Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
SkPur (Rkh), Revākhaṇḍa, 26, 45.2 stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 83.2 stotreṇa devadeveśaṃ chandayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 101.1 etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 11.3 tuṣṭuvurvividhaiḥ stotrair brahmādyāś cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 49, 31.2 nṛtyagītais tathā stotraiḥ sarvaiścāpi surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 5.1 nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 57, 8.1 nṛtyagītaistathā stotraiḥ preritā sā niśā tadā /
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 90, 10.1 tuṣṭuvurvividhaiḥ stotrair vāgīśapramukhāḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 102.2 stotraṃ jagāda sahasā tannibodha nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /
SkPur (Rkh), Revākhaṇḍa, 150, 25.2 stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 4.2 stotrair anekair apare gṛṇanti maheśvaraṃ tatra mahānubhāvāḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 30.1 pūjayitvā sureśānaṃ stotrairhṛdyaiḥ supuṣkalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 12.1 stotrair anekair bhaktyā ca pūjāvidhisamādhinā /
SkPur (Rkh), Revākhaṇḍa, 181, 43.2 jānubhyām avaniṃ gatvā idaṃ stotram udairayat //
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 181, 56.1 etacchrutvā mahādevaḥ stotraṃ ca bhṛgubhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 186, 15.3 bhaktyā prasādayāmāsa stotrairvaidikalaukikaiḥ //