Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 12.0 vaiṣṇavībhiḥ ṛgyajuḥsāmātharvabhiḥ stotraiḥ stutibhiḥ stuvanti //
BaudhGS, 3, 8, 5.0 stutibhiḥ stunvanti brahma vai brahmā brahmaṇaḥ sāyujyaṃ salokatām āpnoti //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 26.0 na manuṣyasya stutiṃ prayuñjīta //
Gopathabrāhmaṇa
GB, 1, 5, 24, 7.2 divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam //
Jaiminīyabrāhmaṇa
JB, 2, 23, 17.0 tān stutiśastrais trir vardhayanto 'bhiśṛṇvanto yanti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 34, 1.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
Pañcaviṃśabrāhmaṇa
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 35.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām /
Āpastambadharmasūtra
ĀpDhS, 1, 32, 10.0 stutiṃ ca guroḥ samakṣaṃ yathā susnātam iti //
Ṛgveda
ṚV, 1, 84, 2.2 ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //
ṚV, 6, 34, 1.2 purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā //
ṚV, 7, 94, 1.1 iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ /
ṚV, 8, 24, 17.1 indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim /
ṚV, 8, 35, 19.1 atrer iva śṛṇutam pūrvyastutiṃ śyāvāśvasya sunvato madacyutā /
ṚV, 10, 31, 5.2 asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.1 stutyādayo ye vikārāḥ pradiṣṭās tathā arthavādā ṛkṣu sūkteṣu caiva /
Arthaśāstra
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
Buddhacarita
BCar, 12, 116.2 mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim //
Carakasaṃhitā
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Lalitavistara
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
Mahābhārata
MBh, 1, 162, 18.17 stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham /
MBh, 1, 202, 4.1 maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ /
MBh, 1, 204, 8.2 gītaiśca stutisaṃyuktaiḥ prītyartham upajagmire /
MBh, 1, 210, 14.2 prabodhyamāno bubudhe stutibhir maṅgalaistathā //
MBh, 2, 7, 22.1 stutibhir maṅgalaiścaiva stuvantaḥ karmabhistathā /
MBh, 2, 11, 26.1 sāmāni stutiśastrāṇi gāthāśca vividhāstathā /
MBh, 3, 44, 18.1 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ /
MBh, 3, 103, 4.2 vismayaṃ paramaṃ jagmuḥ stutibhiś cāpyapūjayan //
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
MBh, 3, 164, 9.2 stutayaś cendrasaṃyuktā aśrūyanta manoharāḥ //
MBh, 3, 247, 42.1 tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ /
MBh, 5, 138, 26.1 stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ /
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 6, 41, 102.1 sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ /
MBh, 7, 50, 12.2 stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ //
MBh, 7, 166, 34.1 āryeṇa tu na vaktavyā kadācit stutir ātmanaḥ /
MBh, 8, 64, 2.1 nānadyamānaṃ ninadair manojñair vāditragītastutibhiś ca nṛttaiḥ /
MBh, 11, 16, 41.2 stutibhiśca parārdhyābhir upacāraiśca śikṣitāḥ //
MBh, 12, 154, 17.2 janavādo 'mṛṣāvādaḥ stutinindāvivarjanam //
MBh, 12, 213, 11.1 janavādamṛṣāvādastutinindāvivarjanam /
MBh, 12, 215, 5.1 tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam /
MBh, 12, 237, 36.2 apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 12, 313, 37.1 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati /
MBh, 12, 314, 46.2 stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā //
MBh, 13, 15, 15.2 viśvābhiḥ stutibhir devaṃ viśvadevaṃ samastuvan //
MBh, 14, 25, 15.1 karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ /
MBh, 14, 37, 6.2 nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam //
MBh, 14, 63, 2.1 saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ /
Nyāyasūtra
NyāSū, 2, 1, 65.0 stutir nindā parakṛtiḥ purākalpaḥ iti arthavādaḥ //
Rāmāyaṇa
Rām, Bā, 61, 25.1 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ /
Rām, Ay, 22, 12.2 stutibhiś cānurūpābhir ānarcāyatalocanā //
Rām, Ay, 82, 8.2 gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ //
Rām, Utt, 28, 24.1 nānāvādyāni vādyanta stutayaśca samāhitāḥ /
Agnipurāṇa
AgniPur, 2, 16.1 śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiś ca taṃ /
Amarakośa
AKośa, 1, 187.1 yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ /
Bodhicaryāvatāra
BoCA, 2, 18.2 vimānameghān stutigītaramyān maitrīmayebhyo'pi nivedayāmi //
BoCA, 2, 23.2 stutisaṃgītimeghāśca saṃbhavantveṣv ananyathā //
BoCA, 5, 75.2 puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet //
BoCA, 6, 90.1 stutiryaśo'tha satkāro na puṇyāya na cāyuṣe /
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
BoCA, 6, 98.1 stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī /
BoCA, 6, 99.1 tasmātstutyādighātāya mama ye pratyupasthitāḥ /
BoCA, 8, 12.1 īrṣyotkṛṣṭāt samādvaṃdvo hīnānmānaḥ stutermadaḥ /
BoCA, 10, 14.2 kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 17, 114.2 nārāyaṇastutiṃ nāma gītaṃ gītakam adbhutam //
BKŚS, 18, 575.2 puras teṣām iyaṃ gāyād geyaṃ nārāyaṇastutim //
BKŚS, 19, 163.1 adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ /
Harṣacarita
Harṣacarita, 1, 24.1 kecidṛcaḥ stuticaturāḥ samudacārayan //
Kirātārjunīya
Kir, 1, 38.1 purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ /
Kir, 11, 25.1 ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ /
Kir, 18, 21.2 tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā //
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kumārasaṃbhava
KumSaṃ, 2, 16.1 iti tebhyaḥ stutīḥ śrutvā yathārthā hṛdayaṃgamāḥ /
Kāvyālaṃkāra
KāvyAl, 3, 29.1 adhikārādapetasya vastuno'nyasya yā stutiḥ /
KāvyAl, 3, 42.2 sasaṃdehaṃ vacaḥ stutyai sasaṃdehaṃ viduryathā //
Kūrmapurāṇa
KūPur, 1, 28, 21.2 sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau //
KūPur, 2, 11, 29.1 stutismaraṇapūjābhir vāṅmanaḥkāyakarmabhiḥ /
KūPur, 2, 11, 79.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
Liṅgapurāṇa
LiPur, 1, 17, 72.2 āvayoḥ stutisaṃtuṣṭo liṅge tasminnirañjanaḥ //
LiPur, 1, 33, 1.3 stutiṃ śrutvā stutasteṣāmidaṃ vacanamabravīt //
LiPur, 1, 40, 18.1 sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau /
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
LiPur, 2, 1, 29.1 gānakīrtiṃ vayaṃ tasya śṛṇumo 'nyāṃ na ca stutim /
LiPur, 2, 20, 15.2 stutinindādirahitaṃ sadyaḥ pratyayakārakam //
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
Matsyapurāṇa
MPur, 154, 284.2 tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ /
MPur, 154, 496.1 stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ /
MPur, 159, 37.1 bandyudghuṣṭastutiravāṃ nānāvādyanināditām /
Suśrutasaṃhitā
Su, Cik., 30, 5.2 tāsāṃ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 12, 47.1 kiṃ vadāmi stutāv asya kenoktenāsya saṃstutiḥ /
ViPur, 1, 17, 17.2 brahmabandho kim etat te vipakṣastutisaṃhitam /
ViPur, 1, 17, 27.3 yojito durmatiḥ kena vipakṣavitathastutau //
ViPur, 1, 19, 54.2 stutiṃ karoti duṣṭānāṃ vadha evopakārakaḥ //
ViPur, 1, 20, 14.2 tasya taccetaso devaḥ stutim itthaṃ prakurvataḥ /
ViPur, 5, 7, 68.1 so 'haṃ te devadeveśa nārcanādau stutau na ca /
ViPur, 5, 13, 53.2 gopī gītastutivyājanipuṇā madhusūdanam //
ViPur, 5, 29, 28.2 yadā tadā stutirnāsti kimarthā te pravartate //
Viṣṇusmṛti
ViSmṛ, 16, 10.1 stutikriyā māgadhānām //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 11.1 śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi //
Abhidhānacintāmaṇi
AbhCint, 2, 183.2 uccairghuṣṭaṃ varṇaneḍā stavaḥ stotraṃ stutirnutiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 37.3 śāstram ijyāṃ stutistomaṃ prāyaścittaṃ vyadhāt kramāt //
BhāgPur, 3, 29, 16.1 maddhiṣṇyadarśanasparśapūjāstutyabhivandanaiḥ /
BhāgPur, 8, 7, 20.2 āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ //
BhāgPur, 8, 7, 32.1 kāmādhvaratripurakālagarādyanekabhūtadruhaḥ kṣapayataḥ stutaye na tat te /
BhāgPur, 11, 11, 33.2 paricaryā stutiḥ prahvaguṇakarmānukīrtanam //
BhāgPur, 11, 19, 20.2 pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama //
Bhāratamañjarī
BhāMañj, 1, 196.1 astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt /
BhāMañj, 1, 196.2 iti svastistutikṛte tuṣṭastasmai sa bhūpatiḥ /
BhāMañj, 1, 1034.1 dhṛṣṭadyumnastato 'vādīnnivārya stutivādinām /
BhāMañj, 5, 104.1 uccaiḥ kriyante stutibhiḥ sarvadā pāṇḍavāstvayā /
BhāMañj, 5, 572.2 api mithyāstutipadaiḥ kriyante bhīravo bhaṭāḥ //
BhāMañj, 6, 35.1 avatīrya sadācārastutikramyakulasthitim /
BhāMañj, 6, 176.2 madbhakto matstutiparaḥ paraṃ padamavāpsyasi //
BhāMañj, 10, 42.1 tasmai stutikṛte tuṣṭastapovṛddhiṃ dadau vibhuḥ /
BhāMañj, 13, 1200.2 ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ /
BhāMañj, 13, 1372.1 iti stutipadairdivyairvedaproktaiśca nāmabhiḥ /
BhāMañj, 13, 1742.2 kasminpratiṣṭhitaṃ viśvaṃ stutyā muktipradaśca kaḥ //
Devīkālottarāgama
DevīĀgama, 1, 84.1 stutinindākarāstasya puṇyapāpe samāpnuyuḥ /
Garuḍapurāṇa
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 15, 123.1 mokṣo 'dhyātmasamāviṣṭaḥ stutiḥ stotā ca pūjakaḥ /
GarPur, 1, 18, 9.2 mātrāmudrājapadhyānaṃ dakṣiṇā cāhutiḥ stutiḥ //
GarPur, 1, 23, 24.2 stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam //
GarPur, 1, 31, 24.1 stuvīta cānayā stutyā paramātmānamavyayam /
GarPur, 1, 91, 1.3 vratācārārcanādhyānastutijapyaparāyaṇāḥ //
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
Hitopadeśa
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Kathāsaritsāgara
KSS, 1, 1, 21.2 stutibhistoṣayāmāsa bhavānīpatimīśvaram //
KSS, 1, 1, 22.1 tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 5, 56.1 stutibhistoṣitā sā ca mayā devī tirodadhe /
KSS, 1, 5, 139.1 vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ /
KSS, 1, 6, 70.1 ityādi tatstutiṃ dṛṣṭvā mantribhiḥ sātavāhanaḥ /
KSS, 2, 2, 98.1 atha sarvajane hṛṣṭe śrīdattastutitatpare /
KSS, 3, 6, 79.2 pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ //
KSS, 4, 1, 32.1 purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ /
KSS, 5, 2, 222.2 kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ //
Kālikāpurāṇa
KālPur, 55, 58.1 stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca /
KālPur, 55, 58.2 stutiścāpi mahāmantraṃ sādhanaṃ sarvakarmaṇām //
KālPur, 55, 60.2 saptadhāvartanaṃ kṛtvā stutimenāṃ ca sādhakaḥ //
Mukundamālā
MukMā, 1, 34.2 tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa //
Mātṛkābhedatantra
MBhT, 7, 12.2 stutiṃ ca kavacaṃ nātha śrotum icchāmi sāmpratam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 1.0 stutiṃ ca tatra krameṇotpattiṃ rasaḥ eva dhātau ityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 647.0 prasiddhaṃ hyarthamanūdya tena stutir yuktā //
Tantrasāra
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
Tantrāloka
TĀ, 1, 102.2 nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 17, 106.1 śive gantṛtvamādānamupādeyaśivastutiḥ /
TĀ, 17, 115.1 śrīmān vidyāgurustvāha pramāṇastutidarśane /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 69.2 stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 78.2 stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet //
ToḍalT, Caturthaḥ paṭalaḥ, 40.1 stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
Ānandakanda
ĀK, 1, 1, 2.1 praṇamya parayā bhaktyā bhairavī stutimātanot /
ĀK, 1, 20, 8.1 stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ /
ĀK, 1, 20, 13.1 śrutvā stutiṃ smitamukho bhairavaḥ parayā mudā /
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 1.0 samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi //
Haribhaktivilāsa
HBhVil, 1, 17.2 śaṅkhādivādanaṃ sāmbuśaṅkhanīrājanaṃ stutiḥ //
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 1, 180.1 kiṃca stutyanantaram /
HBhVil, 3, 59.1 pādme māghamāhātmye devadyutistutau /
HBhVil, 3, 77.1 kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau /
HBhVil, 3, 129.2 prabodhya stutibhiḥ kṛṣṇaṃ nīrājyaṃ prārthayed idam //
HBhVil, 4, 358.1 tatraiva devahūtistutau /
HBhVil, 5, 419.2 na stutir nopacāraś ca śālagrāmaśilārcane //
Haṃsadūta
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 19.0 ṛco yajūṃṣi sāmāni [... au1 letterausjhjh] stutibhir evainaṃ [... au1 letterausjhjh] //
KaṭhĀ, 3, 4, 270.0 etā vā etasyāniruktās stutayaḥ //
KaṭhĀ, 3, 4, 272.0 etā vā etasyāniruktās stutayo yat svar jyotiḥ //
Kokilasaṃdeśa
KokSam, 1, 45.2 yuddhe yeṣāmahitahataye caṇḍikā saṃnidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram //
KokSam, 1, 77.1 īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam /
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 3.0 vadi abhivādanastutyoḥ //
MuA zu RHT, 1, 33.2, 1.0 iti bahudhā vicāryeṣṭavastustutim āha tasmād ityādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 9.2 pradakṣiṇābhivādaiś ca stutibhiḥ samapūjayat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 5.1 stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 11.1 mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm /
SkPur (Rkh), Revākhaṇḍa, 26, 7.2 te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 16.1 stutibhiśca supuṣṭābhistuṣṭāva parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 85.1 evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 12.1 nāmnā saṃpūjayāmāsa tuṣṭāva stutibhirmudā /
SkPur (Rkh), Revākhaṇḍa, 90, 30.2 iti devastutiṃ śrutvā prabuddho jalaśāyyatha //
SkPur (Rkh), Revākhaṇḍa, 150, 25.2 stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 3.2 vīṇāveṇuravaiścānyaiḥ stutibhiḥ puṣkalādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 46.2 stutimukharasya maheśvara prasīda tava caraṇaniratasya //
SkPur (Rkh), Revākhaṇḍa, 183, 7.2 stutiṃ cakre sa devāya sthāṇave tryambaketi ca //
SkPur (Rkh), Revākhaṇḍa, 192, 59.2 evamabhyarcitaḥ stutyā rāgadveṣādivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 59.2 dṛṣṭvā kṛtāñjalipuṭaḥ stutiṃ cakre dvijottamaḥ //
Sātvatatantra
SātT, 4, 19.1 śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 101.1 ādyo devagaṇāgraṇyo mitastutinatipriyaḥ /
SātT, 9, 12.1 stutiṃ ca cakre praṇataḥ praśrayānatakaṃdharaḥ /