Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa

Mahābhārata
MBh, 2, 11, 11.2 stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā /
MBh, 13, 110, 44.2 sphāṭikair vajrasāraiśca stambhaiḥ sukṛtavedikam /
MBh, 13, 133, 33.1 loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane /
Rāmāyaṇa
Rām, Ār, 53, 8.2 vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ //
Rām, Su, 2, 48.1 prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ /
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Su, 7, 20.2 vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām //
Rām, Su, 7, 21.2 stambhaiḥ pakṣair ivātyuccair divaṃ samprasthitām iva //
Rām, Yu, 3, 17.2 kāñcanair bahubhiḥ stambhair vedikābhiśca śobhitaḥ //
Rām, Utt, 13, 5.1 sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam /
Kūrmapurāṇa
KūPur, 2, 38, 19.1 stambhairmaṇimayairdivyairvajravaidūryabhūṣitam /
Liṅgapurāṇa
LiPur, 1, 44, 21.1 staṃbhaiś ca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
LiPur, 2, 5, 83.1 alaṃkṛtāṃ maṇistaṃbhairnānāmālyopaśobhitām /
Matsyapurāṇa
MPur, 161, 45.2 stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā //
Nāṭyaśāstra
NāṭŚ, 2, 82.2 nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 13.2 sarvarddhyupacayodarkaṃ maṇistambhair upaskṛtam //
BhāgPur, 4, 9, 54.2 savṛndaiḥ kadalīstambhaiḥ pūgapotaiś ca tadvidhaiḥ //
BhāgPur, 4, 21, 3.1 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam /
Garuḍapurāṇa
GarPur, 1, 48, 5.1 kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam /
Skandapurāṇa
SkPur, 23, 14.1 stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /