Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 12, 1.0 tasya vapām utkhidyāharanti tām adhvaryuḥ sruveṇābhighārayann āha stokebhyo 'nubrūhīti //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 12.0 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 16.0 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe ścotanti te vaso stokā adhi tvaci prati tān devaśo vihīti //
AB, 2, 12, 18.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokās tasmād iyaṃ stokaśo vṛṣṭir vibhaktopācarati //
AB, 2, 12, 18.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokās tasmād iyaṃ stokaśo vṛṣṭir vibhaktopācarati //
Atharvaveda (Paippalāda)
AVP, 1, 88, 2.2 madhavyān stokān apa yān rarādha saṃ mā taiḥ sṛjatu viśvakarmā //
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 2.2 mathavyānt stokān apa yān rarādha saṃ naṣ ṭebhiḥ sṛjatu viśvakarmā //
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 6, 124, 1.1 divo nu mām bṛhato antarikṣād apāṃ stoko abhy apaptad rasena /
AVŚ, 12, 3, 28.1 saṃkhyātā stokāḥ pṛthivīṃ sacante prāṇāpānaiḥ saṃmitā oṣadhībhiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 25.1 athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 4, 7, 7.0 athāha stokebhyo 'nubrūhīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 11.1 yady enam avarṣe pruṣitam avavarṣet tad anumantrayate divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivena sam indriyeṇa manasāham āgāṃ brahmaṇā kᄆptaḥ sukṛteneti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 13, 4.1 duhyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 1, 13, 11.1 ānīyamāne vipruṣo 'numantrayate huta stoko huto drapsa iti //
BhārŚS, 7, 15, 7.0 adhastād vapāyā barhiṣo 'gram apāsyati vāyo vīhi stokānām iti //
BhārŚS, 7, 15, 9.0 abhijuhvat saṃpreṣyati stokebhyo 'nubrūhīti //
Gopathabrāhmaṇa
GB, 2, 2, 12, 9.0 stoko vai drapsaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 6.1 divo nu mā bṛhato antarikṣād apāṃ stoko abhyapatacchivāya /
HirGS, 1, 16, 6.3 iti japed yadyenam avijñāto 'pāṃ stoko 'bhicchādayet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 2.2 lohitastoko vā vai sa tad ābhavaty apāṃ vā stokaḥ /
JUB, 3, 9, 2.2 lohitastoko vā vai sa tad ābhavaty apāṃ vā stokaḥ /
Kauśikasūtra
KauśS, 5, 8, 37.0 vāyo ve stokānām iti darbhāgraṃ prāsyati //
KauśS, 8, 2, 36.0 brahmaṇā śuddhāḥ saṃkhyātā stokā ity āpas tāsu niktvā taṇḍulān āvapati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 8, 6.0 stokān evaitābhir agnaye svadayati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 18.0 stokebhyo 'nuvācayati //
Kāṭhakasaṃhitā
KS, 3, 6, 35.0 vāyo ve ṣṭokānām //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 2, 16, 5.4 vāyoḥ stokānāṃ prayutā dveṣāṃsi /
MS, 1, 8, 3, 40.0 stokenaikena na haro vinayati //
MS, 1, 10, 6, 11.0 stokā vai viśve devāḥ //
MS, 2, 3, 8, 26.2 madhavyau stokā apa tau rarādha saṃ nas tābhyāṃ sṛjatu viśvakarmā //
MS, 3, 11, 1, 11.1 stokānām induṃ prati śūrā indro vṛṣāyamāṇo vṛṣabhas turāṣāṭ /
MS, 3, 11, 2, 67.0 hotā yakṣad agniṃ svāhājyasya stokānām //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.6 yāvantaḥ stokā avāpadyanta tāvatīr oṣadhayo 'jāyanta /
Taittirīyasaṃhitā
TS, 1, 1, 3, 7.0 huta stoko huto drapsaḥ //
TS, 1, 3, 9, 2.11 vāyo vīhi stokānām /
TS, 6, 3, 9, 5.3 vāyo vīhi stokānām ity āha tasmād vibhaktā stokā avapadyante /
TS, 6, 3, 9, 5.3 vāyo vīhi stokānām ity āha tasmād vibhaktā stokā avapadyante /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 10.0 dyauś cemam iti duhyamānām anumantrayata utsaṃ duhanti kalaśam iti dhārāghoṣaṃ hutaḥ stoko huto drapsa iti //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 15, 11.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 15, 11.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 16.5 vāyo ve stokānām /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 29.1 hutaḥ stoka iti skannaprāyaścittaṃ japati //
VārŚS, 1, 6, 6, 1.3 iti sruveṇābhighārya stokebhyo 'nubrūhīti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 7.1 dohanasaṃkṣālanaṃ sruva ānīya haras te mā vinaiṣam iti tena pratiṣiñcaty apāṃ vā stokena //
ĀpŚS, 7, 18, 11.1 ekaikam āpyāyya japati śam adbhya iti purā stokānāṃ bhūmeḥ prāpaṇāt //
ĀpŚS, 7, 20, 1.0 vāyo vīhi stokānām iti barhiṣo 'gram adhastād vapāyā upāsyati //
ĀpŚS, 7, 20, 3.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
ĀpŚS, 7, 20, 3.0 prādurbhūteṣu stokeṣu stokebhyo 'nubrūhīti saṃpreṣyati //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 22.1 athāha stokebhyo 'nubrūhīti /
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
Ṛgveda
ṚV, 3, 21, 1.2 stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya //
ṚV, 3, 21, 2.1 ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ /
ṚV, 3, 21, 3.1 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya /
ṚV, 3, 21, 4.1 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya /
ṚV, 3, 21, 5.2 ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi //
ṚV, 10, 95, 16.2 ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 39.0 stokāntikadūrārthakṛcchrāṇi ktena //
Aṣṭādhyāyī, 2, 1, 65.0 poṭāyuvatistokakatipayagṛṣṭidhenuvaśāvehadbaṣkayaṇīpravaktṛśrotriyādhyāpakadhūrtair jātiḥ //
Mahābhārata
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 7, 172, 69.1 adbhyaḥ stokā yānti yathā pṛthaktvaṃ tābhiścaikyaṃ saṃkṣaye yānti bhūyaḥ /
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 172, 20.2 punar alpaguṇaṃ stokaṃ punar naivopapadyate //
MBh, 13, 144, 26.1 na ca me stokam apyāsīd duḥkham īrṣyākṛtaṃ tadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 25.1 atitīkṣṇamṛdustokabahvacchaghanakarkaśam /
AHS, Śār., 1, 24.2 kṣaireyaṃ yāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam //
AHS, Nidānasthāna, 7, 32.2 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam //
AHS, Utt., 31, 2.2 avaktrā cālajī vṛttā stokapūyā ghanonnatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 242.2 dinastokeṣu yāteṣu garbhaṃ ratnāvalī dadhau //
BKŚS, 7, 6.1 āyuktamauktikastokabhūṣaṇā vimalāmbarā /
BKŚS, 10, 75.1 atītaś ca mahān adhvā śiṣyate stokam antaram /
BKŚS, 18, 99.1 kālastoke prayāte ca sadainyo dhruvako 'bravīt /
BKŚS, 18, 200.1 dinastokeṣu yāteṣu sārthena sahito mayā /
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 20, 41.1 apanītavitarkaś ca tair gataḥ stokam antaram /
BKŚS, 21, 6.1 atha stokāntarātītaṃ mām abhāṣata gomukhaḥ /
BKŚS, 22, 291.2 mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ //
Divyāvadāna
Divyāv, 1, 489.0 tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ //
Divyāv, 1, 490.0 so 'mātyānāmantrayate kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ kimasmākaṃ vijite karapratyāyā nottiṣṭhante te kathayanti deva kutaḥ karapratyāyā prajñāpitāḥ //
Divyāv, 3, 80.0 amātyaiḥ stokāḥ karapratyāyā upanītāḥ //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 7, 187.0 tayā khaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame dattaḥ //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Kūrmapurāṇa
KūPur, 1, 27, 41.1 ye punastadapāṃ stokā āpannāḥ pṛthivītale /
Liṅgapurāṇa
LiPur, 1, 39, 39.1 ye punastadapāṃ stokāḥ patitāḥ pṛthivītale /
Matsyapurāṇa
MPur, 61, 28.1 gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā /
MPur, 154, 54.2 stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā //
Suśrutasaṃhitā
Su, Sū., 45, 200.2 tatra yat stokasambhāraṃ taruṇaṃ picchilaṃ guru //
Su, Sū., 46, 508.2 bahu stokamakāle vā vijñeyaṃ viṣamāśanam //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Utt., 40, 33.1 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate /
Su, Utt., 40, 33.1 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate /
Su, Utt., 40, 54.2 stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate //
Su, Utt., 40, 54.2 stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate //
Tantrākhyāyikā
TAkhy, 2, 70.1 asti me tilastokaṃ taṇḍulastokaṃ ca //
TAkhy, 2, 70.1 asti me tilastokaṃ taṇḍulastokaṃ ca //
Śatakatraya
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 36.1 kālena mīlitadhiyām avamṛśya nṝṇāṃ stokāyuṣāṃ svanigamo bata dūrapāraḥ /
BhāgPur, 11, 8, 2.1 grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokam eva vā /
BhāgPur, 11, 8, 9.1 stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā /
BhāgPur, 11, 8, 9.1 stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā /
Bhāratamañjarī
BhāMañj, 5, 334.2 stokāvalīmiva svacchāṃ śvetadvīpanivāsinām //
Garuḍapurāṇa
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
GarPur, 1, 156, 33.1 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam /
Gītagovinda
GītGov, 2, 36.1 durālokastokastabakanavakāśokalatikāvikāsaḥ kāsāropavanapavano 'pi vyathayati /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 23.1 stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 7.0 yuktyāpi leśata iti nāgamamātreṇa kevalena api tu stokād anumānopapannam api tallakṣaṇam ucyata ityarthaḥ //
Narmamālā
KṣNarm, 1, 94.2 iti kṛtvā tataḥ stokaghaṇṭāṃśaḥ paripālitaḥ //
Rasahṛdayatantra
RHT, 5, 26.1 stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
RHT, 5, 26.1 stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
RHT, 18, 62.1 dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
Rasaratnasamuccaya
RRS, 14, 86.2 tasyopari kṣipetsadyo gomayaṃ stokameva ca //
Rasaratnākara
RRĀ, R.kh., 4, 25.2 stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //
RRĀ, R.kh., 4, 25.2 stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 7, 53.2 triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet //
RRĀ, Ras.kh., 7, 53.2 triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet //
RRĀ, V.kh., 4, 2.2 stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 2.2 stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //
RRĀ, V.kh., 9, 27.1 stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /
RRĀ, V.kh., 9, 27.1 stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /
RRĀ, V.kh., 14, 23.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 14, 23.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 18, 101.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 18, 101.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 19, 122.1 stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /
RRĀ, V.kh., 19, 122.1 stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /
RRĀ, V.kh., 20, 118.2 bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //
RRĀ, V.kh., 20, 118.2 bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //
RRĀ, V.kh., 20, 121.2 stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //
RRĀ, V.kh., 20, 121.2 stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //
RRĀ, V.kh., 20, 123.1 stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
RRĀ, V.kh., 20, 123.1 stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
Rasendracintāmaṇi
RCint, 5, 21.2 stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
RCint, 5, 21.2 stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
RCint, 8, 118.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
Rasādhyāya
RAdhy, 1, 62.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
RAdhy, 1, 62.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
RAdhy, 1, 234.2 stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //
RAdhy, 1, 234.2 stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //
RAdhy, 1, 235.2 stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //
RAdhy, 1, 239.1 palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /
RAdhy, 1, 239.1 palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /
RAdhy, 1, 241.1 piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /
RAdhy, 1, 241.1 piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 239.2, 1.0 prathamaṃ śuddhatāmrasya catvāri palāni pṛthag āvartayitvā tatastanmadhye thūthāpalāni catvāri catvāri mākṣīkapalānyevamaṣṭau palāni cūrṇīkṛtya stokena stokena kṣiptvā punaḥ punarāvartya tāvajjārayet //
RAdhyṬ zu RAdhy, 242.2, 2.0 evaṃ dvādaśabhāgāṃścūrṇīkṛtya stokena śulvamadhye kṣiptvā tāvadāvartayed yāvattāmraśeṣaṃ bhavati //
Skandapurāṇa
SkPur, 17, 8.3 sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
SkPur, 17, 10.3 jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham /
Ānandakanda
ĀK, 1, 15, 504.1 stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 24, 205.1 tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
ĀK, 1, 24, 205.1 tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
Kaiyadevanighaṇṭu
KaiNigh, 2, 83.2 piṇḍaṃ stokaṃ kālakūṭaṃ stomakaṃ vāsagandhakam //
Kokilasaṃdeśa
KokSam, 1, 58.1 velāvātāścaramajaladher vīcim āndolayantaḥ stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu /
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 34.1 āpohiṣṭheti cāloḍya mānastoketi mantrayet /
ParDhSmṛti, 11, 35.2 irāvatī idaṃ viṣṇur mānastoketi śaṃvatī //
Rasakāmadhenu
RKDh, 1, 2, 59.1 yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
Rasasaṃketakalikā
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
Yogaratnākara
YRā, Dh., 229.2 stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret //
YRā, Dh., 229.2 stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 18, 1.0 stokebhya ity ukto juṣasva saprathastamam imaṃ no yajñam iti ca sūktam anvāha //