Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 2, 1.0 upākṛte stotre traidhaṃ ninayāthātrottare ca mārjālīye śeṣam antarvedīti //
Aitareyabrāhmaṇa
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 17, 6.0 tāsu vā etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṃ stuvate tasmād etau pragāthāvastutau santau punarādāyaṃ śasyete tac chastreṇa stotram anvaiti //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 46, 6.0 taṃ yady eteṣāṃ trayāṇām ekaṃ cid akāmam abhyābhavet tasyāsti vāmadevyasya stotre prāyaścittiḥ //
AB, 3, 46, 8.0 tat tribhir akṣarair nyūnaṃ tasya stotra upasṛpya tredhātmānaṃ vigṛhṇīyāt pu ru ṣa iti //
AB, 4, 1, 5.0 tad āhuḥ kiṃ ṣoᄆaśinaḥ ṣoᄆaśitvam iti ṣoᄆaśaḥ stotrāṇāṃ ṣoᄆaśaḥ śastrāṇāṃ ṣoᄆaśabhir akṣarair ādatte ṣoᄆaśibhiḥ praṇauti ṣoᄆaśapadāṃ nividaṃ dadhāti tat ṣoᄆaśinaḥ ṣoᄆaśitvam //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 12, 6.0 tasya pañcadaśa stotrāṇi bhavanti pañcadaśa śastrāni sa māso māsaśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 5.0 sa prastotopākṛte stotra āha brahman stoṣyāmaḥ praśāstar iti sa bhūr iti brahmā prātaḥsavane brūyād indravantaḥ studhvam iti bhuva iti mādhyaṃdine savane brūyād indravantaḥ studhvam iti svar iti tṛtīyasavane brūyād indravantaḥ studhvam iti bhūr bhuvaḥ svar ity ukthe vātirātre vā brūyād indravantaḥ studhvam iti //
AB, 6, 26, 10.0 tad āhur yathā vāva stotram evaṃ śastraṃ vihṛtā vālakhilyāḥ śasyante vihṛtāṃ stotrām avihṛtām iti //
AB, 6, 26, 10.0 tad āhur yathā vāva stotram evaṃ śastraṃ vihṛtā vālakhilyāḥ śasyante vihṛtāṃ stotrām avihṛtām iti //
Atharvaprāyaścittāni
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 11, 8.2 stotraṃ me viśvam ā yāhi śacībhir antar viśvāsu mānuṣīṣu dikṣu //
AVŚ, 5, 11, 9.1 ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 12.0 vaiṣṇavībhiḥ ṛgyajuḥsāmātharvabhiḥ stotraiḥ stutibhiḥ stuvanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 8.0 so 'tra vaiva yajñasya punarālambhaṃ japati yajñāyajñiyasya vā stotre śaṃyuvāke vā //
BaudhŚS, 16, 3, 18.0 māhendrasya stotre ratho yukto 'tyādhāvati //
BaudhŚS, 16, 3, 19.0 rathaśabdena māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 23.0 dundubhinaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 27.0 ādhāvenaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 37.0 araṇīhasta etad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 4, 9.0 adbhir etad ahar avakāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 4, 19.0 adbhir evaitad ahar dūrvāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 5, 8.0 māhendrasya stotre 'ntareṇa sadohavirdhāne saṃvāśya vatsān mātṛbhiḥ saṃsṛjanti //
BaudhŚS, 16, 5, 11.0 māhendrasya stotram upākaroti //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 16, 21, 11.0 athādhvaryuḥ kūrcayor āsīno māhendrasya stotram upākaroti //
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
BaudhŚS, 18, 15, 16.0 tasmā etāny atiriktastotrāṇy avakalpayāṃcakrus trivṛddhotur jarābodhīyaṃ pañcadaśaṃ maitrāvaruṇasya sauhaviṣaṃ saptadaśaṃ brāhmaṇācchaṃsina udvaṃśīyam ekaviṃśam acchāvākasya vāravantīyam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.11 atha yānītarāṇi stotrāṇi teṣv ātmane 'nnādyam āgāyet /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 29.0 gāyatracchandasātiriktastotreṣviti gautamaḥ //
DrāhŚS, 8, 1, 14.0 sarvāṇi vā triṃśāni stotrāṇi //
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 9, 2, 1.0 vāravantīyasya stotre dhenuḥ saṃvāśayeyur dakṣiṇataḥ kṛtvottarato vatsān //
DrāhŚS, 9, 4, 10.0 sarvametasmin stotre manasā kuryuḥ samīkṣaṇena vijñāpayantaḥ //
DrāhŚS, 10, 1, 3.0 prāgeva stotropākaraṇādityeke //
DrāhŚS, 11, 3, 24.0 ā stotrāntāt kumbhinyaḥ sarve ca ghoṣāḥ //
DrāhŚS, 12, 2, 17.0 stotravatprastāvā virāṭsu stuvanti purīṣeṇa stuvate iti ca bahuśruteḥ //
DrāhŚS, 15, 3, 2.0 taiḥ pṛthag anupūrvaṃ stotrāṇyanumantrayeta brahmantstoṣyāmaḥ praśāstarityukte //
DrāhŚS, 15, 3, 11.0 īdhrāt stotrāṇi pūrveṇa tadvivṛddheḥ //
DrāhŚS, 15, 3, 15.0 yad yat stotraṃ lupyeta sahaiva stomabhāgena //
DrāhŚS, 15, 4, 1.0 vājapeye pṛṣṭhasya stotram anumantrya sadasyaṃ brahmāsana upaveśya niṣkrāmet //
Gopathabrāhmaṇa
GB, 1, 3, 3, 4.0 atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu //
GB, 1, 4, 20, 9.0 tayo stotrāṇi ca śastrāṇi ca saṃcārayet //
GB, 1, 5, 1, 14.0 caturṇām ukthyānāṃ dvādaśa stotrāṇyatiricyante //
GB, 1, 5, 23, 6.1 kati svid rātrayaḥ katy ahāni kati stotrāṇi kati śastrāṇy asya /
GB, 2, 4, 19, 2.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 1.2 tasmād gāyatrasya stotreṇāvānyān necchriyā avacchidyā iti //
Jaiminīyabrāhmaṇa
JB, 1, 67, 5.0 daśamena ca vai sa tā agniṣṭomasya stotreṇāsṛjata daśamena ca māsā saṃvatsarasya //
JB, 1, 67, 6.0 tad dvādaśena caivāgniṣṭomasya stotreṇa paryagṛhṇād dvādaśena ca māsā saṃvatsarasya //
JB, 1, 67, 17.0 ṣoḍaśinaḥ stotre deyaḥ //
JB, 1, 67, 18.0 atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām //
JB, 1, 76, 1.0 tad āhur adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 76, 3.0 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti //
JB, 1, 76, 5.0 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 105, 3.0 ta etāny ājyāni stotrāṇy apaśyan //
JB, 1, 106, 8.0 tad enayoḥ sahābhavad adhyardham anyasya stotram adhyardham anyasya //
JB, 1, 109, 5.0 tad enayoḥ sahābhavad adhyardham anyasya stotram adhyardham anyasya //
JB, 1, 132, 4.0 atho trivṛta eva stomasya stotram āpnoti //
JB, 1, 132, 33.0 atho ṣoḍaśina eva stomasya stotram āpnoti //
JB, 1, 139, 10.0 vāmadevyasya stotra ṛṣabham apyarjet //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 141, 19.0 sa brūyāt prajāpatir yad vāmadevyam asṛjata tasya trīṇy akṣarāṇy udakhidat sa eva tryakṣaraḥ puruṣo 'bhavad vāmadevyasya stotre puruṣa iti brūyāt tat pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 143, 3.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 4.0 tasmād rathantarasya stotre rathaghoṣaṃ kurvanti //
JB, 1, 143, 5.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 9.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 10.0 tasmād bṛhataḥ stotre dundubhīn udvādayanti //
JB, 1, 143, 12.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 16.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 17.0 tasmād vairūpasya stotre grāmaghoṣaṃ kurvanti //
JB, 1, 143, 18.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 22.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 23.0 tasmād vairājasya stotre 'gniṃ manthanti //
JB, 1, 143, 24.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 28.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 29.0 tasmāc chākvarasya stotre 'pa upanidhāya stuvanti //
JB, 1, 143, 30.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 143, 34.0 te 'bruvann arātsmānena stotreṇeti //
JB, 1, 143, 35.0 tasmād raivatasya stotre paśughoṣaṃ kurvanti vatsān mātṛbhiḥ saṃvāśayanti //
JB, 1, 143, 36.0 arātsmānena stotreṇety eva tad vidyāt //
JB, 1, 173, 14.0 etena ha sma vai purā sarvāṇi stotrāṇi stuvanti //
JB, 1, 179, 8.0 dvādaśa vā agniṣṭomasya stotrāṇi //
JB, 1, 179, 10.0 dvādaśa stotrāṇi dvādaśa śastrāṇi //
JB, 1, 192, 14.0 ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi //
JB, 1, 194, 9.0 yathā ha vai sūrmy atyādhāyaivaṃ ṣoḍaśī stotrāṇāṃ svargasya lokasya samaṣṭyai //
JB, 1, 199, 2.0 yathā ha vai karṇe karṇe 'dhirūḍha evaṃ ṣoḍaśī stotrāṇām //
JB, 1, 201, 1.0 praṣṭir iva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 3.0 antyena stotreṇa samastomo bhavati //
JB, 1, 201, 4.0 sa yathā praṣṭiṃ praṣṭiyugāya niyuñjyād evam evaitat pūrveṣu stotreṣu ṣoḍaśinam anuniyunakty anirmārgāya //
JB, 1, 201, 5.0 anākṣid iva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 6.0 antyena stotreṇa samastomo bhavaty anākṣittāyai //
JB, 1, 201, 7.0 jāmīva ha khalu vā etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 8.0 antyena stotreṇa samastomo bhavaty ajāmitāyai //
JB, 1, 204, 3.0 atiriktaṃ vā etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām //
JB, 1, 206, 19.0 dvādaśa vā agniṣṭomasya stotrāṇi dvādaśa rātreḥ //
JB, 1, 206, 23.0 dvādaśa vā agniṣṭomasya stotrāṇi dvādaśa māsāḥ saṃvatsaraḥ //
JB, 1, 236, 11.0 atho stotrair iti //
JB, 1, 239, 8.0 tāṃs tasminn eva stotra upāhvayata //
JB, 1, 254, 60.0 adhyūḍham anyeṣu stotreṣu yajñāyajñīyam //
JB, 1, 254, 63.0 upary anyebhyaḥ stotrebhyo yajñāyajñīyam //
JB, 1, 275, 10.0 tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti //
JB, 1, 276, 1.0 tad āhur aśāntam iva vā etat stotraṃ yat stotriyeṇa nānupratipadyante //
JB, 1, 276, 12.0 tāni devānāṃ stotrāṇi //
JB, 1, 276, 15.0 tāni prajānāṃ stotrāṇi //
JB, 1, 278, 16.0 tasmād u tasya stotre na vyāharet //
JB, 1, 279, 16.0 eta evāpi sarve devā yat stotrāṇi //
JB, 1, 279, 17.0 tad yan mitāni stotrāṇi bhavanti tasmān mitā devāḥ //
JB, 1, 297, 16.0 tasmād yajñāyajñīyasya stotre varaṃ dadyāt //
JB, 1, 311, 5.0 atha yathetarāṇy aṅgāni sthitāny evam anyāni stotrāṇi sthitāny eva //
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
JB, 1, 346, 3.0 asaṃmitaṃ sarvaṃ stotraṃ bhavati //
JB, 1, 346, 7.0 saptadaśāny uttarāṇi stotrāṇi //
JB, 1, 346, 11.0 saptadaśāny uttarāṇi stotrāṇi //
JB, 1, 346, 16.0 trivṛnty uttarāṇi stotrāṇi //
JB, 1, 350, 8.0 yāvad ājyānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 350, 8.0 yāvad ājyānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 350, 15.0 yāvat pṛṣṭhānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 350, 15.0 yāvat pṛṣṭhānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 356, 4.0 yad arvāk stuyur uttare stotre tāvatīr vopaprastuyur bhūyo'kṣarāsu vā stuvīran //
JB, 1, 356, 6.0 yady atiṣṭuyur uttare stotre tāvatībhir vā na stuvīran kanīyo'kṣarāsu vā stuvīran //
Jaiminīyaśrautasūtra
JaimŚS, 6, 18.0 evam eva stotre stotre parigṛhṇāti //
JaimŚS, 6, 18.0 evam eva stotre stotre parigṛhṇāti //
JaimŚS, 8, 5.0 taṃ yadi brūyur viśvarūpā gāyety akarmaṇa etat trayodaśaṃ stotram iti brūyād virājaṃ lobhayatīti //
JaimŚS, 11, 4.0 stotraṃ pratigṛhya pavamānajapaṃ japati //
JaimŚS, 16, 30.0 stotram āharati //
JaimŚS, 18, 8.0 rathantarasya stotram āharati //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JaimŚS, 18, 22.0 vāmadevyasya stotram āharati //
JaimŚS, 20, 15.0 yajñāyajñīyasya stotram āharati //
JaimŚS, 23, 22.0 na stotrabhūtāni //
Kātyāyanaśrautasūtra
KātyŚS, 10, 7, 1.0 yajñāyajñiyaṃ stotram upākaroti hotṛcamasam upaspṛśya //
KātyŚS, 15, 7, 24.0 avaruhya gacchati stotrāya prahitaḥ //
KātyŚS, 20, 5, 4.0 vaḍabā darśayaty abhirasati tatstotram //
Kāṭhakasaṃhitā
KS, 9, 15, 22.0 etad vai devānāṃ stotram aniruktaṃ yat sarparājñyā ṛcaḥ //
KS, 14, 9, 16.0 vīryaṃ ṣoḍaśinas stotreṇa //
KS, 14, 9, 18.0 prajāṃ bṛhatas stotreṇa //
KS, 14, 9, 21.0 svarge loke ṣoḍaśinas stotreṇa //
KS, 14, 9, 23.0 nāke bṛhatas stotreṇa //
KS, 14, 9, 27.0 yad evādas saptadaśaṃ stotram anavaruddhaṃ tasyāvaruddhyai //
KS, 14, 10, 19.0 uttare eva stotre abhisaṃtanoti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 7.0 yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti //
MS, 1, 11, 9, 38.0 uttare eva stotre abhisaṃtanoti //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 4, 2, 8.0 pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 9.0 pañcadaśa stotrāṇi pañcadaśa śastrāṇi samāso māsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 12.0 dvādaśa stotrāṇyagniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ //
PB, 4, 2, 12.0 dvādaśa stotrāṇyagniṣṭomo dvādaśa māsāḥ saṃvvatsaras tena saṃvvatsarasaṃmito dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaras tena saṃvvatsarasaṃmitaḥ //
PB, 4, 3, 13.0 brahmavādino vadanti yātayāmāḥ saṃvvatsarā3 ayātayāmā3 iti tenāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 3, 3.0 dvādaśa stotrāṇy agniṣṭomo dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 3, 4.0 dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 3, 5.0 agnau stotram agnau śastraṃ pratitiṣṭhati tena brahmavarcasyaḥ //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 9, 3.0 tasmāt pṛṣṭhānāṃ stotraṃ vāmadevyenānuṣṭuvanti śāntyai //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 16.0 devā vai paśūn vyabhajanta te rudram antarāyaṃs tān vāmadevyasya stotra upekṣate //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 7, 6.0 vaiśvānare vā etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃ vaiśvānareṇānabhidāhāya //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 9, 1, 24.0 dvādaśa stotrāṇy agniṣṭomo dvādaśa stotrāṇi rātriḥ //
PB, 9, 1, 24.0 dvādaśa stotrāṇy agniṣṭomo dvādaśa stotrāṇi rātriḥ //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 1.7 dvādaśāgniṣṭomasya stotrāṇi /
TB, 2, 2, 8, 3.9 yajñāyajñiyasya stotre saptahotāram /
Taittirīyasaṃhitā
TS, 1, 8, 18, 7.1 saptadaśaṃ stotram bhavati //
TS, 5, 3, 4, 80.1 tasyaitad eva stotram etac chastram //
TS, 5, 4, 10, 11.0 yajñāyajñiyasya stotre dvābhyām abhimṛśati //
TS, 6, 6, 11, 6.0 yad vāva ṣoḍaśaṃ stotraṃ ṣoḍaśaṃ śastraṃ tena ṣoḍaśī //
TS, 6, 6, 11, 40.0 ekaviṃśaṃ stotram bhavati pratiṣṭhityai //
TS, 6, 6, 11, 57.0 samayāviṣite sūrye ṣoḍaśina stotram upākaroti //
Vaitānasūtra
VaitS, 3, 7, 3.1 stotropākaraṇāt prastotā brahmāṇam āmantrayate brahman stoṣyāmaḥ praśāsta iti //
VaitS, 3, 7, 8.5 brahmavarcasaṃ mā gamayed iti stotram anumantrayate //
VaitS, 3, 8, 16.2 stotraṃ yajamānaḥ //
VaitS, 3, 8, 17.2 stotrānumantraṇāj janad iti manasā //
VaitS, 6, 3, 18.1 anyeṣu mahāstotreṣv aṣṭarcam /
VaitS, 6, 3, 25.1 patnīsaṃyājebhyo mānasastotrāya kṛtasaṃjñāḥ sado 'bhivrajanti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 5.1 āmantrite stotrānujñānam bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspate stuta raśminā kṣayāya kṣayaṃ jinvety uttara uttaraś ca stomabhāgaḥ //
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
VārŚS, 3, 2, 1, 47.1 māhendrasya stotram upākariṣyan vidhum udgātre prayacchati //
VārŚS, 3, 2, 1, 50.1 māhendrasya stotram upākariṣyann araṇiśakalam udgātre prayacchati //
VārŚS, 3, 2, 1, 52.1 samāpte stotre 'dhvaryur bhavataṃ naḥ samanasāv ity anuprahṛtya preddho agna ity abhijuhoti //
VārŚS, 3, 2, 1, 59.1 māhendrasya stotram upākariṣyan toyāvakam udgātre prayacchati //
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 5, 23.1 mahendrasya stotra audumbarīm āsandīm udgātārohati //
VārŚS, 3, 2, 5, 51.1 stotrānte śabdāḥ śāmyanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 6.1 atra māhendrasya stotram upākaroti //
ĀpŚS, 18, 6, 6.1 māhendrasya stotraṃ pratyabhiṣicyate yathāgnicityāyām //
ĀpŚS, 18, 6, 15.1 ṣoḍaśinā pracarya hotṛcamasamukhyāṃś camasān unnīya bṛhataḥ stotram upākaroti //
ĀpŚS, 18, 15, 10.1 ūrdhvabāhuṃ tiṣṭhantaṃ māhendrasya stotraṃ praty abhiṣiñcati //
ĀpŚS, 20, 13, 9.1 tena hiraṇyena stotram upākaroti //
ĀpŚS, 20, 19, 11.1 śaphaṃ gomṛgakaṇṭhaṃ ca māhendrasya stotraṃ pratyabhiṣiñcati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti vā stotriyānurūpāḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 3, 11.1 athetya stotram upākaroti somo 'tyarecy upāvartadhvam iti /
ŚBM, 4, 5, 4, 8.3 apy asyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram /
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 3, 2.1 sārasvataṃ saptadaśāya stotrāyālabhate /
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 2, 2, 19.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavaty ante śastrasya //
ŚBM, 5, 2, 2, 19.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavaty ante śastrasya //
ŚBM, 5, 2, 2, 19.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavaty ante śastrasya //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 21.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 2, 2, 21.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 2, 2, 21.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotram upākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 4, 4, 25.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 4, 4, 25.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
ŚBM, 5, 4, 4, 25.2 upahūtāyām iḍāyām apa upaspṛśya māhendraṃ grahaṃ gṛhṇāti māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so 'nte stotrasya bhavatyante śastrasya //
Ṛgveda
ṚV, 1, 30, 5.1 stotraṃ rādhānām pate girvāho vīra yasya te /
ṚV, 1, 91, 6.2 priyastotro vanaspatiḥ //
ṚV, 1, 101, 11.1 marutstotrasya vṛjanasya gopā vayam indreṇa sanuyāma vājam /
ṚV, 1, 102, 1.1 imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje /
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 3, 31, 14.2 mahi stotram ava āganma sūrer asmākaṃ su maghavan bodhi gopāḥ //
ṚV, 5, 55, 9.2 adhi stotrasya sakhyasya gātana śubhaṃ yātām anu rathā avṛtsata //
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 6, 35, 1.1 kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ /
ṚV, 6, 52, 11.1 stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā /
ṚV, 8, 45, 21.1 stotram indrāya gāyata purunṛmṇāya satvane /
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 8, 101, 5.2 varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu gāyata //
ṚV, 9, 12, 7.1 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ /
ṚV, 9, 21, 2.2 svayaṃ stotre vayaskṛtaḥ //
ṚV, 9, 40, 5.1 sa naḥ punāna ā bhara rayiṃ stotre suvīryam /
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 10, 78, 8.2 adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi //
ṚV, 10, 105, 1.1 kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ /
Ṛgvedakhilāni
ṚVKh, 2, 14, 9.2 yamunanadī kāᄆikaṃ te viṣṇustotram anusmaram //
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 4, 7.1 tadupavādo 'sty adhvaryo kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tan yan mama karma hotāraṃ pṛcchateti /
ṢB, 1, 4, 7.2 hotaḥ kiṃ stutaṃ stotraṃ prātaranuvākenānvaśaṃsīr iti sa brūyād akārṣam ahaṃ tad yan mama karma udgātāraṃ pṛcchateti /
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //
Carakasaṃhitā
Ca, Cik., 1, 4, 46.1 grahāḥ stotrāṇi mantrāṇi tathā nānāhavīṃṣi ca /
Mahābhārata
MBh, 1, 223, 23.3 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho //
MBh, 4, 36, 23.1 stotreṇa caiva sairandhryāstava vākyena tena ca /
MBh, 12, 47, 28.2 rathaṃtarabṛhatyakṣastasmai stotrātmane namaḥ //
MBh, 12, 325, 3.2 stotraṃ jagau sa viśvāya nirguṇāya mahātmane //
MBh, 12, 335, 33.2 hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara /
MBh, 13, 14, 146.2 astuvan vividhaiḥ stotrair mahādevaṃ surāstadā //
MBh, 14, 25, 14.3 prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ //
Agnipurāṇa
AgniPur, 18, 16.1 tatstotraṃ cakratur vīrau rājābhūjjanarañjanāt /
Amarakośa
AKośa, 1, 187.1 yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ /
Bodhicaryāvatāra
BoCA, 2, 23.1 svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 20.2 sthitvā devakuladvāre jinastotram udāharat //
Harivaṃśa
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 6.2 virodhāprastutastotre vyājastutinidarśane //
Kāvyālaṃkāra
KāvyAl, 3, 31.1 dūrādhikaguṇastotravyapadeśena tulyatām /
Kūrmapurāṇa
KūPur, 1, 1, 54.2 saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata //
KūPur, 1, 11, 326.1 yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ /
KūPur, 1, 13, 30.2 anyaiśca vividhaiḥ stotraiḥ śāṃbhavair vedasaṃbhavaiḥ //
KūPur, 1, 14, 71.2 stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ //
KūPur, 1, 15, 59.1 stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥsāmasaṃbhavaiḥ /
KūPur, 1, 15, 105.2 astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau //
KūPur, 1, 31, 18.1 puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ /
KūPur, 2, 1, 20.1 saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ /
Liṅgapurāṇa
LiPur, 1, 18, 40.1 etatstotravaraṃ puṇyaṃ sarvapāpapraṇāśanam /
LiPur, 1, 20, 66.1 bhavānahaṃ ca stotreṇa upatiṣṭhāva godhvajam /
LiPur, 1, 21, 2.1 nāmabhiśchāndasaiścaiva idaṃ stotramudīrayat /
LiPur, 1, 27, 52.2 stotraṃ japecca vidhinā namaskāraṃ pradakṣiṇam //
LiPur, 1, 36, 19.2 idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam /
LiPur, 1, 102, 20.2 samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
Matsyapurāṇa
MPur, 12, 9.1 tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau /
MPur, 47, 126.2 harṣātprādurbabhau tasya divyastotraṃ maheśvare /
MPur, 47, 167.1 namaḥ stotre mayā hy asminyadi na vyāhṛtaṃ bhavet /
MPur, 145, 58.1 vidhistotraṃ tathā hautraṃ pūrvavatsampravartate /
MPur, 145, 58.2 dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca //
MPur, 145, 58.2 dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca //
MPur, 145, 58.2 dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca //
MPur, 145, 59.1 tathaivābhijanastotraṃ stotramevaṃ caturvidham /
MPur, 145, 59.1 tathaivābhijanastotraṃ stotramevaṃ caturvidham /
MPur, 145, 60.1 pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ /
MPur, 159, 12.2 stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 22.1 vasiṣṭhādyair dayāsāraiḥ stotraṃ kurvadbhir uccakaiḥ /
ViPur, 1, 9, 132.2 parituṣṭāsmi deveśa stotreṇānena te hare /
ViPur, 1, 9, 134.1 stotreṇa yas tathaitena tvāṃ stoṣyaty abdhisaṃbhave /
ViPur, 1, 9, 135.3 datto varo mayāyaṃ te stotrārādhanatuṣṭayā //
ViPur, 1, 9, 136.1 yaś ca sāyaṃ tathā prātaḥ stotreṇānena mānavaḥ /
ViPur, 1, 9, 137.3 maitreya śrīr mahābhāgā stotrārādhanatoṣitā //
ViPur, 1, 13, 53.2 karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam //
ViPur, 1, 13, 55.2 stotraṃ kimāśrayaṃ tv asya kāryam asmābhir ucyatām //
ViPur, 1, 13, 58.1 tasmād yad atra stotre me guṇanirvarṇanaṃ tv imau /
ViPur, 1, 13, 60.1 atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ /
ViPur, 3, 17, 35.2 stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram /
ViPur, 5, 38, 74.2 vinayāvanatāścainaṃ praṇemuḥ stotratatparāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 183.2 uccairghuṣṭaṃ varṇaneḍā stavaḥ stotraṃ stutirnutiḥ //
Bhairavastava
Bhairavastava, 1, 7.2 nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 38.1 yac cakarthāṅga matstotraṃ matkathābhyudayāṅkitam /
BhāgPur, 3, 9, 40.1 ya etena pumān nityaṃ stutvā stotreṇa māṃ bhajet /
BhāgPur, 4, 7, 19.2 muṣṇaṃs teja upānītas tārkṣyeṇa stotravājinā //
BhāgPur, 4, 15, 23.1 tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ /
BhāgPur, 4, 15, 25.1 prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ /
BhāgPur, 4, 25, 2.1 rudragītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ /
Bhāratamañjarī
BhāMañj, 1, 1390.1 tatstotratuṣṭo bhagavānanalo na dadāha tān /
BhāMañj, 11, 30.2 śūlinaṃ śaraṇaṃ prāyāttatstotramukharānanaḥ //
BhāMañj, 13, 1749.2 stotraṃ nāmasahasrāṅkaṃ mantrarājaṃ pracakṣate //
BhāMañj, 14, 106.1 tataḥ stotrairuttaṅkena viṣṇurbhaktyā namaskṛtaḥ /
Garuḍapurāṇa
GarPur, 1, 30, 14.2 anena caiva stotreṇa stuvīta parameśvaram //
GarPur, 1, 30, 18.2 stotraṃ kṛtvā namaskṛtya devadevaṃ visarjayet //
GarPur, 1, 32, 30.1 daṃ stotraṃ japetpaścādvāsudevamanusmaran /
GarPur, 1, 32, 39.2 anyaiśca vādakeḥ stotraiḥ stutvā vai nīlalohita //
GarPur, 1, 33, 8.1 etatstotraṃ japetpaścātsarvavyādhivināśanam /
GarPur, 1, 33, 15.2 iti stotraṃ mahāpuṇyaṃ cakrasya tava kīrtitam //
GarPur, 1, 45, 31.1 viṣṇormūrtimayaṃ stotraṃ yaḥ paṭhetsa divaṃ vrajet /
GarPur, 1, 88, 1.3 mārkaṇḍeyaḥ pitṛstotraṃ krauñcukiṃ prāha tacchṛṇu //
GarPur, 1, 89, 50.2 jānubhyāmavanīṃ gatvā ruciḥ stotram idaṃ jagau //
GarPur, 1, 89, 70.1 stotreṇānena ca naro yo 'smān stoṣyati bhaktitaḥ /
GarPur, 1, 89, 71.2 vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ //
GarPur, 1, 89, 73.1 stotraśravaṇasaṃprītyā sannidhāne pare kṛte /
GarPur, 1, 89, 77.1 yatraitatpaṭhyate śrāddhe stotram astatsukhāvaham /
GarPur, 1, 89, 78.2 śiśire dviguṇābdāni tṛptiṃ stotramidaṃ śubham //
GarPur, 1, 89, 80.1 vikale 'pi kṛte śrāddhe stotreṇānena sādhite /
Mahācīnatantra
Mahācīnatantra, 7, 19.1 tuṣṭāva vividhaiḥ stotrair bhaktigadgadabhāṣitaiḥ /
Mahācīnatantra, 7, 20.1 stotrapāṭhair bahuvidhais tadudbhavanināditaiḥ /
Mātṛkābhedatantra
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 7, 12.3 śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho //
MBhT, 7, 13.1 idānīṃ strīguroḥ stotraṃ kavacaṃ mayi kathyatām /
MBhT, 7, 14.2 śṛṇu devi pravakṣyāmi stotraṃ paramagopanam /
MBhT, 7, 23.1 idaṃ stotraṃ maheśāni yaḥ paṭhed bhaktisaṃyutaḥ /
MBhT, 7, 25.2 stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
Narmamālā
KṣNarm, 1, 38.2 stotraṃ paṭhati hāheti kurvansāsruvilocanaḥ //
KṣNarm, 1, 45.1 ityādistotramukharo ghaṇṭābadhiritākhilaḥ /
KṣNarm, 1, 102.2 dinārdhamapaṭhatstotraṃ gatvā yaḥ suramandiram //
KṣNarm, 1, 112.2 stotramantrāṇi gaṅgāmṛdbilvamucchiṣṭaphālakam //
KṣNarm, 2, 40.1 aṣṭāvatārastotreṇa sarvajña iva garvitaḥ /
KṣNarm, 3, 16.1 nagno velāvratī maunī stotrakṛjjānughaṇṭikaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Rasaratnākara
RRĀ, Ras.kh., 8, 86.1 stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ /
Rasārṇava
RArṇ, 2, 74.1 śāntipāṭhasya nirghoṣaiḥ stotramaṅgalanisvanaiḥ /
Skandapurāṇa
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 14.1 bhaṭṭanāyakastotre 'pi /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
Tantrasāra
TantraS, 4, 40.0 eṣa ca arthaḥ tatra tatra madviracite vivaraṇe prakaraṇastotrādau vitatya vīkṣyaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
Tantrāloka
TĀ, 26, 62.2 stotreṣu bahudhā caitanmayā proktaṃ nijāhnike //
Ānandakanda
ĀK, 1, 2, 185.2 sarvopacārānmūlena dadyātstotraṃ japecchive //
ĀK, 1, 2, 196.1 tataḥ stotraṃ japeddevi rasabhairavatuṣṭaye /
ĀK, 1, 2, 234.1 rasendra tava yoge ca śāstre stotre rasāyane /
ĀK, 1, 2, 252.2 iti stotraṃ mayā proktaṃ pāradendrasya bhairavi //
ĀK, 1, 2, 255.2 japetstotramidaṃ devi dhyātvā śrīrasabhairavam //
ĀK, 1, 3, 78.1 utthāya ca guruṃ natvā bahuśaḥ stotramuccaret /
ĀK, 1, 12, 101.1 namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
ĀK, 1, 12, 121.2 vandeta mantramuccārya stotrairvighnanivāraṇam //
ĀK, 1, 14, 9.2 ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 26.2 stotrair anekairabhipūjya rudraṃ hṛṣṭaḥ svarājyaṃ gatavān mahātmā //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 65.2 stuto 'tha bahubhiḥ stotraiḥ svakapardāj jahau tadā //
GokPurS, 11, 78.2 stotreṇa tvatkṛtenaiva mama nāma sahasrakaiḥ //
Haribhaktivilāsa
HBhVil, 1, 119.1 sahasranāmastotrādau ślokaughāḥ santi cedṛśāḥ /
HBhVil, 3, 37.1 pādme bṛhatsahasranāmni stotre /
HBhVil, 3, 132.1 devālayaṃ praviśyātha stotrāṇīṣṭāni kīrtayan /
HBhVil, 3, 242.3 prātaḥsnānāt tato 'rhaḥ syān mantrastotrajapādiṣu //
HBhVil, 5, 142.1 tathā ca brahmasaṃhitāyām ādipuruṣarahasyastotre /
HBhVil, 5, 200.8 vittārthinīṃ viriñcitrinayanaśatamanyupūrvikāṃ stotraparām //
HBhVil, 5, 244.3 stotrair vā arhaṇābhir vā kimu dhyānena kathyate //
HBhVil, 5, 375.2 gītavāditrastotrādyaiḥ śālagrāmaśilārcanam //
HBhVil, 5, 391.1 gītair vādyais tathā stotraiḥ śālagrāmaśilārcanam /
Haṃsadūta
Haṃsadūta, 1, 45.1 ghanaśyāmā bhrāmyatyupari hariharmyasya śikhibhiḥ kṛtastotrā mugdhairagurujanitā dhūmalatikā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 17.1 ye stotrametat satataṃ paṭhanti snātvā tu toye khalu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
SkPur (Rkh), Revākhaṇḍa, 26, 45.2 stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 83.2 stotreṇa devadeveśaṃ chandayāmāsa bhārata //
SkPur (Rkh), Revākhaṇḍa, 28, 101.1 etadbāṇakṛtaṃ stotraṃ śrutvā devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 11.3 tuṣṭuvurvividhaiḥ stotrair brahmādyāś cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 49, 31.2 nṛtyagītais tathā stotraiḥ sarvaiścāpi surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 5.1 nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 57, 8.1 nṛtyagītaistathā stotraiḥ preritā sā niśā tadā /
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 39.1 ye stotram etat satataṃ japanti snātvā ca toyena tu narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 90, 10.1 tuṣṭuvurvividhaiḥ stotrair vāgīśapramukhāḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 102.2 stotraṃ jagāda sahasā tannibodha nareśvara //
SkPur (Rkh), Revākhaṇḍa, 97, 108.1 etadvyāsakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /
SkPur (Rkh), Revākhaṇḍa, 150, 25.2 stutibhistaṇḍakaiḥ stotrairvedavedāṅgasambhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 4.2 stotrair anekair apare gṛṇanti maheśvaraṃ tatra mahānubhāvāḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 30.1 pūjayitvā sureśānaṃ stotrairhṛdyaiḥ supuṣkalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 12.1 stotrair anekair bhaktyā ca pūjāvidhisamādhinā /
SkPur (Rkh), Revākhaṇḍa, 181, 43.2 jānubhyām avaniṃ gatvā idaṃ stotram udairayat //
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 181, 56.1 etacchrutvā mahādevaḥ stotraṃ ca bhṛgubhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 186, 15.3 bhaktyā prasādayāmāsa stotrairvaidikalaukikaiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 5, 2.0 tasya trayastriṃśat stotrāṇi //
ŚāṅkhŚS, 15, 5, 6.0 tad enān stotraiḥ śastrair ukthyāhutibhir iti pratyekaṃ sarvān prīṇāti //
ŚāṅkhŚS, 15, 8, 10.0 tad vo gāya stotram indrāya gāyateti vā //
ŚāṅkhŚS, 15, 11, 4.0 ayute prayute niyute 'rbude nyarbude nikharvāde samudre salile 'ntye 'nantya iti stotrāṇi //