃ bhūtānām apy anāgasām //
BhāgPur, 4, 1, 65.1 pitary apratirūpe sve bhavāyānāgase ruṣā /
BhāgPur, 4, 3, 24.2 yo viśvasṛgyajñagataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 34.2 anāgasaṃ māṃ viprendra yasmāt tvaṃ śaptavān asi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 65.2 mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam /
SkPur (Rkh), Revākhaṇḍa, 198, 36.2 kaṣṭāḥ kaṣṭatarāvasthā gatāḥ kecid anāgasaḥ //