Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Nāradasmṛti
Rasaratnākara
Rājanighaṇṭu
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 12.0 atho stomātiśaṃsanāyā eva //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
Aitareyabrāhmaṇa
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 5, 16, 23.0 tad yad bṛhatpṛṣṭham bhavati bṛhataiva tad bṛhat pratyuttabhnuvanty astomakṛntatrāya //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 47.1 ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 7.0 trikeṇa stomenāstomayogāyajamānavācanākuśāvidhānena //
DrāhŚS, 14, 1, 4.0 stomavimocanāccordhvam anyat samānam //
Gopathabrāhmaṇa
GB, 1, 5, 23, 13.1 prātaḥsavanastuta ekaviṃśo gāyatrastomamita eka eva /
Jaiminīyabrāhmaṇa
JB, 1, 226, 6.2 sakhāyaḥ stomavāhasaḥ /
JB, 1, 313, 46.0 etaddha vai stomendriyam //
Kaṭhopaniṣad
KaṭhUp, 2, 11.2 stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ //
Kāṭhakasaṃhitā
KS, 8, 5, 7.0 stomapurogā vai devā ebhyo lokebhyo 'surān prāṇudanta //
KS, 8, 5, 10.0 stomapurogā evaibhyo lokebhyo bhrātṛvyaṃ praṇudate //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 10.0 stomapurogavā vai devā asurān abhyajayan //
MS, 2, 8, 1, 12.1 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
MS, 2, 8, 7, 3.6 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 5.0 ṛtasya tvā deva stomapade viṣṇor dhāmani vimuñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām //
Vaitānasūtra
VaitS, 6, 5, 23.1 sarvatra saṃsthāstomastotriyaṃ sāmavedapratyayaṃ sāmavedapratyayam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 4.2 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva /
VSM, 15, 3.4 stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇā yajasva //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 10.1 etasya tṛcam āvapeta maitrāvaruṇo nityād adhikaṃ stomakāraṇāt //
ĀśvŚS, 9, 1, 12.0 atidiṣṭānāṃ stomapṛṣṭhasaṃsthānyatvād ananyabhāvaḥ //
ĀśvŚS, 9, 1, 14.0 mādhyaṃdine tu hotur niṣkevalye stomakāritaṃ śaṃsyam //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 3, 3.1 athāta stomāyanasyaiva /
ŚBM, 10, 4, 2, 26.1 sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 27.4 so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 30.4 so 'traiva sarveṣām bhūtānām ātmā bhavati chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
Ṛgveda
ṚV, 1, 5, 1.2 sakhāya stomavāhasaḥ //
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 4, 32, 12.1 avīvṛdhanta gotamā indra tve stomavāhasaḥ /
ṚV, 6, 23, 4.2 kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ //
ṚV, 8, 4, 2.2 kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi //
ṚV, 8, 14, 11.1 tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ /
ṚV, 8, 99, 1.2 sa indra stomavāhasām iha śrudhy upa svasaram ā gahi //
ṚV, 10, 15, 9.1 ye tātṛṣur devatrā jehamānā hotrāvida stomataṣṭāso arkaiḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 82.0 agneḥ stutstomasomāḥ //
Mahābhārata
MBh, 13, 48, 10.1 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam /
Amarakośa
AKośa, 2, 260.2 stomaughanikaratrātavārasaṃghātasaṃcayāḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 23.1 stomavāhīni bhāṇḍāni pūrṇakālāny upānayet /
Rasaratnākara
RRĀ, Ras.kh., 5, 56.2 tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasaṃnibhāḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Āmr, 247.1 sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 5.0 sarvā ṛcaḥ prayujyante 'bhyāvartaṃ stomātiśaṃsanāya //