Occurrences

Aṣṭasāhasrikā
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika

Aṣṭasāhasrikā
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
Kūrmapurāṇa
KūPur, 2, 2, 20.1 anātmanyātmavijñānaṃ tasmād duḥkhaṃ tathetaram /
Liṅgapurāṇa
LiPur, 1, 9, 8.1 anātmanyātmavijñānamajñānāttasya saṃnidhau /
Viṣṇupurāṇa
ViPur, 2, 13, 82.3 anātmanyātmavijñānaṃ śabdo vā bhrāntilakṣaṇaḥ //
ViPur, 5, 30, 14.2 anātmanyātmavijñānaṃ yayā mūḍho nirudhyate //
ViPur, 6, 7, 11.1 anātmany ātmabuddhir yā asve svam iti yā matiḥ /
ViPur, 6, 7, 15.2 karoti paṇḍitaḥ svāmyam anātmani kalevare //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Tantrasāra
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
Tantrāloka
TĀ, 5, 105.2 ātmanyanātmābhimatau satyāmeva hyanātmani //
TĀ, 5, 106.2 ādāvanātmanyātmatve līne labdhe nijātmani //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 2.0 ātmany anātmatājñānaṃ jñānaṃ punar anātmani //
ŚSūtraV zu ŚSūtra, 2, 9.1, 2.0 anātmany ātmatājñaptir annaṃ grasyata ity ataḥ //