Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 16.1 stambhanākṣepaṇasvāpasaṃdhyākuñcanakampanam /
Suśrutasaṃhitā
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Nid., 1, 31.1 stambhanākṣepaṇasvāpaśophaśūlāni sarvagaḥ /
Su, Utt., 6, 6.1 nistodanaṃ stambhanaromaharṣasaṃgharṣapāruṣyaśirobhitāpāḥ /
Garuḍapurāṇa
GarPur, 1, 20, 13.2 stambhanādicakrāya namaḥ /
GarPur, 1, 166, 16.1 stambhanākṣepaṇaṃ svapnaḥ sandhibhañjanakampanam /
GarPur, 1, 168, 8.2 tathā ca suptā romaharṣastambhanaśoṣaṇam //
Rasaratnākara
RRĀ, V.kh., 20, 133.2 akṣayā kāmadhenuśca vaṅgastambhanakāriṇī //
RRĀ, V.kh., 20, 135.2 kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //
Rājanighaṇṭu
RājNigh, Śat., 70.2 kutūhaleṣu ca proktā mohanastambhanādiṣu //
RājNigh, Kar., 147.2 vīryastambhanakārī baladāyī cāmadoṣahārī ca //
Yogaratnākara
YRā, Dh., 390.2 madatṛḍdāhakṛcchukrastambhanāyāsamohakṛt //