Occurrences

Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Ratnadīpikā
Skandapurāṇa
Toḍalatantra
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 12, 2, 18.0 tasya ṛksāmāṇy apsarasaḥ stavā nāma //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
Ṛgveda
ṚV, 2, 19, 5.1 sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān /
ṚV, 9, 55, 2.1 indo yathā tava stavo yathā te jātam andhasaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 2, 13.2 ya imaṃ durgāstavaṃ puṇyaṃ rātrau rātrau sadā paṭhet //
ṚVKh, 4, 2, 14.1 rātriḥ kuśikaḥ saubharo rātrir vā bhāradvājī rātristavaṃ gāyatram /
Mahābhārata
MBh, 1, 2, 165.5 śatarudrīyam atraiva śaṃkarasya mahāstavaḥ //
MBh, 1, 30, 4.2 na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ //
MBh, 2, 41, 13.2 stavāya yadi te buddhir vartate bhīṣma sarvadā //
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 3, 3, 33.1 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ /
MBh, 3, 192, 10.2 dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ //
MBh, 3, 192, 14.2 prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ //
MBh, 3, 215, 8.2 stavaṃ divyaṃ sampracakre mahāsenasya cāpi saḥ //
MBh, 5, 10, 40.2 ṛṣayaśca mahendraṃ tam astuvan vividhaiḥ stavaiḥ //
MBh, 6, 48, 67.2 gāṅgeyārjunayoḥ saṃkhye stavayuktā viśāṃ pate //
MBh, 6, 64, 1.2 śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama /
MBh, 6, 99, 41.2 pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ //
MBh, 7, 57, 38.1 stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ /
MBh, 7, 58, 3.2 kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ //
MBh, 7, 60, 22.1 tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ /
MBh, 7, 103, 30.2 dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ //
MBh, 7, 163, 36.2 droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ /
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 8, 25, 9.2 ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham //
MBh, 8, 26, 70.2 iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam /
MBh, 8, 69, 39.1 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau /
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 13, 14, 149.3 tato 'ham astuvaṃ devaṃ stavenānena suvratam //
MBh, 13, 16, 13.1 sa dṛṣṭavānmahādevam astauṣīcca stavair vibhum /
MBh, 13, 16, 47.1 evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ /
MBh, 13, 17, 19.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 19.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 20.2 sarvastavānāṃ divyānāṃ rājatve samakalpayat //
MBh, 13, 17, 23.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 23.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 156.2 āstikāḥ śraddadhānāśca bahubhir janmabhiḥ stavaiḥ //
MBh, 13, 17, 164.1 stavam etaṃ bhagavato brahmā svayam adhārayat /
MBh, 13, 17, 169.2 tavāpyaham amitraghna stavaṃ dadmyadya viśrutam /
MBh, 13, 18, 2.2 putrahetor mahārāja stava eṣo 'nukīrtitaḥ //
MBh, 13, 18, 56.1 imaṃ stavaṃ saṃniyamyendriyāṇi śucir bhūtvā yaḥ puruṣaḥ paṭheta /
MBh, 13, 18, 58.1 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ /
MBh, 13, 27, 104.2 śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam /
MBh, 13, 27, 105.2 gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ //
MBh, 13, 75, 9.2 trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ //
MBh, 13, 128, 24.3 vāgbhir ṛgbhūṣitārthābhiḥ stavaiścārthavidāṃ vara //
MBh, 13, 135, 8.2 yad bhaktyā puṇḍarīkākṣaṃ stavair arcennaraḥ sadā //
MBh, 13, 151, 29.3 sarvasaṃkarapāpebhyo devatāstavanandakaḥ //
Rāmāyaṇa
Rām, Ay, 10, 36.1 jīvaloko yadā sarvo rāmasyeha guṇastavam /
Rām, Ay, 23, 23.2 ṛddhiyuktā hi puruṣā na sahante parastavam /
Rām, Ay, 75, 1.2 tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ //
Rām, Ār, 28, 19.2 mṛtyukāle hi samprāpte svayam aprastave stavam //
Rām, Su, 3, 26.2 rāvaṇastavasaṃyuktān garjato rākṣasān api //
Rām, Yu, 20, 6.2 ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam //
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 97, 28.1 rāghavastavasaṃyuktā gagane ca viśuśruve /
Rām, Yu, 108, 14.2 ūcuste prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam //
Saundarānanda
SaundĀ, 18, 39.2 staveṣu nindāsu ca nirvyapekṣaḥ kṛtāñjalirvākyamuvāca nandaḥ //
Amarakośa
AKośa, 1, 187.1 yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ /
Harivaṃśa
HV, 5, 33.2 pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ //
HV, 5, 38.1 tadāprabhṛti trailokye staveṣu janamejaya /
HV, 5, 39.1 tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ /
Kirātārjunīya
Kir, 12, 19.1 atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ /
Kāvyālaṃkāra
KāvyAl, 1, 23.2 na cābhyudayabhāktasya mudhādau grahaṇastavau //
Kūrmapurāṇa
KūPur, 1, 15, 19.3 dṛṣṭvā lebhe varān divyān stutvāsau vividhaiḥ stavaiḥ //
KūPur, 1, 15, 202.1 prīto 'haṃ sarvathā daitya stavenānena sāṃpratam /
KūPur, 1, 31, 14.2 pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ //
KūPur, 1, 31, 51.1 paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam /
KūPur, 1, 33, 30.2 uvāca praṇato bhūtvā stutvā ca pravaraiḥ stavaiḥ //
KūPur, 2, 16, 64.2 na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi //
KūPur, 2, 18, 45.1 etad vai sūryahṛdayaṃ japtvā stavamanuttamam /
Laṅkāvatārasūtra
LAS, 2, 4.1 māyāsvapnasvabhāvasya dharmakāyasya kaḥ stavaḥ /
Liṅgapurāṇa
LiPur, 1, 16, 16.1 iti stavena deveśaṃ nanāma vṛṣabhadhvajam /
LiPur, 1, 21, 89.3 ya idaṃ kīrtayedbhaktyā brahmanārāyaṇastavam //
LiPur, 1, 33, 2.1 yaḥ paṭhecchṛṇuyādvāpi yuṣmābhiḥ kīrtitaṃ stavam /
LiPur, 1, 41, 33.1 yaḥ paṭhecchṛṇuyādvāpi paitāmahamimaṃ stavam /
LiPur, 1, 42, 34.1 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ /
LiPur, 1, 55, 40.1 dvādaśaiva stavairbhānuṃ stuvanti ca yathākramam /
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 71, 115.3 śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt //
LiPur, 1, 72, 166.3 sa ca muñcati pāpabandhanaṃ bhavabhaktyā puraśāsituḥ stavam //
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 72, 168.2 stavenānena tuṣṭo'smi tava bhaktyā ca padmaja /
LiPur, 1, 81, 57.2 vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt //
LiPur, 1, 81, 58.1 purākṛtaṃ viśvasṛjā stavaṃ ca hitāya devena jagattrayasya /
LiPur, 1, 82, 1.2 vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham /
LiPur, 1, 82, 112.1 vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi /
LiPur, 1, 83, 1.2 vyapohanastavaṃ puṇyaṃ śrutamasmābhir ādarāt /
LiPur, 1, 95, 30.2 yo nṛsiṃhastavaṃ bhaktyā paṭhedvārthaṃ vicārayet //
LiPur, 1, 96, 127.2 yaḥ paṭhecchṛṇuyādvāpi stavaṃ sarvamanuttamam //
LiPur, 1, 98, 156.2 stavyastavapriyaḥ stotā vyāsamūrtir anākulaḥ //
LiPur, 1, 98, 189.2 mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanam //
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 2, 19, 42.3 prātarmadhyāhnasāyāhne paṭhetstavamanuttamam //
LiPur, 2, 21, 66.1 mantraiḥ pādaiḥ stavaṃ kuryādviśodhya ca yathāvidhi /
LiPur, 2, 38, 7.1 japedagre yathānyāyaṃ gavāṃ stavamanuttamam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 5.0 taducyate jātijñānatapaḥstavasūcanārtham //
PABh zu PāśupSūtra, 4, 3, 9.0 ato jātijñānatapaḥstavā bhavanti //
Suśrutasaṃhitā
Su, Śār., 4, 92.1 bhṛśam ātmastavaś cāpi rākṣasaṃ kāyalakṣaṇam /
Viṣṇupurāṇa
ViPur, 1, 12, 46.2 stavāya devadevasya sa cakre mānasaṃ dhruvaḥ //
ViPur, 1, 14, 21.2 stavaṃ pracetaso viṣṇoḥ samudrāmbhasi saṃsthitāḥ /
ViPur, 1, 15, 54.2 brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam /
ViPur, 1, 17, 35.2 durbuddhe vinivartasva vairipakṣastavād ataḥ /
ViPur, 3, 5, 26.2 ityevamādibhistena stūyamānaḥ stavai raviḥ /
ViPur, 3, 17, 10.2 viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā //
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 13, 16.1 kṛtapraṇipātastavādikaṃ ca satrājitam āha bhagavān ādityaḥ sahasradīdhitiḥ varam asmatto 'bhimataṃ vṛṇīṣveti //
Abhidhānacintāmaṇi
AbhCint, 2, 183.2 uccairghuṣṭaṃ varṇaneḍā stavaḥ stotraṃ stutirnutiḥ //
Bhairavastava
Bhairavastava, 1, 10.1 vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot /
Bhairavastava, 1, 11.1 samāptaṃ stavam idam abhinavākhyaṃ padyanavakam //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 11.1 bhavastavāya kṛtadhīr nāśaknod anurāgataḥ /
BhāgPur, 4, 15, 22.3 kimāśrayo me stava eṣa yojyatāṃ mā mayyabhūvanvitathā giro vaḥ //
BhāgPur, 4, 24, 76.1 ya imaṃ śraddhayā yukto madgītaṃ bhagavatstavam /
BhāgPur, 4, 24, 79.1 gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam /
BhāgPur, 11, 3, 53.2 sāṅgam sampūjya vidhivat stavaiḥ stutvā nameddharim //
Garuḍapurāṇa
GarPur, 1, 89, 12.1 tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ /
GarPur, 1, 89, 72.1 śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam /
Ratnadīpikā
Ratnadīpikā, 1, 41.1 ga [... au4 Zeichenjh] nidhātavyastavalābharayamaṇim /
Skandapurāṇa
SkPur, 2, 18.2 āryāvarapradānaṃ ca śailādistava eva ca //
SkPur, 5, 60.3 stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
SkPur, 14, 30.2 pārāśarya stavaṃ hīdaṃ śṛṇuyādyaḥ paṭheta vā /
SkPur, 21, 57.1 śrutvā sakṛdapi hy etaṃ stavaṃ pāpapraṇāśanam /
SkPur, 21, 58.1 yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā /
SkPur, 23, 62.2 nandīśvarasya ya imaṃ stavaṃ devābhinirmitam /
SkPur, 23, 64.1 yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ /
SkPur, 25, 54.2 imau nandigaṇendrāṇāṃ stavau yo 'dhyeti nityaśaḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 9.1 duradṛṣṭavaśād devi nīlakaṇṭhastavādikam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.1 śaśaṃsuśca stavair divyaiḥ śivaṃ viṣṇuṃ gajānanam /
Haribhaktivilāsa
HBhVil, 3, 127.1 ata evoktaṃ hayaśīrṣapañcarātre nārāyaṇavyūhastave /
Haṃsadūta
Haṃsadūta, 1, 53.2 tathāpi strīprajñāsulabhataralatvādahamasau pravṛttā tanmūrtistavaratimahāsāhasarase //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 16, 25.1 pṛthak pṛthag gāthābhinirhārair bhūtairbuddhastavais tāṃstathāgatān abhiṣṭuvanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 18.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 34, 15.1 prabhāte ye staviṣyanti stavairvaidikalaukikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 50.2 kṛtāñjalipuṭāḥ sarve stuvanti vividhaiḥ stavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 40.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram /
SkPur (Rkh), Revākhaṇḍa, 195, 34.2 tadā nīrājanākāle yo hareḥ paṭhati stavam //