Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Carakasaṃhitā
Ca, Sū., 7, 45.2 jāyante 'nāturas tasmāt svasthavṛttaparo bhavet //
Ca, Indr., 8, 8.2 anāturo vā rogī vā ṣaḍrātraṃ nātivartate //
Mahābhārata
MBh, 12, 210, 20.1 antakāle vayotkarṣāc chanaiḥ kuryād anāturaḥ /
Manusmṛti
ManuS, 2, 187.2 anāturaḥ saptarātram avakīrṇivrataṃ caret //
ManuS, 4, 144.1 anāturaḥ svāni khāni na spṛśed animittataḥ /
Kūrmapurāṇa
KūPur, 2, 33, 74.2 anāturaḥ sati dhane kṛcchrārdhena sa śudhyati //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇusmṛti
ViSmṛ, 28, 52.2 anāturaḥ saptarātram avakīrṇivrataṃ caret //
Yājñavalkyasmṛti
YāSmṛ, 3, 281.1 bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.3 anāturaḥ saptarātramavakīrṇivrataṃ caret //
Haribhaktivilāsa
HBhVil, 3, 236.2 yathāhani tathā prātar nityaṃ snāyād anāturaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 19.2 āture snānotpanne daśakṛtvo hy anāturaḥ //