Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Yogasūtrabhāṣya
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika

Aṣṭasāhasrikā
ASāh, 9, 7.14 ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya /
ASāh, 9, 7.40 anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
Carakasaṃhitā
Ca, Śār., 3, 4.13 tasmād etad brūmahe amātṛjaścāyaṃ garbho 'pitṛjaś cānātmajaś cāsātmyajaś cārasajaśca na cāsti sattvamaupapādukamiti //
Lalitavistara
LalVis, 4, 4.22 anātmapratyavekṣā dharmālokamukham ātmānabhiniveśanatāyai saṃvartate /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 31.1 vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ /
BKŚS, 17, 77.2 anātmajño balāt ko 'pi gale tāṃ lambayiṣyati //
BKŚS, 24, 3.1 kavibhis tair anātmajñair buddhir āyāsyate vṛthā /
Laṅkāvatārasūtra
LAS, 2, 132.23 tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt /
Matsyapurāṇa
MPur, 155, 11.2 anātmajñāsi girije nāhaṃ nindāparastava /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 19.1 anātmavidbhiradhyastāṃ paṅktiṃ yojanamāyatām /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Tantrasāra
TantraS, 5, 20.0 ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt //
Tantrāloka
TĀ, 5, 105.2 ātmanyanātmābhimatau satyāmeva hyanātmani //
TĀ, 5, 107.1 ātmanyanātmatānāśe mahāvyāptiḥ pravartate /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 2.0 ātmany anātmatājñānaṃ jñānaṃ punar anātmani //