Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu

Carakasaṃhitā
Ca, Sū., 13, 76.1 jaṭharaṃ grahaṇīdoṣāḥ staimityaṃ vākyanigrahaḥ /
Ca, Sū., 16, 8.1 jaṅghorusadanaṃ tandrā staimityaṃ pīnasāgamaḥ /
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 21, 46.1 halīmakaḥ śiraḥśūlaṃ staimityaṃ gurugātratā /
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Cik., 3, 86.2 śītako gauravaṃ tandrā staimityaṃ parvaṇāṃ ca ruk //
Ca, Cik., 5, 15.1 staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 61.1 akālaśayanān mohajvarastaimityapīnasāḥ /
AHS, Sū., 12, 53.2 bandhopalepastaimityaśophāpaktyatinidratāḥ //
AHS, Nidānasthāna, 5, 53.2 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakāḥ //
AHS, Nidānasthāna, 11, 46.1 kaphāt staimityam aruciḥ sadanaṃ śiśirajvaraḥ /
AHS, Nidānasthāna, 15, 50.2 dhyānāṅgamardastaimityatandrāchardyarucijvaraiḥ //
AHS, Nidānasthāna, 16, 16.1 kaphe staimityagurutāsuptisnigdhatvaśītatāḥ /
AHS, Nidānasthāna, 16, 29.1 sarvaṃ ca mārutaṃ sāmaṃ tandrāstaimityagauravaiḥ /
AHS, Cikitsitasthāna, 1, 43.2 doṣe 'thavātinicite tandrāstaimityakāriṇi //
AHS, Cikitsitasthāna, 9, 4.2 api cādhmānagurutāśūlastaimityakāriṇi //
AHS, Cikitsitasthāna, 15, 69.1 staimityārucihṛllāse mande 'gnau madyapāya ca /
Suśrutasaṃhitā
Su, Cik., 5, 31.2 tadāṅgamardastaimityaromaharṣarujājvaraiḥ //
Su, Utt., 39, 48.2 staimityaṃ parvaṇāṃ bhedo nidrā gauravam eva ca //
Su, Utt., 42, 12.1 staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca /
Garuḍapurāṇa
GarPur, 1, 154, 16.1 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakam /
GarPur, 1, 156, 26.1 klaibyabādhiryastaimityaśarkarāparipīḍitaḥ /
GarPur, 1, 160, 46.1 kaphātstaimityamaruciḥ sadanaṃ śirasi jvaraḥ /
GarPur, 1, 162, 6.2 śūlo 'kṣikūṭavadane staimityaṃ tatra lālayā //
GarPur, 1, 166, 48.1 śyāmāṅgam aṅgastaimityatandrāmūrchārucijvaraiḥ /
GarPur, 1, 167, 16.1 kaphe staimityagurutā suptisnigdhatvaśītatā /
GarPur, 1, 167, 28.1 sarvāṅgamātataṃ sāmaṃ tandrāstaimityagauravaiḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 30.2 staimityaṃ jaḍatā jāḍyaṃ śītalatvamapāṭavam //