Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 9.1 śiro'rtīndriyadaurbalyamanyāstambhārditaṃ kṣuteḥ /
AHS, Sū., 6, 14.2 pīnasaśvāsakāsorustambhakaṇṭhatvagāmayān //
AHS, Sū., 8, 8.2 tatra śūlabhramānāhakampastambhādayo 'nilāt //
AHS, Sū., 9, 19.2 hlādanaṃ jīvanaṃ stambhaṃ prasādaṃ raktapittayoḥ //
AHS, Sū., 10, 12.2 lavaṇaḥ stambhasaṃghātabandhavidhmāpano 'gnikṛt //
AHS, Sū., 12, 51.1 stambhaḥ kaṣāyarasatā varṇaḥ śyāvo 'ruṇo 'pi vā /
AHS, Sū., 17, 20.2 stambhatvaksnāyusaṃkocakampahṛdvāgghanugrahaiḥ //
AHS, Sū., 17, 25.2 svarabhedānilavyādhiśleṣmāmastambhagaurave //
AHS, Sū., 22, 26.1 netrastambhe ca vastis tu prasuptyarditajāgare /
AHS, Sū., 23, 5.2 atiśītaṃ tu kurute nistodastambhavedanāḥ //
AHS, Sū., 28, 5.1 ākṣepaḥ snāyujālasya saṃrambhastambhavedanāḥ /
AHS, Śār., 4, 5.1 jaṅghācaraṇayoḥ saṃdhau gulpho rukstambhamāndyakṛt /
AHS, Śār., 4, 48.2 āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṃ rujā //
AHS, Śār., 5, 26.2 śīteṣu bhṛśam auṣṇyaṃ vā svedaḥ stambho 'pyahetukaḥ //
AHS, Nidānasthāna, 2, 11.2 pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ //
AHS, Nidānasthāna, 2, 22.1 hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu /
AHS, Nidānasthāna, 2, 26.1 śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ /
AHS, Nidānasthāna, 9, 25.2 āvidhya mūtraṃ bhramati sastambhodveṣṭagauravaḥ //
AHS, Nidānasthāna, 11, 8.2 sotkleśaśītakastambhajṛmbhārocakagauravaḥ //
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 11, 53.1 rukstambhadāhātīsāratṛḍjvarādīn upadravān /
AHS, Nidānasthāna, 13, 60.1 kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ /
AHS, Nidānasthāna, 15, 23.1 antar dhanurivāṅgaṃ ca vegaiḥ stambhaṃ ca netrayoḥ /
AHS, Nidānasthāna, 16, 13.2 śītadveṣānupaśayau stambhavepathusuptayaḥ //
AHS, Cikitsitasthāna, 1, 41.1 navajvare malastambhāt kaṣāyo viṣamajvaram /
AHS, Cikitsitasthāna, 6, 37.1 sāyāmastambhaśūlāme hṛdi mārutadūṣite /
AHS, Cikitsitasthāna, 6, 43.1 śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike /
AHS, Cikitsitasthāna, 8, 15.1 sastambhakaṇḍūrukśophān abhyajya gudakīlakān /
AHS, Cikitsitasthāna, 14, 2.2 ānāhavedanāstambhavibandheṣu viśeṣataḥ //
AHS, Cikitsitasthāna, 21, 6.2 harṣatodarugāyāmaśophastambhagrahādayaḥ //
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 22, 4.1 gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyusirāmayān /
AHS, Cikitsitasthāna, 22, 24.2 stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ //
AHS, Cikitsitasthāna, 22, 32.1 stambhatodarugāyāmaśophāṅgagrahanāśanāḥ /
AHS, Cikitsitasthāna, 22, 51.1 śoṣākṣepaṇasaṃkocastambhasvapanakampanam /
AHS, Kalpasiddhisthāna, 2, 11.2 saṃnipātajvarastambhapipāsādāhapīḍitaḥ //
AHS, Kalpasiddhisthāna, 3, 22.2 stambhavepathunistodasādodveṣṭārtibhedanaiḥ //
AHS, Kalpasiddhisthāna, 5, 30.2 stambhorusadanādhmānajvaraśūlāṅgamardanaiḥ //
AHS, Kalpasiddhisthāna, 5, 43.1 kaṇṭhād āgacchataḥ stambhakaṇṭhagrahavirecanaiḥ /
AHS, Kalpasiddhisthāna, 5, 47.2 syāt kaṭīgudajaṅghoruvastistambhārtibhedanam //
AHS, Utt., 1, 33.2 saśophadāhasaṃrambhamanyāstambhāpatānakāḥ //
AHS, Utt., 3, 13.2 oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ //
AHS, Utt., 3, 17.2 aṅgeṣvākṣepavikṣepaśoṣastambhavivarṇatāḥ //
AHS, Utt., 8, 10.2 kaphotkliṣṭaṃ bhaved vartma stambhakledopadehavat //
AHS, Utt., 12, 24.2 arke 'stamastakanyastagabhastau stambham āgatāḥ //
AHS, Utt., 17, 2.2 ardhāvabhedakaṃ stambhaṃ śiśirānabhinandanam //
AHS, Utt., 21, 33.1 kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ /
AHS, Utt., 33, 6.1 meḍhre śopho rujaścitrāḥ stambhastvakparipoṭanam /
AHS, Utt., 33, 29.2 pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam //
AHS, Utt., 35, 11.2 jihvāyāḥ śyāvatā stambho mūrchā trāsaḥ klamo vamiḥ //
AHS, Utt., 37, 13.2 sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭaromatām //
AHS, Utt., 37, 17.1 hṛtpīḍordhvānilastambhaḥ sirāyāmo 'sthiparvaruk /
AHS, Utt., 38, 11.1 hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca /
AHS, Utt., 40, 68.1 kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi /