Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Ṛgvidhāna
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 1, 5, 24, 7.2 divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam //
Jaiminīyabrāhmaṇa
JB, 2, 23, 17.0 tān stutiśastrais trir vardhayanto 'bhiśṛṇvanto yanti //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.1 stutyādayo ye vikārāḥ pradiṣṭās tathā arthavādā ṛkṣu sūkteṣu caiva /
Carakasaṃhitā
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Lalitavistara
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
Mahābhārata
MBh, 1, 204, 8.2 gītaiśca stutisaṃyuktaiḥ prītyartham upajagmire /
MBh, 2, 11, 26.1 sāmāni stutiśastrāṇi gāthāśca vividhāstathā /
MBh, 3, 44, 18.1 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ /
MBh, 6, 41, 102.1 sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ /
MBh, 7, 50, 12.2 stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ //
MBh, 12, 154, 17.2 janavādo 'mṛṣāvādaḥ stutinindāvivarjanam //
MBh, 12, 213, 11.1 janavādamṛṣāvādastutinindāvivarjanam /
MBh, 12, 314, 46.2 stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā //
Rāmāyaṇa
Rām, Bā, 61, 25.1 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ /
Bodhicaryāvatāra
BoCA, 2, 18.2 vimānameghān stutigītaramyān maitrīmayebhyo'pi nivedayāmi //
BoCA, 2, 23.2 stutisaṃgītimeghāśca saṃbhavantveṣv ananyathā //
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
BoCA, 6, 98.1 stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī /
BoCA, 6, 99.1 tasmātstutyādighātāya mama ye pratyupasthitāḥ /
BoCA, 10, 14.2 kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 19, 163.1 adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ /
Harṣacarita
Harṣacarita, 1, 24.1 kecidṛcaḥ stuticaturāḥ samudacārayan //
Kirātārjunīya
Kir, 1, 38.1 purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ /
Kir, 11, 25.1 ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ /
Kūrmapurāṇa
KūPur, 2, 11, 29.1 stutismaraṇapūjābhir vāṅmanaḥkāyakarmabhiḥ /
Liṅgapurāṇa
LiPur, 1, 17, 72.2 āvayoḥ stutisaṃtuṣṭo liṅge tasminnirañjanaḥ //
LiPur, 2, 20, 15.2 stutinindādirahitaṃ sadyaḥ pratyayakārakam //
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
Matsyapurāṇa
MPur, 159, 37.1 bandyudghuṣṭastutiravāṃ nānāvādyanināditām /
Viṣṇupurāṇa
ViPur, 1, 17, 17.2 brahmabandho kim etat te vipakṣastutisaṃhitam /
ViPur, 5, 13, 53.2 gopī gītastutivyājanipuṇā madhusūdanam //
Viṣṇusmṛti
ViSmṛ, 16, 10.1 stutikriyā māgadhānām //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 11.1 śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 37.3 śāstram ijyāṃ stutistomaṃ prāyaścittaṃ vyadhāt kramāt //
BhāgPur, 3, 29, 16.1 maddhiṣṇyadarśanasparśapūjāstutyabhivandanaiḥ /
Bhāratamañjarī
BhāMañj, 1, 196.2 iti svastistutikṛte tuṣṭastasmai sa bhūpatiḥ /
BhāMañj, 1, 1034.1 dhṛṣṭadyumnastato 'vādīnnivārya stutivādinām /
BhāMañj, 5, 572.2 api mithyāstutipadaiḥ kriyante bhīravo bhaṭāḥ //
BhāMañj, 6, 35.1 avatīrya sadācārastutikramyakulasthitim /
BhāMañj, 6, 176.2 madbhakto matstutiparaḥ paraṃ padamavāpsyasi //
BhāMañj, 10, 42.1 tasmai stutikṛte tuṣṭastapovṛddhiṃ dadau vibhuḥ /
BhāMañj, 13, 1200.2 ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ /
BhāMañj, 13, 1372.1 iti stutipadairdivyairvedaproktaiśca nāmabhiḥ /
Devīkālottarāgama
DevīĀgama, 1, 84.1 stutinindākarāstasya puṇyapāpe samāpnuyuḥ /
Garuḍapurāṇa
GarPur, 1, 91, 1.3 vratācārārcanādhyānastutijapyaparāyaṇāḥ //
Kathāsaritsāgara
KSS, 1, 1, 22.1 tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 2, 2, 98.1 atha sarvajane hṛṣṭe śrīdattastutitatpare /
Kālikāpurāṇa
KālPur, 55, 58.1 stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca /
Tantrāloka
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 17, 115.1 śrīmān vidyāgurustvāha pramāṇastutidarśane /
Ānandakanda
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 3.2, 5.0 indraparyāyakathanaṃ stutyarthaṃ stutiś ceyam indrasyāyurvedaprakāśakatvāt //
Haribhaktivilāsa
HBhVil, 1, 180.1 kiṃca stutyanantaram /
Haṃsadūta
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 46.2 stutimukharasya maheśvara prasīda tava caraṇaniratasya //
Sātvatatantra
SātT, 4, 19.1 śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ /