Occurrences

Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Ṛgveda
ṚV, 10, 95, 16.2 ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi //
Mahābhārata
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 24.2 kṣaireyaṃ yāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam //
AHS, Nidānasthāna, 7, 32.2 tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 233.2 kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam //
BKŚS, 20, 41.1 apanītavitarkaś ca tair gataḥ stokam antaram /
BKŚS, 22, 291.2 mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ //
Divyāvadāna
Divyāv, 7, 187.0 tayā khaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame dattaḥ //
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Matsyapurāṇa
MPur, 61, 28.1 gacchantī cāmbaraṃ tadvatstokamindīvarekṣaṇā /
Suśrutasaṃhitā
Su, Sū., 46, 508.2 bahu stokamakāle vā vijñeyaṃ viṣamāśanam //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Utt., 40, 33.1 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate /
Su, Utt., 40, 33.1 stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryate /
Su, Utt., 40, 54.2 stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate //
Su, Utt., 40, 54.2 stokaṃ stokaṃ rujāmacca saśūlaṃ yo 'tisāryate //
Śatakatraya
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 2.1 grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokam eva vā /
BhāgPur, 11, 8, 9.1 stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā /
BhāgPur, 11, 8, 9.1 stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā /
Garuḍapurāṇa
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
Rasahṛdayatantra
RHT, 5, 26.1 stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
RHT, 5, 26.1 stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
RHT, 18, 62.1 dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
Rasaratnasamuccaya
RRS, 14, 86.2 tasyopari kṣipetsadyo gomayaṃ stokameva ca //
Rasaratnākara
RRĀ, R.kh., 4, 25.2 stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet //
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 7, 53.2 triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet //
RRĀ, Ras.kh., 7, 53.2 triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet //
RRĀ, V.kh., 4, 2.2 stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //
RRĀ, V.kh., 4, 2.2 stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ //
RRĀ, V.kh., 9, 27.1 stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /
RRĀ, V.kh., 9, 27.1 stokaṃ stokaṃ kṣipettasmindhmāte jīrṇe punaḥ punaḥ /
RRĀ, V.kh., 14, 23.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 14, 23.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 18, 101.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 18, 101.1 mākṣikāddhautasattvaṃ ca stokaṃ stokaṃ vinikṣipet /
RRĀ, V.kh., 19, 122.1 stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /
RRĀ, V.kh., 19, 122.1 stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /
RRĀ, V.kh., 20, 118.2 bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //
RRĀ, V.kh., 20, 118.2 bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //
RRĀ, V.kh., 20, 121.2 stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //
RRĀ, V.kh., 20, 121.2 stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //
RRĀ, V.kh., 20, 123.1 stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
RRĀ, V.kh., 20, 123.1 stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
Rasendracintāmaṇi
RCint, 5, 21.2 stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
RCint, 5, 21.2 stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
Rasādhyāya
RAdhy, 1, 62.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
RAdhy, 1, 62.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
Skandapurāṇa
SkPur, 17, 8.3 sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
SkPur, 17, 10.3 jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham /
Ānandakanda
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 24, 205.1 tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
ĀK, 1, 24, 205.1 tripalaṃ cāmraniryāsaṃ stokaṃ stokaṃ vinikṣipet /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
ĀVDīp zu Ca, Cik., 1, 37.2, 6.0 pravartakatve 'pyatīsāragrahaṇīharatvaṃ vibaddhadoṣapravartakatayā jñeyaṃ yaduktaṃ stokaṃ stokaṃ vibaddhaṃ vā saśūlaṃ yo 'tisāryete //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 18, 63.2, 9.0 tato varteḥ pātropari karaṇānantaraṃ dīpaṃ pratibodhya prajvālya tato vāraṃvāraṃ stokamalpaṃ tailaṃ dattvā yāvadyāmasya praharasya ardhaṃ syāttāvatpākaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
RRSṬīkā zu RRS, 9, 26.2, 9.1 rasopari patedbinduḥ stokaṃ stokaṃ punaḥ punaḥ /
Rasasaṃketakalikā
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 1, 14.1 sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
Yogaratnākara
YRā, Dh., 229.2 stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret //
YRā, Dh., 229.2 stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret //