Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Kādambarīsvīkaraṇasūtramañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Parāśaradharmasaṃhitā
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 22, 4.2 svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak //
Ca, Sū., 22, 7.2 stambhanaṃ stambhanīyāśca vaktumarhasi tadguro //
Ca, Sū., 22, 12.1 stambhanaṃ stambhayati yadgatimantaṃ calaṃ dhruvam /
Ca, Sū., 22, 17.2 yaddravyaṃ laghu coddiṣṭaṃ prāyastat stambhanaṃ smṛtam //
Ca, Sū., 22, 32.2 svādu tiktaṃ kaṣāyaṃ ca stambhanaṃ sarvameva tat //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Cik., 4, 25.2 taddoṣaduṣṭam utkliṣṭaṃ nādau stambhanamarhati //
Mahābhārata
MBh, 15, 11, 13.1 pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 3.2 snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanaṃ ca yat //
AHS, Sū., 17, 17.1 svedātiyogāc chardiś ca tatra stambhanam auṣadham /
AHS, Sū., 17, 18.1 svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā /
AHS, Sū., 17, 19.1 svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣasūkṣmasaradravam /
AHS, Nidānasthāna, 15, 16.1 stambhanākṣepaṇasvāpasaṃdhyākuñcanakampanam /
AHS, Cikitsitasthāna, 22, 39.2 vidāhaśopharukkaṇḍūvivṛddhiḥ stambhanād bhavet //
Liṅgapurāṇa
LiPur, 2, 52, 3.1 uccāṭanaṃ stambhanaṃ ca mohanaṃ tāḍanaṃ tathā /
LiPur, 2, 52, 10.1 tailenoccāṭanaṃ proktaṃ staṃbhanaṃ madhunā smṛtam /
LiPur, 2, 52, 11.2 staṃbhanaṃ sarṣapeṇāpi pāṭanaṃ ca kuśena ca //
Suśrutasaṃhitā
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Nid., 1, 31.1 stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ /
Su, Nid., 1, 39.1 gurūṇi sarvagātrāṇi stambhanaṃ cāsthiparvaṇām /
Su, Utt., 6, 6.1 nistodanaṃ stambhanaromaharṣasaṃgharṣapāruṣyaśirobhitāpāḥ /
Viṣṇupurāṇa
ViPur, 4, 3, 27.1 tasyāś ca sapatnyā garbhastambhanāya garo dattaḥ //
Devīkālottarāgama
DevīĀgama, 1, 71.2 māraṇoccāṭanādīni vidveṣastambhane tathā //
Garuḍapurāṇa
GarPur, 1, 20, 13.2 stambhanādicakrāya namaḥ /
GarPur, 1, 166, 16.1 stambhanākṣepaṇaṃ svapnaḥ sandhibhañjanakampanam /
GarPur, 1, 168, 8.2 tathā ca suptā romaharṣastambhanaśoṣaṇam //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 9.1 śyāmayā saha nirveśanaṃ yāmadvayasopalakṣitadiṣṭāvadhiretaḥstambhane paramakāraṇam //
Rasaprakāśasudhākara
RPSudh, 2, 11.2 vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 72.4 atitarasukhasādhyair yogarājaiḥ prasiddhaiḥ satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca /
RRĀ, V.kh., 4, 48.1 yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /
RRĀ, V.kh., 6, 21.2 samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //
RRĀ, V.kh., 7, 1.1 dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /
RRĀ, V.kh., 8, 144.1 abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
RRĀ, V.kh., 20, 133.2 akṣayā kāmadhenuśca vaṅgastambhanakāriṇī //
RRĀ, V.kh., 20, 135.2 kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //
Rasārṇava
RArṇ, 13, 28.2 vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam //
RArṇ, 13, 29.2 nāgasya prativāpena śatāṃśe stambhanaṃ bhavet //
RArṇ, 13, 30.2 vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ //
RArṇ, 15, 127.2 puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //
RArṇ, 18, 32.0 ekaikena niṣekeṇa stambhanaṃ nāgavaṅgayoḥ //
Rājanighaṇṭu
RājNigh, Śat., 70.2 kutūhaleṣu ca proktā mohanastambhanādiṣu //
RājNigh, Kar., 147.2 vīryastambhanakārī baladāyī cāmadoṣahārī ca //
Ānandakanda
ĀK, 1, 6, 62.1 ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ /
ĀK, 1, 14, 42.2 lāṃ proṃ lāṃ anena mantreṇa stambhanam /
ĀK, 1, 23, 149.2 piṣṭīnāṃ stambhanaṃ vakṣye tiktakośātakībhavam //
ĀK, 1, 24, 119.2 puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 13.1, 6.0 śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 5.2 dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate //
Sātvatatantra
SātT, 4, 47.1 samāsena mayā proktaṃ niṣedhastambhanaṃ tava /
Uḍḍāmareśvaratantra
UḍḍT, 1, 3.1 vaśīkaraṇam uccāṭaṃ mohanaṃ stambhanaṃ tathā /
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
UḍḍT, 12, 6.1 grāmoccāṭaṃ pañcamaṃ ca ṣaṣṭhaṃ ca jalastambhanam /
Yogaratnākara
YRā, Dh., 390.2 madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt //